\engtitle{.. shrii shiva puujaa vidhi ..}## \itxtitle{.. shrii shiva puujaa vidhi ..}##\endtitles## ##\twocol1 At the regular Altar## OM sarvebhyo gurubhyo namaH . OM sarvebhyo devebhyo namaH . OM sarvebhyo braahmaNebhyo namaH .. praaraMbha kaaryaM nirvighnamastu . shubhaM shobhanamastu . iShTa devataa kuladevataa suprasannaa varadaa bhavatu .. anuGYaaM dehi .. ##at the shiva Altar## 2 AchamanaH ##(Sip one spoon of water after each mantra)## OM keshavAya svAhA . OM nArAyaNAya svAhA . OM mAdhavAya svAhA . ##(Now we chant the 21 names of the Lord, in order to concentrate on the Lord)## OM govi.ndAya namaH . OM viShNave namaH . OM madhusuudanAya namaH . OM trivikramAya namaH . OM vAmanAya namaH . OM shriidharAya namaH . OM hR^iShiikeshAya namaH . OM padmanAbhAya namaH . OM dAmodarAya namaH . OM sa~NkarShaNAya namaH . OM vAsudevAya namaH . OM pradyumnAya namaH . OM aniruddhAya namaH . OM puruShottamAya namaH . OM adhoxajAya namaH . OM nArasi.nhAya namaH . OM achyutAya namaH . OM janArdanAya namaH . OM upe.ndrAya namaH . OM haraye namaH . shrii kR^iShNAya namaH .. 3 prANAyAmaH OM praNavasya parabrahma R^iShiH . paramAtmA devatA . daivii gAyatrii chhandaH . prANAyAme viniyogaH .. OM bhuuH . OM bhuvaH . OM svaH . OM mahaH . OM janaH . OM tapaH . OM satyam.h . OM tatsaviturvareNyaM bhargodevasya dhiimahii dhiyo yo naH prachodayAt.h .. punarAchamana ##(Repeat Achamana 2 - given above)## OM Apojyoti rasomR^itaM brahma bhuurbhuvassuvarom.h .. ##(Apply water to eyes and understand that you are of the nature of Brahman)## 4 sa~NkalpaH OM shriimAn.h mahAgaNAdhipataye namaH . shrii gurubhyo namaH . shrii sarasvatyai namaH . shrii vedAya namaH . shrii vedapuruShAya namaH . iShTadevatAbhyo namaH . ##(Prostrations to your favorite deity)## kuladevatAbhyo namaH . ##(Prostrations to your family deity)## sthAnadevatAbhyo namaH . ##(Prostrations to the deity of this house)## grAmadevatAbhyo namaH . ##(Prostrations to the deity of this place)## vAstudevatAbhyo namaH . ##(Prostrations to the deity of all the materials we have collected)## shachiipura.ndarAbhyAM namaH . ##(Prostrations to the Indra and shachii)## umAmaheshvarAbhyAM namaH . ##(Prostrations to Shiva and pArvati)## mAtApitR^ibhyAM namaH . ##(Prostrations to our parents)## laxmiinArAyaNAbhyAM namaH . ##(Prostrations to the Lords who protect us - LakShmi and NArAyaNa)## sarvebhyo devebhyo namo namaH . ##(Prostrations to all the Gods)## sarvebhyo brAhmaNebhyo namo namaH . ##(Prostrations to all Brahamanas - those who are in the religious path)## yetadkarmapradhAna devatAbhyo namo namaH . ##(Prostrations to Lord Shiva, the main deity if this puja)## .. avighnamastu .. sumukhashcha ekada.ntashcha kapilo gajakarNakaH . laMbodarashcha vikaTo vighnanAsho gaNAdhipaH .. dhuumraketurgaNAdhyaxo bAlachandro gajAnanaH . dvAdashaitAni nAmAni yaH paThet.h shruNuyAdapi .. vidyAraMbhe vivAhe cha praveshe nirgame tathA . sa.ngrAme sa~NkaTeshchaiva vighnaH tasya na jAyate .. ##(Whoever chants or hears these 12 names of Lord Ganesha will not have any obstacles in all their endeavours)## shuklAMbaradharaM devaM shashivarNaM chaturbhujam.h . prasannavadanaM dhyAyet.h sarva vighnopashA.ntaye .. sarvama~Ngala mA~Ngalye shive sarvArtha sAdhike . sharaNye tryaMbake devii nArAyaNii namo.astute .. ##(We completely surrender ourselves to that Goddess who embodies auspiciousness, who is full of auspiciousness and who brings auspicousness to us)## sarvadA sarva kAryeShu nAsti teShAM ama~Ngalam.h . yeShAM hR^idistho bhagavAn.h ma~NgalAyatano hariH .. ##( When Lord Hari, who brings auspiciousness is situated in our hearts, then there will be no more inauspiciousness in any of our undertakings)## tadeva lagnaM sudinaM tadeva tArAbalaM cha.ndrabalaM tadeva . vidyA balaM daivabalaM tadeva laxmiipateH te.nghri.ayugaM smarAmi .. ##(What is the best time to worship the Lord? When our hearts are at the feet of Lord Narayana, then the strength of the stars, the moon, the strength of knowledge and all the Gods will combine and make it the most auspicious time and day to worship the Lord)## lAbhasteShAM jayasteShAM kutasteShAM parAjayaH . yeShAM indiivara shyAmo hR^idayastho janArdanaH .. ##(When the Lord is situated in a person's heart, he will always have profit in his work and victory in all that he takes up and there is no question of defeat for such a person)## vinAyakaM guruM bhAnuM brahmAviShNumaheshvarAn.h . sarasvatiiM praNamyAdau sarva kAryArtha siddhaye .. ##(To achieve success in our work and to find fulfillment we should first offer our prayers to Lord Vinayaka and then to our teacher, then to the Sun God and to the holy trinity of Brahma, ViShNu and Shiva)## shriimad.h bhagavato mahApuruShasya viShNorAGYAya pravartamAnasya adya brahmaNo.advitiiya parArdhe viShNupade shrii shvetavarAha kalpe vaivasvata manvantare bhArata varShe bharata kha.nDe jaMbuudviipe daNDakAraNya deshe godAvaryA daxiNe tiire kR^iShNaveNyo uttare tiire parashurAma xatre ##( samyukta amerikA deshe St Lewis grAme or Australia deshe Victoria grAme bahriinu deshe)## shAlivAhana shake vartamAne vyavahArike bahu dhaanya nAma sa.nvatsare uttaraayaNe shishira R^itau maagha mAse kR^ishNa pakShe trayodasi tithau uttaraashaaDa naxatre ravi vAsare sarva graheShu yathA rAshi sthAna sthiteShu satsu yevaM guNavisheSheNa vishiShTAyAM shubhapuNyatithau mama Atmana shrutismR^itipurANokta phalaprApyarthaM mama sakuTumbasya xema sthairya AyurArogya chaturvidha puruShArttha sidhyarthaM a.ngiikR^ita shrii shivaraatri vrataa.ngatvena saMpaadita saamagrayya shriigaNesha varuNa i.ndraadi aShTalokapaala gaNapati chatuShTa devataa puujanapuurvakaM shrii shiva priityarthaM yathaa shaktyaa yathaa militopachaara dravyaiH puruShasuukta puraaNokta mantraishcha dhyaanaavaahanaadi ShoDashopachaare shrii shiva puujanaM kariShye .. idaM phalaM mayaadeva sthaapitaM puratastava . tena me saphalaavaaptir bhavet janmani janmani .. ##(keep fruits in front of the Lord)## 5 shiva paJNchaaxarii nyaasa ##(touching various parts of the body)## .. OM .. asya shrii shiva paJNchaaxarii mantrasya vaamadeva R^iShiH . anuShTup chhandaH . shrii sadaashivo devataa . shrii sadaashiva priityarthe nyaase puujane cha viniyogaH .. vaamadeva R^iShaye namaH . shirase svaahaa .. ##(touch the head)## anuShTup chhandase namaH . mukhe svaahaa .. ##(touch face)## shrii sadaashiva devataayai namaH . lalaaTe svaahaa .. ##(touch the forehead)## OM naM tatpuruShaaya namaH . hR^idaye svaahaa .. ##( touch the heart)## OM maM aghoraaya namaH . paadayo svaahaa .. ##(touch feet)## OM shiM sadyojaataaya namaH . guhye svaahaa .. ##(touch groin)## OM vaM vaamadevaaya namaH . muurdhni svaahaa .. ##(touch top of the skull )## OM yaM iishaanaaya namaH . shrotre svaahaa .. ##(touch ears)## OM OM hR^idayaaya namaH . OM naM shirase svaahaa . OM maM shikhaayai vauShaT . OM shiM kavachaaya huM . OM vaM netratrayaaya vauShaT . OM yaM astraaya phaT . 