\engtitle{.. aanjaneya puujaa ..}## \itxtitle{.. aanjaneya puujaa ..}##\endtitles\twocol\hrule \centerline{1 at the regular Altar}\hrule## OM सर्वेभ्यो गुरुभ्यो नमः । OM सर्वेभ्यो देवेभ्यो नमः । OM सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥ प्रारंभ कार्यं निर्विघ्नमस्तु । शुभं शोभनमस्तु । इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु ॥ अनुज्ञां देहि ॥ ##\hrule\medskip\centerline{at the Anjaneya Altar}## \centerline{2 aachamanaH}\medskip\hrule OM केशवाय स्वाहा । OM नारायणाय स्वाहा । OM माधवाय स्वाहा । OM गोविंदाय नमः । OM विष्णवे नमः । OM मधुसूदनाय नमः । OM त्रिविक्रमाय नमः । OM वामनाय नमः । OM श्रीधराय नमः । OM हृषीकेशाय नमः । OM पद्मनाभाय नमः । OM दामोदराय नमः । OM संकर्षणाय नमः । OM वासुदेवाय नमः । OM प्रद्युम्नाय नमः । OM अनिरुद्धाय नमः । OM पुरुषोत्तमाय नमः । OM अधोक्षजाय नमः । OM नारसिंहाय नमः । OM अच्युताय नमः । OM जनार्दनाय नमः । OM उपेंद्राय नमः । OM हरये नमः । श्री कृष्णाय नमः ॥ \hrule\medskip\centerline{3 praaNaayaamaH}\medskip\hrule OM प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छन्दः । प्राणायामे विनियोगः । OM भूः । OM भुवः । OM स्वः । OM महः । OM जनः । OM तपः । OM सत्यं । OM तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॥ ##Repeat आचमन ## OM आपोज्योति रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥ \hrule\medskip\centerline{4 sa.nkalpaH }\medskip\hrule OM श्रीमान् महागणाधिपतये नमः । श्री गुरुभ्यो नमः । श्री सरस्वत्यै नमः । श्री वेदाय नमः । श्री वेदपुरुषाय नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । शचीपुरंदराभ्यां नमः । उमामहेश्वराभ्यां नमः । मातापितृभ्यां नमः । लक्ष्मीनारायणाभ्यां नमः । सर्वेभ्यो देवेभ्यो नमो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः । येतद्कर्मप्रधान देवताभ्यो नमो नमः ॥ ॥ अविघ्नमस्तु ॥ सुमुखश्च एकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेत् श्रुणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटेश्चैव विघ्नः तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥ सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके देवी नारायणी नमोऽस्तुते ॥ सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलं । येषां हृदिस्थो भगवान् मंगलायतनो हरिः ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्या बलं दैवबलं तदेव लक्ष्मीपतेः te.nghri.ayugaM स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषां इन्दिवर श्यामो हृदयस्थो जनार्दनः ॥ विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् । सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये ॥ श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जंबूद्वीपे दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो uttare tiire parashuraama xetre samyukta amerikaa deshe, ##St Lewis## graame, ##or Australia## deshe, ##Victoria## graame , bahriinu deshe shaalivaahana shake vartamaane vyavahaarike iishvara naama संवत्सरे उत्तरायणे वसन्त ऋतौ, चैत्र मासे, पूर्णम्याम् तिथौ, चित्रा नक्षत्रे, कुज वासरे, सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ सिध्यर्थं अंगीकृत श्री आन्जनेय पूजनं करिष्ये ॥ इदं फलं मयादेव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेत् janmanijanmani॥ ##keep fruits in front of the Lord## \hrule\medskip\centerline{5 shhaDaN^ga nyaasa }\medskip\hrule ##touching various parts of the body## OM आन्जनेयाय नमः । अन्गुष्ठाभ्यायां नमः । ##touch the thumbs## हृदयाय नमः ॥ OM वायुसुताय नमः । तर्जनीभ्यां नमः । ##touch both fore fingers## shirase स्वाहा ॥ OM मुख्यप्राणाय नमः । मध्यमाभ्यां नमः । ##touch middle fingers## shikhaayey वौषट् ॥ OM रुद्रमूर्तये नमः । अनामिकाभ्यां नमः । ##touch ring fingers## कवचाय हुम् ॥ OM अग्निगर्भाय नमः । कनिष्ठिकाभ्यायं नमः । ##touch little fingers## netratrayaaya वौषट् ॥ OM रामदूताय नमः । कर तल पृष्ठाभ्यायां नमः । अस्त्राय फट् ॥ ##snap fingers, circle head clockwise and clap hands## \hrule\medskip\centerline{6 digbandhana }\medskip\hrule OM amitavikrama iti digbandhaH | disho badnAmi || ## show mudras## \hrule\medskip\centerline{7 gaNapati puujaa }\medskip\hrule aadau निर्विघ्नतासिध्यर्थं महा गणपतिं पूजनं करिष्ये । OM गणानां त्वा शौनको गृत्समदो गणपतिर्जगति गणपत्यावाहने विनियोगः ॥ ##pour water## OM गणानां त्वा गणपतिं आवामहे । कविं कविनामुपम श्रवस्तमं । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत । आनः शृण्वन्नूतिभिः सीदसादनं ॥ भूः गणपतिं आवाहयामि । भुवः गणपतिं आवाहयामि । स्वः गणपतिं आवाहयामि । OM भूर्भुवस्वः महागणपतये नमः । ध्यायामि । ध्यानं समर्पयामि । OM महा गणपतये नमः । आवाहनं समर्पयामि । OM महा गणपतये नमः । आसनं समर्पयामि । OM महा गणपतये नमः । पाद्यं समर्पयामि । OM महा गणपतये नमः । अर्घ्यं समर्पयामि । OM महा गणपतये नमः । आचमनीयं समर्पयामि । OM महा गणपतये नमः । स्नानं समर्पयामि । OM महा गणपतये नमः । वस्त्रं समर्पयामि । OM महा गणपतये नमः । यज्ञोपवीतं समर्पयामि । OM महा गणपतये नमः । चंदनं समर्पयामि । OM महा गणपतये नमः । परिमल द्रव्यं समर्पयामि । OM महा गणपतये नमः । पुष्पाणि समर्पयामि । OM महा गणपतये नमः । धूपं समर्पयामि । OM महा गणपतये नमः । दीपं समर्पयामि । OM महा गणपतये नमः । नैवेद्यं समर्पयामि । OM महा गणपतये नमः । ताम्बूलं समर्पयामि । OM महा गणपतये नमः । फलं समर्पयामि । OM महा गणपतये नमः । दक्षिणां समर्पयामि । OM महा गणपतये नमः । आर्थिक्यं समर्पयामि । OM भूर्भुवस्वः महा गणपतये नमः । मन्त्रपुष्पं समर्पयामि । OM भूर्भुवस्वः महा गणपतये नमः । प्रदक्षिणा नमस्कारान् समर्पयामि । OM भूर्भुवस्वः महा गणपतये नमः । छत्रं समर्पयामि । OM महा गणपतये नमः । चामरं समर्पयामि । OM महा गणपतये नमः । गीतं समर्पयामि । OM महा गणपतये नमः । नृत्यं समर्पयामि । OM महा गणपतये नमः । वाद्यं समर्पयामि । OM महा गणपतये नमः । सर्व राजोपचारान् समर्पयामि ॥ ॥ अथ प्रार्थना ॥ OM वक्रतुण्ड महाकाय कोटि सूर्य समप्रभा । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥ OM भूर्भुवस्वः महा गणपतये नमः । प्रार्थनां समर्पयामि । अनया पूजया विघ्नहर्ता महा गणपति प्रीयताम् ॥ \hrule\medskip\centerline{8 diipa sthaapanaa }\medskip\hrule अथ देवस्य वाम भागे दीप स्थापनं करिष्ये । अग्निनाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः ॥ ##light the lamps## \hrule\medskip\centerline{9 bhuumi praarthanaa }\medskip\hrule mahidyau पृथ्वीचन इमं यज्ञं मिमिक्षतां पिप्रतान्नो भरीमभिः ॥ \hrule\medskip\centerline{10 dhaanya raashi }\medskip\hrule OM औषधय संवदंते सोमेन सहराज्ञ । यस्मै कृणेति ब्राह्मणस्थं राजन् paarayaamasi ॥ ##Touch the grains/rice/wheat## \hrule\medskip\centerline{11 kalasha sthaapanaa }\medskip\hrule OM aa kalasheshhu dhaavati pavitre parisi.nchyate uktairyaGYeshhu vardhate || ##keep kalasha on top of rice pile## OM इमं मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमं सचता परुष्ण्य । असिक्न्य मरुद्वृधे वितस्थयार्जीकीये श्रुणुह्या sushhomaya ॥ ##fill kalasha with water## OM गंधद्वारां धूरदर्शां नित्य पुष्पं करिषिणीं । ईश्वरिं सर्व भूतानां तामि होपह्वयेश्रियं ॥ ##sprinkle in/apply गंध तो कलश## OM या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि । बृहस्पति प्रसोतास्थानो मंचत्वं हसः ॥ ##put beetle nut in kalasha## OM sahiratnaani daashushhesuvaati savitaa bhagaH | tambhaagaM chitramiimahe || ##put jewels / washed coin in kalasha## OM हिरण्यरूपः हिरण्य सन्द्रिग्पान्न पात्स्येदु हिरण्य वर्णः । हिरण्ययात्परियोनेर्निषद्या हिरण्यदाददत्थ्यन्नमस्मै ॥ ##put gold । daxina in kalasha## OM कान्डात् कान्डात् परोहंति परुषः परुषः परि एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥ ##पुत् दूर्व । करिक ## OM अश्वत्थेवो निशदनं पर्णेवो वसतिश्कृत । गो भाज इत्किला सथयत्स नवथ पूरुषं ॥ ##put five leaves in kalasha## OM युवासुवासः परीवीतागात् स उश्रेयान् भवति जायमानः । तं धीरासः कावयः उन्नयंति स्वाद्ध्यो स्वाद्ध्यो मनसा देवयंतः॥ ##tie cloth for kalasha## OM पूर्णादर्वि परापत सुपूर्णा पुनरापठ । वस्नेव विक्रीणावः इषमूर्जं शतकृतो ॥ ##copper plate and ashhTadala with कुंकुं## इति कलशं प्रतिष्ठापयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{11 varuNa puujana }\medskip\hrule ##On the second kalasha## तत्वायामि शुनः शेपोः वरुण त्रिष्टुप् कलशे वरुणावाहने विनियोगः ॥ OM तत्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । आहेलमानो वरुणः बोध्युरुशं समान आयुः प्रमोषिः ॥ OM भूर्भुवःस्वः वरुणाय नमः । चंदनं समर्पयामि ॥ ##add to kalasha## OM भूर्भुवःस्वः । वरुणाय नमः । अक्षतान् समर्पयामि ॥ ##add to kalasha## OM भूर्भुवःस्वः । वरुणाय नमः । हरिद्रा कुंकुमं समर्पयामि ॥ OM भूर्भुवःस्वः । वरुणाय नमः । धूपं समर्पयामि ॥ OM भूर्भुवःस्वः । वरुणाय नमः । दीपं समर्पयामि ॥ OM भूर्भुवःस्वः । वरुणाय नमः । नैवेद्यं समर्पयामि ॥ OM भूर्भुवःस्वः । वरुणाय नमः । सकल राजोपचारार्थे अक्षतान् समर्पयामि ॥ अवते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयं नमस्मभ्यं सुरप्रचेता राजन्नेनाम्सि शिश्रथः कृतानि ॥ वरुणाय नमः । मन्त्र पुष्पं समर्पयामि ॥ प्रदक्षिणा नमस्कारान् समर्पयामि ॥ अनया पूजया भगवान् श्री महा वरुण प्रीयताम् ॥ सकल पूजार्थे अक्षतान् समर्पयामि ॥ \hrule\medskip\centerline{12 kalasha puujana }\medskip\hrule ##continue with second kalasha## kalashasya mukhe विष्णुः कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाः स्मृताः ॥ कुक्षौतु सागराः सर्वे सप्त द्वीपा वसुंधराः । ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः ॥ अंगैश्च सहिताः सर्वे कलशंतु समाश्रिताः । अत्र गायत्री सावित्री शांति पुष्टिकरी तथा ॥ आयान्तु देव पूजार्थं अभिषेकार्थ सिद्धये ॥ OM सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति । ये वैतन्वं विस्रजन्ति धीरास्ते जनासो अमृतत्त्वं भजन्ति ॥ ॥ कलशः प्रार्थनाः ॥ कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलं । योग्यतां पापहानिं च पुण्यं वृद्धिं च साधयेत् ॥ सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः । अथः हरिप्रियोसि त्वं पूर्णकुंभं नमोऽस्तुते ॥ कलशदेवताभ्यो नमः । सकल पूजार्थे अक्षतान् samarpayaami ॥ || mudraa || ##Show mudras as you chant ## nirviishhi करणार्थे तार्क्ष मुद्रा । अमृति करणार्थे धेनु मुद्रा । पवित्री करणार्थे शंख मुद्रा । संरक्षणार्थे चक्र मुद्रा । विपुलमाया करणार्थे meru mudraa । \hrule\medskip\centerline{13 sha.nkha puujana }\medskip\hrule ##pour water from kalasha to शंख, अद्द् गंध, flower## शंखं चंद्रार्क दैवतं मध्ये वरुण देवतां । पृष्ठे प्रजापतिं विंद्याद् अग्रे गंगा सरस्वतीं ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्व देवैश्च पाञ्चजन्यं नमोऽस्तुते ॥ पाञ्चजन्याय विद्महे । पावमानाय धीमहि । तन्नो शंखः प्रचोदयात् ॥ शंख देवताभ्यो नमः । सकल पूजार्थे अक्षतान् samarpayaami॥ \hrule\medskip\centerline{14 gha.nTaarchanaa }\medskip\hrule ##Pour drops of water from sha.nkha on top of the bell, apply गंध, flower## आगमार्थन्तु देवानां गमनार्थन्तु रक्षसां । कुरु घंटारवं तत्र देवतावाहन लांछनं ॥ ज्ञानथोऽज्ञानतोवापि कांस्य घंटान् नवादयेत् । राक्षसानां पिशाचनां तद्देशे वसतिर्भवेत् । तस्मात् सर्व प्रयत्नेन घंटानादं प्रकारयेत् । घंट देवताभ्यो नमः । सकल पूजार्थे अक्षतान् samarpayaami ॥ ##Ring the gha.nTaa## \hrule\medskip\centerline{15 aatmashuddhi }\medskip\hrule ## Sprinkle water from sha.nkha, on puja items and devotees## apavitro pavitro vaa sarva अवस्थांगतोपि वा । यः स्मरेत् पुंडरीकाक्षं सः बाह्याभ्यंतरः शुचिः ॥ \hrule\medskip\centerline{16 shhaT.h paatra puujaa }\medskip\hrule ## put tulasi leaves or axatAs in empty vessels## vaayavye अर्घ्यं । नैऋत्ये पाद्यं । ईशान्ये आचमनीयं । आग्नेये मधुपर्कं । पूर्वे स्नानियं । पश्चिमे पुनराचमनं । \hrule\medskip\centerline{17 paJNchaamR^ita puujaa }\medskip\hrule ## put tulasi leaves or axataas in vessels ## xiire somaaya namaH | ##keep milk in the centre## dadhini vaayave namaH | ##curd facing east ## ghR^ite ravaye namaH | ##Ghee to the south## madhuni savitre namaH | ## Honey to west ## शर्करायां विश्वेभ्यो देवेभ्यो नमः । ## Sugar to north## \hrule\medskip\centerline{18 dvaarapaalaka puujaa }\medskip\hrule puurvadvaare dvaarashriyai नमः । सूर्याय नमः ॥ दक्षिणद्वारे द्वारश्रियै नमः । रुद्राय नमः ॥ पश्चिमद्वारे द्वारश्रियै नमः । दुर्गाय नमः ॥ उत्तरद्वारे द्वारश्रियै नमः । महालक्ष्म्यै नमः ॥ द्वारपालक पूजां समर्पयामि ॥ \hrule\medskip\centerline{19 piiTha puujaa }\medskip\hrule पीठस्य अधोभागे आधार शक्त्यै नमः ॥ कूर्माय नमः ॥ दक्षिण दिशे ज्ञानाय नमः ॥ पश्चिम दिशे अवैराग्याय नमः ॥ उत्तर दिशे अनैश्चराय नमः ॥ पीठ मद्ध्ये मूलाय नमः ॥ श्री आन्जनेय स्वामिने नमः । पीठ पूजां samarpayaami ॥ \hrule\medskip\centerline{21 digpaalaka puujaa }\medskip\hrule ##Start from east of kalasha or deity## इंद्राय नमः ॥ अग्नये नमः ॥ यमाय नमः ॥ नैऋतये नमः ॥ वरुणाय नमः ॥ वायव्ये नमः ॥ कुबेराय नमः ॥ ईशानाय नमः ॥ इति दिग्पालक पूजां samarpayaami ॥ \hrule\medskip\centerline{22 praaNa pratishhThaa}\medskip\hrule ##hold flowers/axata in hand## ध्यायेत् सत्यम् गुणातीतं गुणत्रय समन्वितम् लोकनाथं त्रिलोकेशं, कौस्तुभाभरणं हरिम् नीलवर्णं पीतवासं, श्रीवत्स पदभुषितम् गोकुलानन्दं ब्रह्माध्यैरपि पूजितम् ##hold flowers/axataa in hand## OM asya shrii aanjaneyaaya प्राण प्रतिष्ठापन महा मंत्रस्य, ब्रह्मा, विष्णु, महेश्वरा ऋषयः, ऋग्यजुर्सामाथर्वाणि छन्दांसि, प्राण शक्तिः, परा देवता, ह्रां बीजं, ह्रीं शक्तिः, क्रों कीलकं, अस्यां मूर्तौ प्राण प्रतिष्ठापने विनियोगः ॥ ॥ करन्यासः ॥ ह्रां अंगुष्ठाभ्यां नमः ॥ ह्रीं तर्जनीभ्यां नमः ॥ ह्रूं मध्यमाभ्यां नमः ॥ ह्रैं अनामिकाभ्यां नमः ॥ ह्रौं कनिष्ठिकाभ्यां नमः ॥ ह्रः करतलकरपृष्ठाभ्यां नमः ॥ ॥ अङ्गन्यासः ॥ ह्रां हृदयाय नमः ॥ ह्रीं शिरसे स्वाह ॥ ह्रूं शिखायै वौषट् ॥ ह्रैं कवचाय हुं ॥ ह्रौं नेत्रत्रयायवौशट् ॥ ह्रः अस्त्राय फट् ॥ भुर्भुवस्वरों ॥ ह्रां, ह्रीं, क्रौं, य, र, ल, व, श, ष, स, ह, OM अहं सः, सोहं, सोहं, अहं सः ॥ अस्यां मूर्ते प्राण तिष्ठन्तुः, अस्यां मूर्ते जीव तिष्ठन्तु अस्यां मूर्ते सर्वेन्द्रियाणि, मनस्त्वत्, चक्षुः, श्रोत, जिह्वा, ग्राह्ण, वाक्वानि, पादपायोपस्तनि, प्राण, अपान, व्यान, उदान, समान, अत्रागत्य सुखं स्तिरं तिष्ठन्तु । स्वाहा ॥ असुनीते पुनह्रस्मासु चक्षुवः, पुनह्प्राणमिहीनो देहिभोगं, जोक्षक्षेम सूर्यमुच्चरन्तं मनुमते, मृडयान, स्वस्ति प्राणं प्रतिष्ठापयामि ॥ ##offer the flowers, axatas and prayers## \hrule\medskip\centerline{23 dhyaan}\medskip\hrule OM OM ## repeat 15 times## मनोजवं मारुततुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं । वातात्मजं वानरयूथ मुख्यं श्री रामदूतं शरणं prapadye ॥ ##you can add more related shlokas## \hrule\medskip\centerline{21 aavaahana }\medskip\hrule ## hold flowers in hand## AUM sahasrashiirshhaa पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ आन्जनेयो महावीरो हनुमान् मारुतात्मजः । तत्व ज्ञान प्रदस्सीतादेवी मुद्राप्रदायकः ॥ आगच्छ देव देवेश, तेजोराशे जगत्पते । क्रियमाणां मया पूजां, गृहाण सुरसत्तमे ॥ श्री आन्जनेयाय सान्गाय, सायुधाय, सशक्तिकाय नमः । श्री आन्जनेयं सान्गं सायुधं सशक्तिकं आवाहयामि । ##offer flowers to Lord## aavaahito bhava | sthaapito bhava | sannihito bhava | sanniruddho bhava | avaku.nThitho bhava | supriito bhava | suprasanno bhava | sumukho bhava | varado bhava | prasiida prasiida || ##show mudras to Lord## \hrule\medskip\centerline{22 aasanaM }\medskip\hrule purushha एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति ॥ अशोक वनिका च्छेत्था सर्वमाय विभञ्जन । रत्न सिम्हासनं तुभ्यं दास्यामि स्वीकरु प्रभो ॥ OM श्री आन्जनेयाय नमः । आसनं समर्पयामि ॥ ##offer flowers/अक्षथास्## \hrule\medskip\centerline{23 paadyaM }\medskip\hrule ##offer वतेर्## एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ सर्वबन्ध विमोक्ता च रक्षो विध्वंस कारकः । पाद्यं गृहाण हनुमते नमो दैत्यकार्यविघातकः ॥ OM श्री आन्जनेयाय नमः । पादोयो पाद्यं समर्पयामि \hrule\medskip\centerline{24 arghyaM }\medskip\hrule ##offer वतेर्## त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि ॥ सर्वबन्धविमोक्ता च रक्षोविद्वन्सकारकः । गृहाणार्घ्यम् मया दत्तम् जाम्बवत्प्रीतिवर्धनः ॥ OM श्री आन्जनेयाय नमः । अर्घ्यम् समर्पयामि ॥ \hrule\medskip\centerline{25 aachamaniiyaM }\medskip\hrule ##offer water or axathaa/ leave/flower## तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यतिच्यत पश्चाद्भूमितथो पुरः ॥ नमः सत्याय शुद्धाय नित्याय ज्ञान रूपिणे । गृहाण आचमनं देव लन्कापुरविदाहकः ॥ OM श्री आन्जनेयाय नमः । आचमनीयं समर्पयामि ॥ \hrule\medskip\centerline{27 snaanaM }\medskip\hrule यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः ॥ परविद्या परीहार परशौर्य विनाशनः । स्नापयिश्याम्यहं भक्त्या त्वं गृहाण प्रतापवान् ॥ OM श्री आन्जनेयाय नमः । मलापकर्श स्नानं समर्पयामि \hrule\medskip\centerline{27 a\. pa.nchaamR^ita snaanaM }\medskip\hrule \hrule\medskip\centerline{27 a\. 