6 digbandhana ##( show mudras)## OM aghoraShTrena iti digbandhaH . disho badnaami .. 7 gaNapati puujaa aadau nirvighnataasidhyarthaM mahaa gaNapatiM puujanaM kariShye . OM gaNaanaaM tvaa shaunako gR^itsamado gaNapatirjagati gaNapatyaavaahane viniyogaH .. ##(pour water)## OM gaNaanaaM tvaa gaNapatiM aavaamahe . kaviM kavinaamupama shravastamam . jyeShTharaajaM brahmaNaaM brahmaNaspata . aanaH shR^iNvannuutibhiH siidasaadanam .. bhuuH gaNapatiM aavaahayaami . bhuvaH gaNapatiM aavaahayaami . svaH gaNapatiM aavaahayaami . OM bhuurbhuvasvaH mahaagaNapataye namaH . dhyaayaami . dhyaanaM samarpayaami . OM mahaagaNapataye namaH . aavaahanaM samarpayaami . OM mahaagaNapataye namaH . aasanaM samarpayaami . OM mahaagaNapataye namaH . paadyaM samarpayaami . OM mahaagaNapataye namaH . arghyaM samarpayaami . OM mahaagaNapataye namaH . aachamaniiyaM samarpayaami . OM mahaagaNapataye namaH . snaanaM samarpayaami . OM mahaagaNapataye namaH . vastraM samarpayaami . OM mahaagaNapataye namaH . yaGYopaviitaM samarpayaami . OM mahaagaNapataye namaH . cha.ndanaM samarpayaami . OM mahaagaNapataye namaH . parimala dravyaM samarpayaami . OM mahaagaNapataye namaH . puShpaaNi samarpayaami . OM mahaagaNapataye namaH . dhuupaM samarpayaami . OM mahaagaNapataye namaH . diipaM samarpayaami . OM mahaagaNapataye namaH . naivedyaM samarpayaami . OM mahaagaNapataye namaH . taambuulaM samarpayaami . OM mahaagaNapataye namaH . phalaM samarpayaami . OM mahaagaNapataye namaH . daxiNaaM samarpayaami . OM mahaagaNapataye namaH . aartikyaM samarpayaami . OM bhuurbhuvasvaH mahaagaNapataye namaH . mantrapuShpaM samarpayaami . OM bhuurbhuvasvaH mahaagaNapataye namaH . pradaxiNaa namaskaaraan samarpayaami . OM bhuurbhuvasvaH mahaagaNapataye namaH . chhatraM samarpayaami . OM mahaagaNapataye namaH . chaamaraM samarpayaami . OM mahaagaNapataye namaH . giitaM samarpayaami . OM mahaagaNapataye namaH . nR^ityaM samarpayaami . OM mahaagaNapataye namaH . vaadyaM samarpayaami . OM mahaagaNapataye namaH . sarva raajopachaaraan samarpayaami .. .. atha praarthanaa .. OM vakratuNDa mahaakaaya koTi suurya samaprabhaa . nirvighnaM kuru me deva sarva kaaryeShu sarvadaa .. OM bhuurbhuvasvaH mahaagaNapataye namaH . praarthanaaM samarpayaami . anayaa puujayaa vighnahartaa mahaagaNapati priiyataam .. 8 diipa sthaapanaa atha devasya vaama bhaage diipa sthaapanaM kariShye . agninaagni samidhyate kavirgrahapatiryuvaa havyavaat juvaasyaH .. ##(light the lamps)## 9 bhuumi praarthanaa mahidyau pR^ithviichana imaM yaGYaM mimikShataaM piprataanno bhariimabhiH .. 10 dhaanya raashi OM auShadhaaya sa.nvada.nte somena saharaaGYa . yasmai kR^iNeti braahmaNasthaM raajan paarayaamasi .. ##(Touch the grains/rice/wheat)## 11 kalasha sthaapanaa OM aa kalasheShu dhaavati pavitre parisi.nchyate uktairyaGYeShu vardhate .. ##(keep kalasha on top of rice pile)## OM imaM me ga~Nge yamune sarasvatii shutudristomaM sachataa paruShNya . asiknya marudvR^idhe vitasthayaarjiikiiye shruNuhyaa suShomaya .. ##(fill kalasha with water)## OM ga.ndhadvaaraaM dhuraadarshaaM nitya puShTaaM kariiShiNiim . iishvariiM sarva bhuutaanaaM taami hopahvayeshriyam .. ##(sprinkle in/apply ga.ndha to kalasha)## OM yaa phaliniiryaa aphalaa apuShpaayaashcha puShpaaNi . bR^ihaspati prasotaasthaano ma~nchatvaM hasaH .. ##(put beetle nut in kalasha)## OM sahiratnaani daashuShesuvaati savitaa bhagaH . taMbhaagaM chitramiimahe .. ##(put jewels / washed coin in kalasha)## OM hiraNyaruupaH hiraNya sandrigpaanna paatsyedu hiraNya varNaH . hiraNyayaat.h pariyoner niShadyaa hiraNyadaa dadatyan namasmai .. ##(put gold / dakShina in kalasha)## OM kaaNDaat kaaNDaat paroha.nti paruShaH paruShaH pari evaano duurve pratanu sahasreNa shatena cha .. ##(put duurva / karika )## OM ashvatthevo nishadanaM parNevo vasatishkR^ita . go bhaaja itkilaa sathayatsa navatha puuruSham .. ##(put five leaves in kalasha)## OM yaa phaliniiryaa aphalaa apuShpaayaashcha puShpaaNi . bR^ihaspati prasotaasthaano ma~nchatvaM hasaH .. ##(place coconut on kalasha)## OM yuvaasuvaasaH pariiviitaagaat sa ushreyaan bhavati jaayamaanaH . taM dhiiraasaH kaavayaH unnaya.nti svaaddhyo svaaddhyo manasaa devaya.ntaH.. ##(tie cloth for kalasha)## OM puurNaadarvi paraapata supuurNaa punaraapaTha . vasneva vikriiNaavaH iShamuurjaM shatakR^ito .. ##(copper plate and aShTadala with ku.nkuM)## iti kalashaM pratiShThaapayaami .. sakala puujaarthe axataan samarpayaami .. 12 kalasha puujana ##(continue with second kalasha)## kalashasya mukhe viShNuH kaNThe rudraH samaashritaH . muule tatra sthito brahma madhye maatR^igaNaaH smR^itaaH .. kuxautu saagaraaH sarve sapta dviipaa vasu.ndharaaH . R^igvedotha yajurvedaH saamavedohyatharvaNaH .. a.ngaishcha sahitaaH sarve kalasha.ntu samaashritaaH . atra gaayatrii saavitrii shaa.nti puShTikarii tathaa .. aayaantu deva puujaarthaM abhiShekaartha siddhaye .. OM sitaasite sarite yatra sa.ngadhe tatraaplutaa sodivamutpata.nti . ye vaitanvaM visrajanti dhiiraaste janaaso amR^itattvaM bhajanti .. .. kalashaH praarthanaaH .. kalashaH kiirtimaayuShyaM praGYaaM medhaaM shriyaM balam . yogyataaM paapahaaniM cha puNyaM vR^iddhiM cha saadhayet .. sarva tiirthamayo yasmaat sarva devamayo yataH . athaH haripriyosi tvaM puurNakuMbhaM namo.astute .. kalashadevataabhyo namaH . sakala puujaarthe axataan samarpayaami .. .. mudraa .. ##(Show mudras as you chant )## nirviiShi karaNaarthe taarxa mudraa . amR^iti karaNaarthe dhenu mudraa . pavitrii karaNaarthe sha~Nkha mudraa . sa.nraxaNaarthe chakra mudraa . vipulamaayaa karaNaarthe meru mudraa . 13 sha~Nkha puujana ##(pour water from kalasha to sha.nkha add ga.ndha flower)## sha~NkhaM cha.ndraarka daivataM madhye varuNa devataam . pR^iShThe prajaapatiM vi.ndyaad agre ga.ngaa sarasvatiim .. tvaM puraa saagarotpanno viShNunaa vidhR^itaH kare . namitaH sarva devaishcha paa~nchajanyaM namo.astute .. paa~nchajanyaaya vidmahe . paavamaanaaya dhiimahi . tanno sha~NkhaH prachodayaat .. sha~Nkha devataabhyo namaH . sakala puujaarthe axataan samarpayaami.. 14 gha.nTaarchanaa ##(Pour drops of water from sha.nkha on top of the bell apply ga.ndha flower)## aagamaarthantu devaanaaM gamanaarthantu raakShasaam . kuru gha.nTaaravaM tatra devataavaahana laa.nchhanam .. GYaanatho.aGYaanatovaapi kaa.nsya gha.nTaan navaadayet . raakShasaanaaM pishaachaanaaM taddeshe vasatirbhavet . tasmaat sarva prayatnena gha.nTaanaadaM prakaarayet . gha.nTaa devataabhyo namaH . sakala puujaarthe axataan samarpayaami .. ##(Ring the gha.nTaa)## 15 aatmashuddhi ##( Sprinkle water from sha.nkha on puja items and devotees)## apavitro pavitro vaa sarva avasthaa.ngatopi vaa . yaH smaret puNDariikaaxaM saH baahyaabhya.ntaraH shuchiH .. 16 goshR^inga puujaa vaayavye arghyam . naiR^itye paadyam . iishaanye aachamaniiyam . aagneye madhuparkam . puurve snaaniiyam . pashchime punaraachamanam . 17 pa~nchaamR^ita puujaa ##( put tulasi leaves or axataas in vessels )## xiire somaaya namaH . ##(keep milk in the centre)## dadhini vaayave namaH . ##(curd facing east )## ghR^ite ravaye namaH . ##(Ghee to the south)## madhuni savitre namaH . ##( Honey to west )## sharkaraayaaM vishvebhyo devebhyo namaH . ##( Sugar to north)## 18 dvaarapaalaka puujaa puurvadvaare dvaarashriyai namaH . asi.ntaa.nga bhairavaaya namaH . ruru bhairavaaya namaH . daxiNadvaare dvaarashriyai namaH . chaNDa bhairavaaya namaH . krodha bhairavaaya namaH . pashchimadvaare dvaarashriyai namaH . unmattabhairavaaya namaH . kapaala bhairavaaya namaH . uttaradvaare dvaarashriyai namaH . bhiiShaNabhairavaaya namaH . sa.nhaara bhairavaaya namaH . brahmaNe namaH . viShNave namaH . gaN^gaayai namaH . gaNapataye namaH . ShaNmukhaaya namaH . bhR^iN^ginaathaaya namaH . xetrapaalaaya namaH . tripurasa.nhartre namaH . shaantiye namaH . tuShTiye namaH . GYaanaaya namaH . dharmaaya namaH . vairaagyaaya namaH . viiryaaya namaH . satyaaya namaH . aGYaanaaya namaH . adharmaaya namaH . anaishvaryaaya namaH . asatyaaya namaH . aviraaGYaaya namaH . sattvaaya namaH . rajase namaH . tamase namaH . maayaaya namaH . padmaaya namaH .. dvaarapaalaka puujaaM samarpayaami .. 19 piiTha puujaa aadhaara shaktyai namaH .. muulaprakR^ite namaH .. varaahaaya namaH .. anantaaya namaH .. padmaaya namaH .. naalaaya namaH .. kandaaya namaH .. karNikaaya namaH .. patrebhyo namaH .. dalebhyo namaH .. kesarebhyo namaH .. madhye shrii bhavaani sha.nkaraaya namaH. piiTha puujaaM samarpayaami .. 20 dhyaanaM OM OM ##(repeat 15 times)## dhyaayet nityaM maheshaM rajatagiri nibhiM chaaru chandraavata.nsam . ratnaakalpoj jvalaa.ngaM parashumR^igavaraa bhiiti hastaM prasannam .. padmaasiinaM samantaat stutamamaragaNyeH vyaaghrakR^itiM vasaanam . vishvaadyaM vishvavandyaM nikhila bhaya haraM pa.ncha vaktraM trinetram .. shrii saambasadaashivaaya namaH . shrii sadaashivaM dhyaayaami .. ##(you can add more related shlokas)## 21 aavaahana ##( hold flowers in hand)## vyaaghra charmadharaM devaM chiti bhasmanulepanam . ahvaayaaM umaakaantaM naagaabharaNa bhuuShitam .. OM sahasrashiirShaa puruShaH sahasraaxaH sahasrapaat . sa bhuumiM vishvato vR^itvaa atyatiShThad.hdashaa~Ngulam .. aagachchha devadevesha tejoraashe jagatpate . kriyamaaNaaM mayaa puujaaM gR^ihaaNa surasattame .. OM bhuuH puruShaM saambasadaashivaM aavaahayaami . OM bhuvaH puruShaM saambasadaashivaM aavaahayaami . OM svaH puruShaM saambasadaashivaM aavaahayaami . OM bhuurbhuvaH svaH saambasadaashivaM aavaahayaami .. ##(offer flowers to Lord)## OM umaakaantaaya namaH . aavaahayaami .. aavaahito bhava . sthaapito bhava . sannihito bhava . sanniruddho bhava . avakuNThitho bhava . supriito bhava . suprasanno bhava . sumukho bhava . varado bhava . prasiida prasiida .. ##(show mudras to Lord)## svaamin sarva jagannaatha yaavat puujaavasaanakaM . taavattvaM priiti bhaavena li.ngesmin sannidho bhava .. 22 aasanaM puruSha evedaguM sarvam yad.hbhuutaM yachchha bhavyam . utaamR^itatvasyeshaanaH yadannenaatirohati .. divya si.nhaasa naasiinaM trinetraM vR^iShavaahanaM . indraadi devanamitaM dadaamyaasana muttamaM .. OM gauri bhartre namaH . aasanaM samarpayaami .. ##(offer flowers/axathaas)## 23 paadyaM ##(offer water)## etaavaanasya mahimaa ato jyaayaagu.nshcha puuruShaH . paado.asya vishvaa bhuutaani tripaadasyaamR^itaM divi .. gaN^gaadi sarva tiirthebhyo mayaa praarthanayaa hR^itam . toyame tat sukha sparshaM paadyarthaM pratigR^ihyataam .. OM gaN^gaadharaaya namaH . pAdoyo pAdyaM samarpayAmi .. 24 arghyaM ##(offer water)## tripaaduurdhva udaitpuruShaH paado.asyehaabhavaatpunaH . tato vishva~Nvyakraamat saashanaanashane abhi .. gandhodakena puShpeNa chandanena sugandhinaa . arghyaM gR^ihaaNa devesha bhakti me achalaaM kuru .. OM vR^iSha vaahanaaya namaH . arghyaM samarpayaami .. 25 aachamaniiyaM ##(offer water or akShathaa/ leave/flower)## tasmaadviraaDajaayata viraajo adhi puuruShaH . sa jaato atyarichyata pashchaad.hbhuumi matho puraH .. karpuuroxiira surabhi shiitalaM vimalaM jalaM . gaN^gaayaastu samaaniitaM gR^ihaaNaachamaniiyakaM .. OM saadhyo jaataaya namaH . aachamaniiyaM samarpayaami .. 26 madhuparkaM namostu sarvalokesha umaadehaardha dhaariNe . madhuparko mayaa datto gR^ihaaNa jagadiishvara .. OM parameshvaraaya namaH . madhuparkaM samarpayaami .. 27 snaanaM yatpuruSheNa haviShaa devaa yaGYamatanvata . vasanto asyaasiidaajyam griiShma idhmashsharaddhaviH .. ga.ngaacha yamunaashchaiva narmadaashcha sarasvati . taapi payoShNi revacha taabhyaH snaanaarthamaahR^itam .. OM shrii vishveshvaraaya namaH . malApakarsha snAnaM samarpayAmi .. 