1 paya snaanaM}\medskip\hrule ##milk bath## OM aapyaaya sva svasametute विश्वतः सोमवृष्ण्यं भवावाजस्य सगन्धे ॥ सुरभेस्तु समुत्पन्नं, देवानां अपि दुर्लभम् । पयो दधामि देवेश, स्नानार्थं प्रतिगृह्यताम् ॥ OM श्री आन्जनेयाय नमः । पयः स्नानं समर्पयामि । पयः स्नानानंतर शुद्धोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 a\. 2 dadhi snaanaM}\medskip\hrule ##curd bath## OM दधिक्रावणो अकारिषं जिष्णोरश्वस्यवाजिनः । सुरभिनो मुखाकरत् प्राण आयुंषितारिषत् ॥ चन्द्र मन्डल सम्काशं, सर्व देव प्रियं हि यत्, दधि ददामि देवेश, स्नानार्थं प्रतिगृह्यताम् OM श्री आन्जनेयाय नमः । दधि स्नानं समर्पयामि ॥ दधि स्नानानंतर शुद्धोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् समर्पयामि \hrule\medskip\centerline{27 a\. 3 ghR^ita snaanaM}\medskip\hrule ##घी बथ्## OM घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतंवस्यधाम अनुष्ठधमावह मादयस्व स्वाहाकृतं वृषभ वक्षिहव्यं ॥ आज्यं सुरानां आहारं आज्यं यज्ञेय प्रतिष्ठितम् । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यतां ॥ OM श्री आन्जनेयाय नमः । घृत स्नानं समर्पयामि ॥ घृत स्नानानंतर शुद्धोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 a\. 4 madhu snaanaM}\medskip\hrule ##honey bath## OM madhuvaataa ऋतायथे मधुक्षरंति सिन्धवः माध्विनः संतोष्वधीः मधुनक्त मुथोषसो मधुमत्वार्थिवं रजः मधुद्यौ रस्तुनः पित मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवंतुनः ॥ सर्वौषधि समुत्पन्नं पीयुष सदृशं मधु । स्नानर्तन्ते मया दत्तं गृहाण कपीश्वर ॥ OM श्री आन्जनेयाय नमः । मधु स्नानं समर्पयामि ॥ मधु स्नानानंतर शुद्धोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 a\. 5 sharkaraa snaanaM}\medskip\hrule ##sugar bath## OM स्वादुः पवस्य दिव्याय जन्मने स्वाधुदरिन्द्राय सुहवीतु नाम्ने स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमा अदाभ्यः ॥ इक्षु दन्डात् समुत्पन्ना, रस्यस्निग्ध तरा शुभा । शर्करेयं मया दत्तं, स्नानार्थं प्रतिगृह्यताम् ॥ OM श्री आन्जनेयाय नमः । शर्करा स्नानं समर्पयामि ॥ शर्करा स्नानानंतर शुद्धोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 b\. 1 ga.ndhodaka snaanaM }\medskip\hrule ##Sandlewood water bath## OM गंधद्वारां दुराधर्शां नित्य पुष्पां करीषिणीं । ईश्वरीं सर्व भूतानां तामि होप व्हयेश्रियं ॥ हरि चंदन संभूतं हरि प्रीतेश्च गौरवात् । सुरभि प्रिय गोविन्द गंध स्नानाय गृह्यतां ॥ OM श्री आन्जनेयाय नमः । गंधोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 c\. 1 abhya.nga snaanaM }\medskip\hrule ##Perfumed Oil bath## OM कनिक्रदज्वनुशं प्रभ्रुवान. इयथिर्वाचमरितेव नावं । सुमंगलश्च शकुने भवासि मात्वा काचिदभिभाविश्व्या विदत ॥ अभ्यंगार्थं महीपाल तैलं पुष्पादि संभवं । सुगंध द्रव्य संमिश्रं संगृहाण जगत्पते ॥ OM श्री आन्जनेयाय नमः । अभ्यंग स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 d\. a.ngodvartanakaM }\medskip\hrule ##To clean the body## अंगोद्वर्तनकं देव कस्तूर्यादि विमिश्रितं । लेपनार्थं गृहाणेदं हरिद्रा कुंकुमैर्युतं ॥ OM श्री आन्जनेयाय नमः । अंगोद्वर्तनं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 e\. ushhNodaka snaanaM }\medskip\hrule ##Hot water bath## naanaa तीर्थादाहृतं च तोयमुष्णं मयाकृतं । स्नानार्थं च प्रयश्चामि स्वीकुरुश्व दयानिधे ॥ OM श्री आन्जनेयाय नमः। ऊष्णोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ \hrule\medskip\centerline{27 f\. shuddhodaka snaanaM }\medskip\hrule ##Pure water bath sprinkle water all around ## OM आपोहिष्टा मयो भुवः । तान ऊर्जे दधातन । महेरणाय चक्षसे । योवः शिवतमोरसः । तस्यभाजयते हनः । उशतीरिव मातरः । तस्मा अरंगमामवो । यस्य क्षयाय जिंवध । आपो जन यथाचनः ॥ OM श्री आन्जनेयाय नमः। शुद्धोदक स्नानं समर्पयामि ॥ सकल पूजार्थे अक्षतान् samarpayaami ॥ ##after sprinkling water around , throw one tulasi leaf to the north## \hrule\medskip\centerline{28 mahaa abhishhekaH}\medskip\hrule ## Sound the bell , pour water from kalasha## \hrule\medskip\centerline{28 a\. purushha suukta }\medskip\hrule || atha पुरुषसूक्तम् ॥ AUM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ 1॥ पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति ॥ 2॥ एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ 3॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि ॥ 