27 1. pa~nchaamR^ita snaanaM 27 1. 1 payaH snaanaM ##(milk bath)## OM aapyaaya sva svasametute vishvataH somavR^iShNyaM bhavaavaajasya sa~Nadhe .. payasnaanamidaM deva trilochana vR^iShadvaja . gR^ihaaNa gauriiramaNa tvadbhaktena mayyaarpitam .. OM shambhave namaH . payaH snAnaM samarpayAmi .. payaH snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 1. 2 dadhi snaanaM ##(curd bath)## OM dadhikraavaNo akaariShaM jiShNorashvasyavaajinaH . surabhino mukhaakarat praaNa aayu.nShitaariShat .. dadhna chaiva mahaadeva svapnaM kriiyate mayaa . gR^ihaaNa tvaM suraadiisha suprasanno bhavaavyaya .. OM vaamadevaaya namaH . dadhi snaanaM samarpayaami .. dadhi snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 1. 3 ghR^ita snaanaM ##(ghee bath)## OM ghR^itaM mimixe ghR^itamasya yonirghR^ite shrito ghR^itaMvasyadhaama anuShThadhamaavaha maadayasva svaahaakR^itaM vR^iShabha vaxihavyam .. sarpiisha cha mahaarudra svapnaM kriiyate duna . gR^ihaaNa shraddhayaa dattaM tava priitaarthameva cha .. OM aghoraaya namaH . ghR^ita snaanaM samarpayaami .. ghR^ita snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 1. 4 madhu snaanaM ##(honey bath)## OM madhuvaataa R^itaayathe madhuxara.nti sindhavaH maadhvinaH sa.ntoShvadhiiH madhunaktaa muthoShaso madhumatvaarthivaM rajaH madhudyau rastunaH pitaa madhumaanno vanaspatirmadhumaaM astu suuryaH maadhviirgaavo bhava.ntunaH .. idaM madhu mayaa dattaM tava puShTyarthameva cha . gR^ihaaNa devadevesha tataH shaantiM prayashcha me .. OM tat puruShaaya namaH . madhu snaanaM samarpayaami .. madhu snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 1. 5 sharkaraa snaanaM ##(sugar bath)## OM svaaduH pavasya divyaaya janmane svaadudarindraaya suhaviitu naamne . svaadurmitraaya varuNaaya vaayave bR^ihaspataye madhumaa adaabhyaH .. sithayaa deva devesha snaapanaM kriiyate yataH . tataH sa.ntuShTimaapannaH prasanno varado bhava .. OM iishaanaaya namaH . sharkaraa snaanaM samarpayaami. sharkaraa snaanaana.ntara shuddhodaka snaanaM samarpayaami. sakala puujaarthe axataan samarpayaami .. 27 2. ga.ndhodaka snaanaM ##(Sandlewood water bath)## OM ga.ndhadvaaraaM duraadharshaaM nitya puShpaaM kariiShiNiim . iishvariiM sarva bhuutaanaaM taami hopa vhayeshriyam .. hara cha.ndana saMbhuutaM hara priitishcha gauravaat . surabhi priya paramesha ga.ndha snaanaaya gR^ihyataam .. OM shrii niilakaNThaaya namaH . ga.ndhodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 3. abhya.nga snaanaM ##(Perfumed Oil bath)## OM kanikradajvanushaM prabhruvaana. iyathirvaachamariteva naavam . suma~Ngalashcha shakune bhavaasi maatvaa kaachidabhibhaavishvyaa vidata .. abhya.ngaarthaM mahiipaala tailaM puShpaadi saMbhavam . suga.ndha dravya saMmishraM sa.ngR^ihaaNa jagatpate .. OM umaapataye namaH . abhya.nga snaanaM samarpayaami. sakala puujaarthe axataan samarpayaami .. 27 4. a.ngodvartanakaM ##(To clean the body)## a.ngodvartanakaM deva kastuuryaadi vimishritam . lepanaarthaM gR^ihaaNedaM haridraa ku~Nkumairyutam .. OM kapardine namaH . a.ngodvartanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 5. uShNodaka snaanaM ##(Hot water bath)## naanaa tiirthaadaahR^itaM cha toyamuShNaM mayaakR^itam . snaanaarthaM cha prayashchaami sviikurushva dayaanidhe .. OM chandrashekharaaya namaH . uShNodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. 27 6. shuddhodaka snaanaM ##(Pure water bath)## sprinkle water all around mandaakinyaaH samaaniitaM hemaamboruhaavaasitaM . snaanaarthe maya bhaktyaa niiruM sviikuryataaM vibho .. OM aapohiShTaa mayo bhuvaH . taana uurje dadhaatana . mahiiraNaaya chaxase . yovaH shivatamorasaH tasyabhaajayate hanaH . ushatiiriva maataraH . tasmaat ara.ngamaamavo . yasya xayaaya ji.nvadha . aapo jana yathaachanaH .. OM haraaya namaH . shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan samarpayaami .. ##(after sprinkling water around throw one tulasi leaf to the north)## 28 mahaa abhiShekaH ##(Sound the bell, pour water from kalasha)## puruSha suukta OM sahasrashiirShaa puruShaH sahasraaxaH sahasrapaat.h . sa bhuumiM vishvato vR^itvaa atyatiShThad.hdashaaN^gulam.h .. 1.. puruSha evedaguM sarvam.h yad.hbhuutaM yachchha bhavyam.h . utaamR^itatvasyeshaanaH yadannenaatirohati .. 2.. etaavaanasya mahimaa ato jyaayaaga.nshcha puuruShaH . paado.asya vishvaa bhuutaani tripaadasyaamR^itaM divi .. 3.. tripaaduurdhva udaitpuruShaH paado.asyehaabhavaatpunaH . tato vishvaN^vyakraamat.h saashanaanashane abhi .. 4.. tasmaadviraaDajaayata viraajo adhi puuruShaH . sa jaato atyarichyata pashchaad.hbhuumi matho puraH .. 5.. yatpuruSheNa haviShaa devaa yaGYamatanvata . vasanto asyaasiidaajyam.h griiShma idhmashsharaddhaviH .. 6.. saptaasyaasan.h paridhayaH trissapta samidhaH kR^itaaH . devaa yadyaGYaM tanvaanaaH abadhnan puruShaM pashum.h . taM yaGYaM barhiShi prauxan.h puruShaM jaatamagrataH . tena devaa ayajanta saadhyaa R^iShayashcha ye .. 7.. tasmaadyaGYaatsarvahutaH saMbhR^itaM pR^iShadaajyam.h . pashuugu.Nstaaga.nshchakre vaayavyaan.h aaraNyaan.h graamyaashchaye .. 8.. tasmaadyaGYaatsarvahutaH R^ichaH saamaani jaGYire . chhandaa.Ngasi jaGYire tasmaat.h yajustasmaadajaayata .. 9.. tasmaadashvaa ajaayanta ye ke chobhayaadataH . gaavo ha jaGYire tasmaat.h tasmaajjaataa ajaavayaH .. 10.. yatpuruShaM vyadadhuH katidhaa vyakalpayan.h . mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete .. 11.. braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH . uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata .. 12.. cha.ndramaa manaso jaataH chaxoH suuryo ajaayata . mukhaadindrashchaagnishcha praaNaadvaayurajaayata .. 13.. naabhyaa aasiidantarixam.h shiirShNo dyauH samavartata . padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h .. 14.. vedaahametaM puruShaM mahaantam.h aadityavarNaM tamasastu paare . sarvaaNi ruupaaNi vichitya dhiiraH naamaani kR^itvaa.abhivadan.h yadaaste ..15.. dhaataa purastaadyamudaajahaara shakraH pravidvaan.h pradishashchatastraH . tamevaM vidyaanamR^ita iha bhavati naanyaH panthaayanaaya vidyate .. 16.. yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h . te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH .. 17.. OM shrii rudraaya namaH . puruShasuukta snaanaM samarpayaami. .. balaaya shriyai yashasenadyaaya amR^itaabhiSheko astu . shaantiH puShTiH tuShTishchaastu .. OM pinaakine namaH . mahaa abhiSheka snaanaM samarpayaami .. OM namaH shivaaya . snaanaana.ntara aachamaniiyaM samarpayaami .. 29 tarpaNaM ##(Offer water)## OM bhava devaM tarpayaami . OM sharvaM devaM tarpayaami . OM iishaanaM devaM tarpayaami . OM pashupatiM devaM tarpayaami . OM ugraM devaM tarpayaami . OM rudraM devaM tarpayaami . OM bhiimaM devaM tarpayaami . OM mahaantaM devaM tarpayaami . 30 pratiShThaapanaa OM namaH shivaaya .. ##(Repeat 12 times)## OM tadastu mitraa varuNaa tadagne samyorashmabhyamidamestushastam . ashiimahi gaadamuta pratiShThaaM namo dive brahate saadhanaaya .. OM grihaavai pratiShThaasuuktaM tat pratiShTita tamayaa vaachaa . shaM stavyaM tasmaadyadyapiduura iva pashuun labhate gR^ihaanevai .. naanaajigamishati grihaahi pashuunaaM pratiShThaa pratiShThaa OM shrii saambasadaashivaaya saa.ngaaya saparivaaraaya saayudhaaya sashaktikaaya namaH . shrii saambasadaashivaM saa.ngaM saparivaaraM saayudhaM sashaktikaM aavaahayaami .. shrii gaurii sahita shrii saambasadaashivaaya namaH .. supratiShThamastu .. 31 vastra ##( offer two pieces of cloth for the Lord)## OM taM yaGYaM barhiShi prauxan puruShaM jaatamagrataH . tena devaa ayajanta saadhyaa R^iShayashcha ye .. vastra suuxmaM dukuulaM cha devaanaamapi durlabhaM . gR^ihaaNataM umaakaanta prasanno bhava sarvadaa .. OM shivaaya namaH . vastrayugmaM samarpayaami 32 shrii mahaa gaurii puujaa 32. 1 ka.nchukii navaratnaabhirdadhaaM sauvarNaishchaiva ta.ntubhiH . nirmitaaM ka.nchukiiM bhaktyaa gR^ihaaNa parameshvarii .. OM shrii mahaa gauryai namaH. ka.nchukiiM samarpayaami .. 32. 2 kaNTha suutra maa.ngalya ta.ntumaNibhiH muktaishchaiva viraajitam . saumaa~Ngalya abhivR^idhyarthaM kaNThasuutraM dadaami te .. OM shrii mahaa gauryai namaH . kaNThasuutraM samarpayaami .. 32. 3 taaDapatraaNi taaDapatraaNi divyaaNi vichitraaNi shubhaani cha . karaabharaNayuktaani maatastatpratigR^ihyataam .. OM shrii mahaa gauryai namaH taaDapatraani samarpayaami .. 32. 4 haridraa haridraa ra.njite devii sukha saubhaagya daayinii . haridraa.nte pradaasyaami gR^ihaaNa parameshvari .. OM shrii mahaa gauryai namaH . haridraa samarpayaami .. 32. 5 ku~Nkuma ku~NkumaM kaamadaaM divyaM kaaminii kaama saMbhavam . ku~Nkumaarchite devi saubhaagyaarthaM pratigR^ihyataam .. OM shrii mahaa gauryai namaH . ku~NkumaM samarpayaami .. 32. 6 kajjala suniila bhramaraabhasaM kajjalaM netra maNDanam . mayaadattamidaM bhaktyaa kajjalaM pratigR^ihyataam .. OM shrii mahaa gauryai namaH . kajjalaM samarpayaami .. 32. 7 si.nduura vidyut kR^ishaanu sa~NkaashaM japaa kusumasannibham . sinduura.nte pradaasyaami saubhaagyaM dehi me chiram .. OM shrii mahaa gauryai namaH . sinduuraM samarpayaami .. 32. 8 naanaa aabharaNa svabhaavaa sundaraa.ngi tvaM naanaa ratna yutaani cha . bhuuShaNaani vichitraaNi priityarthaM pratigR^ihyataam .. OM shrii mahaa gauryai namaH . naanaa aabharaNaani samarpayaami .. 32. 9 naanaa parimala dravyam naanaa sugandhikaM dravyaM chuurNiikR^itya prayatnataH . dadaami te namastubhyaM priityarthaM pratigR^ihyataam.h .. OM shrii mahaa gauryai namaH . naanaa parimala dravyaM samarpayaami .. 33 yaGYopaviitam.h tasmaadyaGYaatsarvahutaH saMbhR^itaM pR^iShadaajyam . pashuugu.Nstaagu.nshchakre vaayavyaan.h aaraNyaan.h graamyaashchaye .. yaGYopaviitaM sahajaM brahmaNaM nirmitaM pura . aayuShyaM bhava varchasvam.h upaviitaM gR^ihaaNa me .. OM shrii sarveshvaraaya namaH . yaGYopaviitaM samarpayaami .. 34 aabharaNaM gR^ihaaNa naanaabharaNaani shambho mahesha jambuunaada nirmitaani . lalaaTa kaNThottama karNa hasta nitamba hastaa.nguli bhuuShaNaani .. OM shivaaya namaH . aabharaNaani samarpayaami .. 35 gandham.h tasmaadyaGYaatsarvahutaH R^ichaH saamaani jaGYire . chhandaa.Ngusi jaGYire tasmaat yajustasmaadajaayata .. gandhaM gR^ihaaNa devesha kastuuri ku~Nkumaanvitam.h . vilepanaarthaM karpuurarochana lohitaM mayaa .. OM shrii haraaya namaH . gandhaM samarpayaami .. 36 naanaa parimala dravyam.h OM ahiraiva bhogyeH paryeti baahuM jaayaa hetiM paribhaadamaanaH . hastaGYo vishvaavayunaani vidvaan.hpumaaspramaa.nsaM paripaatu vishvataH .. OM shrii maheshvaraaya namaH . naanaa parimala dravyaM samarpayaami .. 37 axata tasmaadashvaa ajaayanta ye ke cho bhayaadataH . gaavo ha jaGYire tasmaat tasmaajjaataa ajaavayaH .. axataan dhavalaan shubhraan karpuuraaguru mishritaan . gR^ihaaNa parayaa bhaktyaa mayaa tubhyaM samarpitaan .. shrii sharvaaya namaH . axataan samarpayaami .. 38 puShpa bilvaapamaarga dhattuura karaviiraarka sambhavaiH . bakotphaladroNa mukhyaiH puShpai puujita sha.nkara .. OM shrii bhavaaya namaH . puShpaaNi samarpayaami .. 39 athaaN^gapuujaaH OM shivaaya namaH . paadau puujayaami .. OM vyomaatmane namaH . gulphau puujayaami .. OM anantaishvarya naathaaya namaH . jaanunii puujayaami .. OM pradhaanaaya namaH . ja.nghe puujayaami .. OM ananta viraajasiMhaaya namaH . uuruun puujayaami .. OM GYaana bhuutaaya namaH . guhyaM puujayaami .. OM satyasevyaaya namaH . jaghanaM puujayaami .. OM anantadharmaaya namaH . kaTiM puujayaami .. OM rudraaya namaH . udaraM puujayaami .. OM satyadharaaya namaH . hR^idayaM puujayaami .. OM iishaaya namaH . paarshvau puujayaami .. OM tatpuruShaaya namaH . pR^iShThadehaM puujayaami .. OM aghorahR^idayaaya namaH . skandhau puujayaami .. OM vyomakeshaatmaruupaaya namaH . baahuun.h puujayaami .. OM haraaya namaH . hastaan.h puujayaami .. OM chaturbhaavave namaH . kaNThaM puujayaami .. OM vaamadevaaya namaH . vadanaM puujayaami .. OM pinaakahastaaya namaH . naasikaaM puujayaami .. OM shriikaNThaaya namaH . shrotre puujayaami .. OM indumukhaaya namaH . netraaNi puujayaami .. OM haraye namaH . bhravau puujayaami .. OM sadyojaatavedaaya namaH . bhruumadhyaM puujayaami .. OM vaamadevaaya namaH . lalaaTaM puujayaami .. OM sarvaatmane namaH . shiraH puujayaami .. OM chandramaulaye namaH . mauliM puujayaami .. OM sadaashivaaya namaH . sarvaaN^gaaNi puujayaami .. 40 atha puShpa puujaa OM sharvaaya namaH . karaviira puShpaM samarpayaami .. OM bhavanaashanaaya namaH . jaajii puShpaM samarpayaami .. OM mahaadevaaya namaH . champaka puShpaM samarpayaami .. OM ugraaya namaH . vakula puShpaM samarpayaami .. OM ugranaabhaaya namaH . shatapatra puShpaM samarpayaami .. OM bhavaaya namaH . kalhaara puShpaM samarpayaami .. OM shashimauline namaH . sevantikaa puShpaM samarpayaami .. OM rudraaya namaH . mallikaa puShpaM samarpayaami .. OM niilakaNThaaya namaH . iruva.ntikaa puShpaM samarpayaami .. OM shivaaya namaH . girikarNikaa puShpaM samarpayaami .. OM bhavahaariNe namaH . aathasii puShpaM samarpayaami .. bilvaapamaarga dhattuura karaviiraarka sambhavaiH . bakotphaladroNa mukhyaiH puShpai puujita sha.nkara .. bhavaaya namaH . naanaavidhapuShpaaNi samarpayaami .. 41 atha patra puujaa OM mahaadevaaya namaH . bilva patraM samarpayaami .. OM maheshvaraaya namaH . jaajii patraM samarpayaami .. OM sha.nkaraaya namaH . champakaa patraM samarpayaami .. OM vR^iShabhadhvajaaya namaH . tulasii patraM samarpayaami .. OM shuulapaaNine namaH . duurvaa yugmaM samarpayaami .. OM kaamaaN^ga naashanaaya namaH . seva.ntikaa patraM samarpayaami .. OM devadeveshaaya namaH . maruga patraM samarpayaami .. OM shriikaNThaaya namaH . davana patraM samarpayaami .. OM iishvaraaya namaH . karaviira patraM samarpayaami .. OM paarvatiipataye namaH . viShNukraanti patraM samarpayaami .. OM rudraaya namaH . maachi patraM samarpayaami .. OM sadaashivaaya namaH . sarvapatraaNi samarpayaami . 42 aavaraNa puujaa 42. 1 prathamaavaraNa puujaa devasya pashchime sadyojaataaya namaH . uttare vaamadevaaya namaH . daxiNe aghoraaya namaH . puurve tatpuruShaaya namaH . uurdhvaM iishaanaaya namaH . 42. 2 dvitiiyaavaraNa puujaa aagneya koNe hR^idayaaya namaH . iishaanakoNe shirase svaahaa . naiR^itya koNe shikhaayai vauShaT . vaayavya koNe kavachaaya huM . agre netratrayaaya vauShaT . dixu astraaya phaT . ##(right hand round the head and quickly sound a clap - thus you close all directions)## 42. 3 tR^itiiyaavaraNa puujaa praachyaaM anantaaya namaH . aavaachyaaM suuxmaaya namaH . pratiichyaaM shivottamaaya namaH . udichyaaM ekanetraaya namaH . iishaanyaaM ekarudraaya namaH . AgneyaaM trai muurtaye namaH . naiR^ityaaM shriikaNThaaya namaH . vaayavyaaM shikhandine namaH . 42. 4 chaturthaavaraNa puujaa uttare digdale umaayai namaH . iishaana digdale chaNDeshvaraaya namaH . puurva digdale nandiishvaraaya namaH . aagneya digdale mahaakaalaaya namaH . daxiNa digdale vR^iShabhaaya namaH . naiR^itya digdale gaNeshvaraaya namaH . pashchima digdale bhR^i.nghiishaaya namaH . vaayavya digdale mahaasenaaya namaH . 42. 5 pa.nchamaavaraNa puujaa i.ndraaya namaH . agnaye namaH . yamaaya namaH . naiR^itaye namaH . varuNaaya namaH . vaayavye namaH . kuberaaya namaH . iishaanaaya namaH . braahmaNe namaH . ana.ntaaya namaH . 42. 6 ShaShThaavaraNa puujaa vajraaya namaH . shaktaye namaH . daNDaaya namaH . khaDgaaya namaH . paashaaya namaH . a.nkushaaya namaH . gadhaayai namaH . trishuulaaya namaH . padmaaya namaH . chakraaya namaH . sarvebhyo aavaraNa devataabhyo namaH . sarvopachaaraarthe gandhaaxata puShpaaNi samarpayaami.. 43 aShTottarashatanaama puujaa .. OM .. shivaaya namaH . maheshvaraaya namaH . shaMbhave namaH . pinaakine namaH . shashishekharaaya namaH . vaamadevaaya namaH . viruupaaxaaya namaH . kapardine namaH . niilalohitaaya namaH . sha.nkaraaya namaH . shuulapaaNaye namaH . khaTvaa.ngine namaH . viShNuvallabhaaya namaH . shipiviShTaaya namaH . aMbikaanaathaaya namaH . shriikaNThaaya namaH . bhaktavatsalaaya namaH . bhavaaya namaH . sharvaaya namaH . trilokeshaaya namaH . shitikaNThaaya namaH . shivaa priyaaya namaH . ugraaya namaH . kapaaline namaH . kaamaaraye namaH . andhakaasurasuudanaaya namaH . ga.ngaadharaaya namaH . lalaaTaaxaaya namaH . kaalakaalaaya namaH . kR^ipaanidhaye namaH . bhiimaaya namaH . parashuhastaaya namaH . mR^igapaaNaye namaH . jaTaadharaaya namaH . kailaasavaasine namaH . kavachine namaH . kaThoraaya namaH . tripuraantakaaya namaH . vR^iShaa.nkaaya namaH . vR^iShabhaaruuDhaaya namaH . bhasmoddhuulita vigrahaaya namaH . saamapriyaaya namaH . svaramayaaya namaH . trayiimuurtaye namaH . aniishvaraaya namaH . sarvaGYaaya namaH . paramaatmane namaH . somasuuryaagnilochanaaya namaH . haviShe namaH . yaGYamayaaya namaH . somaaya namaH . pa.nchavaktraaya namaH . sadaashivaaya namaH . vishveshvaraaya namaH . viirabhadraaya namaH . gaNanaathaaya namaH . prajaapataye namaH . hiraNyaretase namaH . durdharShaaya namaH . giriishaaya namaH . girishaaya namaH . anaghaaya namaH . bhuja.ngabhuuShaNaaya namaH . bhargaaya namaH . giridhanvane namaH . giripriyaaya namaH . kR^ittivaasase namaH . puraaraataye namaH . bhagavate namaH . pramathaadhipaaya namaH . mR^ityu.njayaaya namaH . suuxmatanave namaH . jagad.hvyaapine namaH . jagad.hguruve namaH . vyomakeshaaya namaH . mahaasenajanakaaya namaH . chaaruvikramaaya namaH . rudraaya namaH . bhuutapataye namaH . sthaaNave namaH . ahayebudhnyaaya namaH . digaMbaraaya namaH . aShTamuurtaye namaH . anekaatmane namaH . saatvikaaya namaH . shuddhavigrahaaya namaH . shaashvataaya namaH . khaNDaparashave namaH . aGYaaya namaH . paashavimochakaaya namaH . mR^iDaaya namaH . pashupataye namaH . devaaya namaH . mahaadevaaya namaH . avyayaaya namaH . haraye namaH . bhaganetrabhide namaH . avyaktaaya namaH . daxaadhvaraharaaya namaH . haraaya namaH . puuShadantabhide namaH . avyagraaya namaH . sahasraaxaaya namaH . sahasrapade namaH . apavargapradaaya namaH . anantaaya namaH . taarakaaya namaH . parameshvaraaya namaH . iti aShTottara puujaaM samarpayaami .. 44 dhuupaM vanaspatyudbhavo divyo gandhaaDhyo gandhavuttamaH . aaghreyaH mahipAlo dhuupoyaM pratigR^ihyataam .. yatpuruShaM vyadadhuH katidhaa vyakalpayan . mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete .. OM balaaya namaH . OM shivaaya namaH . dhuupaM aaghraapayaami .. 45 diipaM diipaM hi paramaM shambho ghR^ita prajvalitaM mayaa . dattaM gR^ihaaNa devesha mama GYaanaprada bhava .. bhaktyaa diipaM prayashchaami devaaya paramaatmane . traahi maaM narakaat ghoraat diipaM jyotir namostute .. braahmaNosya mukhamaasiit baahuu raajanyaH kR^itaH . uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata .. OM shrii balapramathanaaya namaH . OM namaH shivaaya . diipaM darshayaami .. 46 naivedyaM ##(dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha)## OM sadaashivaaya vidmahe mahaadevaaya dhiimahi . tanno sha.nkara prachodayaat .. OM namaH shivaaya .. ##(show mudras)## nirviiShikaraNaarthe taarxa mudraa . amR^itii karaNaarthe dhenu mudraa . pavitriikaraNaarthe sha~Nkha mudraa . sa.nraxaNaarthaM chakra mudraa . vipulamaayaa karaNaarthe meru mudraa . Touch naivedya and chant 9 times ' OM' OM satya.ntavartena parisi~nchaami ##(sprinkle water around the naivedya)## bhoH! svaamin bhojanaarthaM aagashchaadi viGYaapya ##(request Lord to come for dinner)## sauvarNe sthaalivairye maNigaNakachite goghR^itaaM supakvaaM bhaxyaaM bhojyaaM cha lehyaanapi sakalamahaM joShyamna niidhaaya naanaa shaakai ruupetaM samadhu dadhi ghR^itaM xiira paaNiiya yuktaM taaMbuulaM chaapi shivaM pratidivasamahaM manase chintayaami .. adya tiShThati yatkinchit kalpitashchaapara.ngR^ihe pakvaannaM cha paaniiyaM yathopaskara sa.nyutaM yathaakaalaM manuShyaarthe moxyamaanaM shariiribhiH tatsarvaM shivapuujaastu prayataaM me maheshvara sudhaarasaM suviphulaM aapoShaNamidaM tava gR^ihaaNa kalashaaniitaM yatheShTamupa bhujjyataam .. OM namaH shivaaya . amR^itopastaraNamasi svaahaa .. ##(drop water from sha.nkha)## OM praaNaatmane svaahaa . OM apaanaatmane svaahaa . OM vyaanaatmane svaahaa . OM udaanaatmane svaahaa . OM samaanaatmane svaahaa . OM namaH shivaaya . naivedyaM gR^ihyataaM deva bhakti me achalaaM kuruH . iipsitaM me varaM dehi ihatra cha paraaM gatim .. shrii sadaashivaM namastubhyaM mahaa naivedyaM uttamam . sa.ngR^ihaaNa surashreShTha bhakti mukti pradaayakam .. naivedyaM samarpayaami .. ##(cover face with cloth and chant gaayatrii ma.ntra five times or repeat 12 times OM namaH shivaaya )## sarvatra amR^itopidhaanyamasi svaahaa . OM namaH shivaaya . uttaraapoShaNaM samarpayaami .. ##(Let flow water from sha.nkha)## 47 mahaa phalaM ##(put tulsi / axathaa on a big fruit)## idaM phalaM mayaadeva sthaapitaM puratastava . tena me saphalaavaaptir bhavet janmani janmani .. OM shivaaya namaH . mahaaphalaM samarpayaami . 48 phalaaShTaka ##(put tulsi/axata on fruits)## kuuShmANDa mAtuli~NgaM cha naarikelaphalaani cha . gR^ihaaNa paarvatiikaanta somesha pratigR^ihyataam .. OM kedaareshvaraaya namaH . phalaaShTakaM samarpayaami .. 49 karodvartanam.h karodvartankaM devamayaa dattaM hi bhaktitaH . chaaru cha.ndra prabhaaM divyaaM gR^ihaaNa jagadiishvara .. OM shrii sha.nkaraaya namaH . karodvartanaarthe cha.ndanaM samarpayaami .. 50 taaMbuulaM puugiphalaM sataaMbuulaM naagavalli dalairyutam . tAmbuulaM gR^ihyatAM deva yela lava~Nga sa.nyuktam .. OM manonmayaaya namaH . puugiphala taambuulaM samarpayaami .. 51 daxiNaa hiraNya garbha garbhastha hemabiija vibhaavasoH . ana.nta puNya phaladaa athaH shaa.ntiM prayashcha me .. OM shrii shivaaya namaH . suvarNa puShpa daxiNaaM samarpayaami .. 52 mahaa niiraajana chaxurdaaM sarvalokaanaaM timirasya nivaaraNam . arthikyaM kalpitaM bhaktyaa gR^ihaaNa parameshvara .. shriiyai jaataH shriya aniriyaaya shriyaM vayo jaritrabhyo dadaati shriyaM vasaanaa amR^itattva maayan bhava.nti satyaa samidhaa mitadrau shriya yevainaM tat shriyaa maadadhaati sa.ntata mR^ichaa vaShaT.hkR^ityaM sa.ntataM sa.ndhiiyate prajayaa pashubhiH yayevaM veda .. OM namaH shivaaya . mahaaniiraajanaM diipaM samarpayaami .. 53 karpuura diipa archata prArchata priya me dAso archata . archantu putra kA vatapuranna dhR^iShNa varchata .. karpuurakaM mahaaraaja raMbhodbhuutaM cha diipakam . ma~NgalaarthaM mahiipaala sa~NgR^ihaaNa jagatpate .. OM namaH shivaaya. karpuura diipaM samarpayaami .. 54 pradaxiNaa naabhyaa aasiidantarixam shiirShNo dyauH samavartata . padbhyaaM bhuumirdishaH shrotraat tathaa lokaa.nga akalpayan .. yaani kaani cha paapaani janmaa.ntara kR^itaani cha . taani taani vinashyanti pradaxiNe pade pade .. pradaxiNa triyaM deva prayatnena mayaa kR^itaM . tena paapaaNi sarvaaNi vinaashaaya namo.astute .. OM namaH shivaaya . pradaxiNaan samarpayaami .. 55 namaskaara saptaasyaasan paridhayaH trissapta samidhaH kR^itaaH . devaa yadyaGYaM tanvaanaaH abadhnanpuruShaM pashum .. namaste sarvalokesha namaste jagadiishvara . namastestu para brahma namaste parameshvara .. hetave jagataaveva sa.nsaaraarNava setave . prabhave sarvavidyaanaaM shambhave guruve namaH .. namo namo shambho namo namo jagatpate . namo namo jagatsaaxiN namo namo niranjana .. namostute shuulapaaNe namostu vR^iShabhadhvaja . jiimuutavaahana kare sarva tryaMbaka sha.nkara .. maheshvara hareshaana suvanaaxa vR^iShaakape . daxa yaGYa xayakara kaala rudra namo.astute .. tvamaadirasyajagat tvaM madhyaM parameshvara . bhavaana.ntashcha bhagavan sarvagastvayaM namostute .. puurve sharvaaya kiirtimuurtaye namaH . iishaanyaaM bhavaaya jalamuurtaye namaH . uttare rudraaya agnimuurtaye namaH . vaayuvyaaM ugraaya vaayumuurtaye namaH . pashchime bhiimaaya aakaashamuurtaye namaH . naiR^ityaaM pashupataye yajamaana mardaye namaH. daxiNe mahaadevaaya somamuurtaye namaH . aagneyaaM iishaanaaya suuryamuurtaye namaH .. OM namaH shivaaya . namaskaaraan samarpayaami .. 56 raajopachaara gR^ihaaNa parameshaana saratne chhatra chaamare . darpaNaM vya~njanaM chaiva raajabhogaaya yatnathaH .. OM chandrashekharaaya namaH . chhatraM samarpayaami . OM vyomakeshaaya namaH . chaamaraM samarpayaami . OM vishvaatmane namaH . giitaM samarpayaami . OM somamuurtaye namaH . nR^ityaM samarpayaami . OM vishvamuurtaye namaH . vaadyaM samarpayaami . OM gaMbhiiranaadaaya namaH . darpaNaM samarpayaami . OM mR^igapaaNaye namaH . vya~njanaM samarpayaami . OM bhuja.nganaathaaya namaH . aandolanaM samarpayaami . OM trikaalaagninetraaya namaH . raajopachaaraan samarpayaami . OM sarvavyaapine namaH . sarvopachaaraan samarpayaami . 57 ma.ntra puShpa yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan . te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH .. yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham . suuktaM pa~nchadasharchaM cha shriikaamaH satataM japet .. vidyaa buddhi dhanaishvarya putra pautraadi saMpadaH . puShpaa.njali pradaanena dehime iipsitaM varam .. namo.astvana.ntaaya sahasra muurtaye sahasra paadaaxi shiroru baahave . sahasranaamne puruShaaya shaashvate sahasra koTii yugadhaariNe namaH .. OM namo mahadbhyo namo arbhakebhyo namo yuvabhyo namo aasiinebhyaH . yajaaM devaanya dishakravaa mamaa jaayasaH shaM samaavR^ixideva .. OM mamattunaH pariGYaavasaraH mamattu vaato apaaM vrashanvaan . shishiitamindraa parvataa yuvannasthanno vishvevarivasyantu devaaH .. OM kathaata agne shuchiiya.nta ayordadaashurvaaje bhiraashushaanaH . ubheyattoketanaye dadhaanaa R^itasya saamanR^iNaya.nta devaaH .. OM raajaadhi raajaaya prasahya saahine namo vayaM vaishravaNaaya kuurmahe same kaamaan kaama kaamaaya mahyaM kaameshvaro vaishravaNo dadhaatu kuberaaya vaishravaNaaya mahaaraajaaya namaH .. OM svasti saamraajyaM bhojyaM svaaraajyaM vairaajyaM paarameShThaaM raajyaM mahaaraajyamaadhipatyamayaM sama.nta paryaayisyaat saarva bhOMaH saarvaayushaH a.ntaadaa paraardhaat pR^ithivyai samudra paryantaaya ekaraaliti tadapyesha shlokobhigiito maruutaH pariveShTaaro marutasyaa vasangR^ihe aaviixitasya kaamaprervishvedevaa sabhaasada iti .. shrii saambasadaashivaaya namaH . ma.ntrapuShpaM samarpayaami .. 58 xamaapanaM yatki.nchit kurmahe deva sada sukR^itduShkR^itam . tanme shivapaadasya bhu.nxavaxapaya sha.nkara .. karacharaNakR^itaM vaa kaayajaM karmajaM vaa . shravaNa nayanajaM vaa maanasaM vaaparaadham .. vihitamavahitaM vaa sarvametat xamasva . jaya jaya karuNaabdhe shrii mahaadeva shambho .. 59 praarthanaa namovyaktaaya suuxmaaya namaste tripuraantaka . puujaaM gR^ihaaNa devesha yathaashaktyupapaaditaam .. kiM na jaanaasi devesha tvayii bhaktiM prayashcha me . svapaadaagratale deva daasyaM dehi jagatpate .. baddhohaM vividdhai paashai sa.nsaarubhayaba.ndhanai . patitaM mohajaale maM tvaM samudhdhara sha.nkara .. prasanno bhava me shriiman sadgatiH pratipaadyataam . tvadaalokana maatreNa pavitrosmi na sa.nshayaH .. tvadanya sharaNyaH prapannsya neti . prasiida smaranneva hannyaastu dainyam .. nachette bhavedbhakti vaatsalya haani . stato me dayaalo dayaaM sannidehi .. sakaaraNamasheShasya jagataH sarvadaa shivaH . go braahmaNa nR^ipaaNaaM cha shivaM bhavatu me sadaa .. 60 sha~Nkha braamaNa ##(make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras)## imaaM aapashivatama imaM sarvasya bheShaje . imaaM raaShTrasya vardhini imaaM raaShTra bhratomata .. 61 tiirtha praashna laabhasteShaaM jayasteShaaM kutasteShaaM paraajayaH . yeShaaM indiivara shyaamo hR^idayasto janaardanaH .. akaala mR^ityu haraNaM sarva vyaadhi nivaaraNaM . sarva paapa upashamanaM shiva paadodakaM shubham .. 62 visarjana puujaa aaraadhitaanaaM devataanaaM punaH puujaaM kariShye .. OM namaH shivaaya .. puujaa.nte chhatraM samarpayaami . chaamaraM samarpayaami . nR^ityaM samarpayaami . giitaM samarpayaami . vaadyaM samarpayaami . aa.ndolika aarohaNaM samarpayaami . ashvaarohaNam samarpayaami . gajaarohaNaM samarpayaami . shrii saambasadaashivaaya namaH . samasta raajopachaara devopachaara shaktyupachaara bhaktyupachaara puujaaM samarpayaami .. 63 aatma samarpaNa nityaM naimittikaM kaamyaM yatkR^itaM tu mayaa shiva . tat sarvaM parameshaana mayaa tubhyaM samarpitam .. ma.ntrahiinaM kriyaahiinaM bhaktihiinaM janaardana . yatpuujitaM mayaadeva paripuurNaM tadastu me .. aavaahanaM na jaanaami, na jaanaami visarjanam.h . puujaavidhiM na jaanaami xamasva puruShottama .. aparAdha sahasrANi kriyante aharnishaM mayA . tAni sarvANi me deva xamasva puruShottama .. vartamaane bahudaanya naama sa.nvatsare maaga maase kR^ishNa paxe trayodasi tithau shrii saambasadaashiva preraNayaa shrii saambasadaashiva priityarthaM anena mayaa charita shivaraatri vrate shrii sadaashiva puujaaraadhanena bhagavaan shrii sha.nkaraH priiyataaM .. OM tatsat .. shrii sadaashivaarpaNamastu .. 64 arghyapradaanaM shrii saambasadaashiva preraNayaa shrii saambasadaashiva priityarthaM shivaraatri vrata sampuurNa phala praapyarthaM cha arghya pradaanaM kariShye. vyomakesha namastubhyaM vyomaatmaa vyomaruupiNe . naxatrarupiNe tubhyaM dadaamyarghyaM namo.astute . shrii shivaaya namaH . taarakali.ngaaya idamarghyaM dattaM na mama .. kailaasha nilaya shambho paarvatii priya vallabha . trailokyatamavidhva.nsin gR^ihaaNarghyaM sadaashiva .. shrii shivaaya namaH . sadaashivaaya idamarghyaM dattaM na mama .. kaalarudra shiva shambho kaalaatman tripuraa.ntaka . duritagna surashreShTha gR^ihaaNarghyaM sadaashiva .. shrii shivaaya namaH . sadaashivaaya idamarghyaM dattaM na mama .. aakaashaadyaashariiraaNi gR^ihanaxatramaalaini . sarva siddhi nivaasaartaM dadaamarghyaM sadaashiva .. shrii shivaaya namaH . sadaashivaaya idamarghyaM dattaM na mama .. umaadevii shivaardhaaN^gii jaganmaatR^i guNaatmike . traahi maaM devi sarveShi gR^ihaaNaarghyaM namo.astute .. shrii paarvatyai namaH . paarvatyai idamarghyaM dattaM na mama .. shrii guNaatman trilokeshaH brahmaa viShNu shivaatmaka . arghyaM chedaM mayaa dattaM gR^ihaaNa gaNanaayaka. .. shrii gaNapataye namaH . gaNapataye idamarghyaM dattaM na mama .. senaadhipa surashreShTha paarvatii priyanandana . gR^ihaaNarghyaM mayaa dattaM namaste shikhivaahana . shrii skandaaya namaH . skandaaya idamarghyaM dattaM na mama .. viirabhadra mahaaviira vishva GYaana vara prada . idamarghyaM pradaasyaami sa.ngrahaaNa shivapriya .. shrii viirabhadraaya namaH . viirabhadraaya idamarghyaM dattaM na mama .. dharmastvaM vR^iSha ruupeNa jagadaanandakaaraka . aShTamuurtairadhiShThaanaM athaH paahi sanaatana . shrii vR^iShabhaaya namaH . vR^iShabhaaya idamarghyaM dattaM na mama .. chaNDiishvara mahaadeva traahi maam kR^ipayaakaara . idamarghyaM pradaasyaami prasannaa varadaa bhava . shrii chaNDiishvaraaya namaH . chaNDiishvaraaya idamarghyaM dattaM na mama .. anena shivaraatri vrataa.ngatvena arghyapradaanena bhagavan shrii sadaashiva priiyataaM . OM tatsat shrii sadaashivaarpaNamastu .. yAntu deva gaNaaH sarve puujAM AdAya partiviim.h iShTa kAmyaartha sidhyarthaM punarAgamanAya cha .. ##(Shake the kalasha) \endtwocol\medskip\hrule\medskip Text by Sri S. A. Bhandarkar (achkumg3@batelco.com.bh) Modified for ITRANS; Transliterated by Sowmya Ramkumar (ramkumar@batelco.com.bh) Last updated on \today