4॥ तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यतिच्यत पश्चाद्भूमितथो पुरः ॥ 5॥ यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः ॥ 6॥ सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् . तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ 7॥ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये ॥ 8॥ तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत ॥ 9॥ तस्मादश्वा अजायन्त ये के चोभयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ 10॥ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते ॥ 11॥ ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ 12॥ चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ 13॥ नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् ॥ 14॥ वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे . सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते ॥ 15॥ धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ 16॥ यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥ 17॥ OM श्री आन्जनेयाय नमः । पुरुषसूक्त स्नानं समर्पयामि |||| OM श्री आन्जनेयाय नमः । महा अभिषेक स्नानं समर्पयामि ॥ \hrule\medskip\centerline{30 pratishhThaapanaa }\medskip\hrule OM नमो आन्जनेयाय ॥ ##Repeat 12 times## OM tadustu mitraa वरुणा तदग्ने सम्योरश्मभ्यमिदमेस्तुशस्तं । अशीमहि गाढमुत प्रतिष्ठां नमो दिवे ब्रहते साधनाय ॥ OM ग्रिहावै प्रतिष्ठासूक्तं तत् प्रतिष्टित तमया वाचा । शं स्तव्यं तस्माद्यद्यपिदूर इव पशून् लभते गृहानेवै ॥ नानाजिगमिशति ग्रिहाहि पशूनां प्रतिष्ठा प्रतिष्ठा OM श्री आन्जनेयाय सांगाय सायुधाय सशक्तिकाय नमः । श्री आन्जनेयायं सांगं सायुधं सशक्तिकं आवाहयामि ॥ श्री आन्जनेयाय नमः ॥सुप्रतिष्ठमस्तु ॥ \hrule\medskip\centerline{31 vastraM }\medskip\hrule ##offer two pieces of cloth for the Lord## OM तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ तप्त कान्चन सम्काशं पीताम्बरं इदं हरे । सम्गृहाण महावीर आन्जनेय नमोऽस्तुते ॥ OM श्री आन्जनेयाय नमः । वस्त्रयुग्मं समर्पयामि ॥ \hrule\medskip\centerline{33 yaGYopaviitaM }\medskip\hrule तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् । पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये ॥ परमन्त्र निराकर्ता परयन्त्र प्रभेदकः । ब्रह्मसुत्रम्चोत्तरीयं ग्रहाण वायुनन्दन ॥ OM श्री आन्जनेयाय नमः । यज्ञोपवीतं समर्पयामि ॥ \hrule\medskip\centerline{34 ga.ndha }\medskip\hrule तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत ॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ कुम्कुमागरु कस्तूरि कर्पूरं चन्दनं तथा । तुभ्यं दास्यामि राजेन्द्र आन्जनेय स्वीकुरु प्रभो ॥ OM श्री आन्जनेयाय नमः । गंधं समर्पयामि ॥ \hrule\medskip\centerline{35 hasta bhuushhaNaM }\medskip\hrule OM श्री आन्जनेयाय नमः । हस्त भूषणं समर्पयामि ॥ \hrule\medskip\centerline{36 naanaa parimala dravya }\medskip\hrule OM अहिरैव भोग्येः पर्येति बाहुं जाया हेतिं परिभादमानः . हस्तज्ञो विश्वावयुनानि विद्वान्पुमास्प्रमांसं परिपातु विश्वतः ॥ OM श्री आन्जनेयाय नमः । नाना परिमल द्रव्यं समर्पयामि ॥ \hrule\medskip\centerline{37 axata }\medskip\hrule तस्मादश्वा अजायन्त ये के चोभयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ श्वेत तुन्डल सम्युक्तान्, कुम्कुमेन विराजितान् । अक्षतान् गृह्यतां deva, aanjaneya namostute || ##needs change## shrii आन्जनेयाय नमः । अक्षतान् समर्पयामि ॥ \hrule\medskip\centerline{38 pushhpa }\medskip\hrule माल्यादीनि सुगन्धीनि, माल्यतादीनि वैप्रभो । मया ह्रितानि पूजार्थम्, पुष्पणि प्रतिगृह्यताम् ॥ OM श्री आन्जनेयाय नमः । पुष्पाणि समर्पयामि ॥ तुलसी कुन्द मन्दार, जाजी पुन्नाग चम्पकैः । कदम्ब करवीरैश्च कुसुमे शतपत्रकैः ॥ जलाम्बुजैर्बिल्वपत्रैश्चमप्कै राघवं विभुं । पूजयिष्याम्यहं भक्त्या संगृहाण जनार्धना ॥ तुलसी कुन्द मन्दार पारिजाम्बुजैर्युताम् । वनमालां प्रदास्यामि गृहाण जगदीश्वर ॥ OM श्री आन्जनेयाय नमः । पत्र पुष्पाणि वनमालां च समर्पयामि ॥ \hrule\medskip\centerline{ 39 naanaa ala.nkaara }\medskip\hrule कटि सूताङ्गुली येच कुन्डले मुकुठम् तथा । वनमालां कौस्तुभं च गृहाण केसरीसुत ॥ श्री आन्जनेयाय नमः । नाना अलन्कारान् समर्पयामि ॥ \hrule\medskip\centerline{39 athaaN^gapuujaaH }\medskip\hrule OM श्री आन्जनेयाय नमः । पादौ पूजयामि ॥ OM महावीराय नमः । gulfau पूजयामि ॥ OM हनूमते नमः । जानुनी पूजयामि ॥ OM मारुतात्मजाय नमः । जंघै पूजयामि ॥ OM तत्वाय नमः । ऊरून् पूजयामि ॥ OM ज्ञानप्रदाय नमः । गुह्यं पूजयामि ॥ OM विश्वमूर्तये नमः । जघनं पूजयामि ॥ OM मित्र प्रियाय नमः । कटिं पूजयामि ॥ OM परमात्मने नमः । उदरं पूजयामि ॥ OM रामजिते नमः । हृदयं पूजयामि ॥ OM यग्नसाराय नमः । पार्श्वौ पूजयामि ॥ OM त्रिविक्रमाय नमः । पृष्ठदेहं पूजयामि ॥ OM प्राज्ञाय नमः । स्कन्धौ पूजयामि ॥ OM सर्वास्त्रखन्दिणे नमः । बाहून् पूजयामि ॥ OM राघवप्रियाय नमः । हस्तान् पूजयामि ॥ OM अद्भुत पुरुषाय नमः । कंठं पूजयामि ॥ OM विभीशण प्रियकराय नमः । वदनं पूजयामि ॥ OM दया सागराय नमः । नासिकां पूजयामि ॥ OM सेतुकृते नमः । श्रोत्रे पूजयामि ॥ OM महायोगिने नमः । नेत्राणि पूजयामि ॥ OM धुर्धराय नमः । भ्रवौ पूजयामि ॥ OM धीर रक्षसे नमः । भ्रूमध्यं पूजयामि ॥ OM सीतशोक निवारणाय नमः । ललाटं पूजयामि ॥ OM ज्ञान गम्याय नमः । शिरः पूजयामि ॥ OM श्री आन्जनेयाय नमः सर्वाङ्गाणि पूजयामि ॥ \hrule\medskip\centerline{40 atha pushhpa puujaa }\medskip\hrule OM रामदूताय नमः । करवीर पुष्पं समर्पयामि ॥ OM महावीराय नमः । जाजी पुष्पं समर्पयामि ॥ OM शाश्वताय नमः । चम्पक पुष्पं समर्पयामि ॥ OM मनोजवाय नमः । वकुल पुष्पं समर्पयामि ॥ OM अक्षहन्त्रे नमः । शतपत्र पुष्पं समर्पयामि ॥ OM शूराय नमः । कल्हार पुष्पं समर्पयामि ॥ OM कपिपुन्गवाय नमः । सेवन्तिका पुष्पं समर्पयामि ॥ OM केसरिसुताय नमः । मल्लिका पुष्पं समर्पयामि ॥ OM प्रतापवते नमः । इरुवंतिका पुष्पं समर्पयामि ॥ OM वाग्मिने नमः । गिरिकर्णिका पुष्पं समर्पयामि ॥ OM श्रीमते नमः । आथसी पुष्पं समर्पयामि ॥ OM महातपसे नमः । पारिजात पुष्पं समर्पयामि ॥ OM चिरन्जीविने नमः । पुन्नाग पुष्पं समर्पयामि ॥ OM महातेजसे नमः । कुन्द पुष्पं समर्पयामि ॥ OM कामरूपिणे नमः । मालति पुष्पं समर्पयामि ॥ OM अमित विक्रमाय नमः । केतकी पुष्पं समर्पयामि ॥ OM पिन्गाक्षाय नमः । मन्दार पुष्पं समर्पयामि ॥ OM वज्रकायाय नमः । पातली पुष्पं समर्पयामि ॥ OM स्पतिकाभाय नमः । अशोक पुष्पं समर्पयामि ॥ OM दीनबन्धवे नमः । पूग पुष्पं समर्पयामि ॥ OM महात्मने नमः । दादिमा पुष्पं समर्पयामि ॥ OM भक्तवत्सलाय नमः । देव दारु पुष्पं समर्पयामि ॥ OM शुचाय नमः । सुगन्ध राज पुष्पं समर्पयामि ॥ OM दृडव्रताय नमः । कमल पुष्पं समर्पयामि ॥ श्री आन्जनेय स्वामिने नमः । पुष्पपूजां समर्पयामि ॥ \hrule\medskip\centerline{41 atha patra puujaa }\medskip\hrule OM रामदूताय नमः । तुलसी पत्रं समर्पयामि ॥ OM वागधीशाय नमः । जाजी पत्रं समर्पयामि ॥ OM दान्ताय नमः । चम्पका पत्रं समर्पयामि ॥ OM पितृ भक्ताय नमः । बिल्व पत्रं समर्पयामि ॥ OM वरप्रदाय नमः । धुर्वायुग्मं समर्पयामि ॥ OM जितक्रोधाय नमः । सेवन्तिका पत्रं समर्पयामि ॥ OM जगद्गुरवे नमः । मरुग पत्रं समर्पयामि ॥ OM महादेवाय नमः । दवन पत्रं समर्पयामि ॥ OM महाभुजाय नमः । करवीर पत्रं समर्पयामि ॥ OM सौम्याय नमः । विष्णु क्रान्ति पत्रं समर्पयामि ॥ OM ब्रह्मण्याय नमः । माचि पत्रं समर्पयामि ॥ OM मुनिसंस्तुताय नमः । मल्लिका पत्रं समर्पयामि ॥ OM महायोगिने नमः । इरुवन्तिका पत्रं समर्पयामि ॥ OM महोदराय नमः । अपामार्ग पत्रं समर्पयामि ॥ OM परमपुरुषाय नमः । पारिजात पत्रं समर्पयामि ॥ OM पुन्योदयाय नमः । दाडिमा पत्रं समर्पयामि ॥ OM दयासागराय नमः । बदरी पत्रं समर्पयामि ॥ OM स्मितवक्त्राय नमः । देवदारु पत्रं समर्पयामि ॥ OM मितभाषिने नमः । शामी पत्रं समर्पयामि ॥ OM पूर्वभाषिने नमः । आम्र पत्रं समर्पयामि ॥ OM राघवाय नमः । मन्दार पत्रं समर्पयामि ॥ OM सेतुकृते नमः । वट पत्रं समर्पयामि ॥ OM जितवाराशये नमः । कमल पत्रं समर्पयामि ॥ OM हरये नमः । वेणु पत्रं समर्पयामि ॥ OM आन्जनेय स्वामिने नमः । पत्रपूजां समर्पयामि ॥ \hrule\medskip\centerline{42 ashhTottarashatanaama puujaa }\medskip\hrule ##छन्त् ढ्यान् ष्लोकस्## OM मनोजवं मारुततुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं । वातात्मजं वानरयूथ मुख्यं श्री रामदूतं शरणं प्रपद्ये ॥ आन्जनेयाय नमः । OM महावीराय नमः । OM हनूमते नमः । OM मारुतात्मजाय नमः । OM तत्वज्ञानप्रदाय नमः । OM सीतादेविमुद्राप्रदायकाय नमः । OM अशोकवनिकाच्छेत्रे नमः । OM सर्वमायाविभञ्जनाय नमः । OM सर्वबन्धविमोक्त्रे नमः । OM रक्षोविध्वम्सकारकाय नमः । OM परविद्या परिहाराय नमः । OM पर शौर्य विनाशनाय नमः । OM परमन्त्र निराकर्थ्रे नमः । OM परयन्त्र प्रभेदकाय नमः । OM सर्वग्रह विनाशिने नमः । OM भीमसेन सायायकृथे नमः । OM सर्वदुखहराय नमः । OM सर्वलोकचारिणे नमः । OM मनोजवाय नमः । OM पारिजात द्रुमूलस्थाय नमः । OM सर्व मन्त्र स्वरूपते नमः । OM सर्व तन्त्र स्वरूपिणे नमः । OM सर्वयन्त्रात्मकाय नमः । OM कपीश्वराय नमः । OM महाकायाय नमः । OM सर्वरोगहराय नमः । OM प्रभवे नमः । OM बल सिद्धिकराय नमः । OM सर्वविद्या सम्पथ्प्रदायकाय नमः । OM कपिसेनानायकाय नमः । OM भविष्यथ्चतुराननाय नमः । OM कुमार ब्रायमचारिणे नमः । OM रत्नकुन्डलाय नमः । OM दीप्तिमथे नमः । OM चन्चलद्वालसन्नद्धाय नमः । OM लम्बमानशिकोज्वलाय नमः । OM गन्दर्व विद्या नमः । OM तत्वग्नाय नमः । OM महाबल पराक्रमाय नमः । OM काराग्रह विमोक्त्रे नमः । OM शृन्कलाय नमः । OM बन्धमोचकाय नमः । OM सागरोत्तारकाय नमः । OM प्राग्नाय नमः । OM रामदूथाय नमः । OM प्रतापवते नमः । OM वानराय नमः । OM केसरीसुताय नमः । OM सीताशोक निवारणाय नमः । OM अन्जनागर्भ सम्भूताय नमः । OM बालार्कसद्रशाननाय नमः । OM विभीषण प्रियकराय नमः । OM दशग्रीव कुलान्तकाय नमः । OM लक्ष्मणप्राणदात्रे नमः । OM वज्र कायाय नमः । OM महाद्युथ्ये नमः । OM चिरन्जीविने नमः । OM राम भक्ताय नमः । OM दैत्य कार्य विघातकाय नमः । OM अक्षहन्त्रे नमः । OM काञ्च नाभाय नमः । OM पञ्च वक्त्राय नमः । OM महा तपसे नमः । OM लन्किणी भञ्जनाय नमः । OM श्रीमते नमः । OM सिम्हिका प्राण भञ्जनाय नमः । OM गन्धमादन शैलस्थाय नमः । OM लन्कापुर विदायकाय नमः । OM सुग्रीव सचिवाय नमः । OM धीराय नमः । OM शूराय नमः । OM दैत्यकुलान्तकाय नमः । OM सुवार्चिथाय नमः । OM तेजसे नमः । OM रामचूडामणिप्रदाय नमः । OM कामरूपिणे नमः । OM पिन्गाक्षाय नमः । OM वार्धि मैनाक पूजिथाय नमः । OM कबळीकृत मार्तान्ड मन्डलाय नमः । OM विजितेन्द्रियाय नमः । OM रामसुग्रीव सन्धात्रे नमः । OM मैरावण मर्धनाय नमः । OM स्पतिकाभयाय नमः । OM वागधीशाय नमः । OM नवव्याक्रतिपन्दिताय नमः । OM चथुर्बाहवे नमः । OM दीनबन्धुर्, नमः । OM मायात्मने नमः । OM भक्तवत्सलाय नमः । OM सन्जीवननगायार्था नमः । OM सुचये नमः । OM वाग्मिने नमः । OM दृढव्रताय नमः । OM कालनेमि प्रमथनाय नमः । OM हरिमर्कत मर्कताय नमः । OM दान्ताय नमः । OM शान्ताय नमः । OM प्रसन्नात्मने, नमः । OM शतकन्टमुदापह्रथे नमः । OM योगिने नमः । OM रामकथा लोलाय नमः । OM सीतान्वेशण पन्डिताय नमः । OM वज्रदउन्ष्ट्राय नमः । OM वज्रनखाय नमः । OM रुद्र वीर्य समुद्भवाय नमः । OM इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः । OM पार्त द्वजाग्रसम्वासिने नमः । OM शरपञ्जरभेधकाय नमः । OM दशबाहवे नमः । OM लोकपूज्याय नमः । OM जाम्बवत्प्रीतिवर्धनाय नमः । OM सीता समेत श्री रामपाद सेवदुरन्धराय नमः । इति अष्टोत्तर पूजां समर्पयामि ॥ \hrule\medskip\centerline{43 dhuupaM }\medskip\hrule वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्धवुत्तमः । रामचन्द्र महिपालो धूपोयं प्रतिगृह्यतां ॥ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू कावूरू पादावुच्येते ॥ OM श्री आन्जनेय स्वामिने नमः । धूपं आग्रापयामि ॥ \hrule\medskip\centerline{44 diipaM }\medskip\hrule साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितुं मया । गृहाण मङ्गलं दीपं, त्रैलोक्य तिमिरापहम् ॥ ज्योतिशां पतये तुभ्यं, नमो रामाय वेधसे । गृहाण दीपकं चैव, त्रैलोक्य तिमिरापह ॥ ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः । उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ OM श्री आन्जनेयाय नमः । दीपं darshayaami ॥ \hrule\medskip\centerline{45 naivedyaM }\medskip\hrule ##dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha## OM आन्जनेयाय विद्महे वायुपुत्राय धीमहि । तन्नो वाग्मी प्रचोदयात् ॥ OM नमः आन्जनेयाय ॥ ##show mudras## nirviishhi करणार्थे तार्क्ष मुद्रा । अमृति करणार्थे धेनु मुद्रा । पवित्री करणार्थे शंख मुद्रा । संरक्षणार्थे चक्र मुद्रा । विपुलमाया करणार्थे meru mudraa । ##Touch naivedya and chant 9 times 'AUM' ## OM satya.ntavartena parisi.nchaami ##sprinkle water around the naivedya## भोः! स्वामिन् भोजनार्थं आगश्चादि विज्ञाप्य ##request Lord to come for dinner## सौवर्णे स्थालिवैर्ये मणिगणकचिते गोघृतां सुपक्वां भक्ष्यां भोज्यां च लेह्यानपि सकलमहं जोष्यम्न नीधाय नाना शाकै रूपेतं समधु दधि घृतं क्षीर पानिय युक्तं तांबूलं चापि आन्जनेयं प्रतिदिवसमहं मनसे चिंतयामि अद्य तिष्ठति यत्किंचित् कल्पितश्चापरंग्रिहे पक्वान्नं च पानीयं यथोपस्कर संयुतं यथाकालं मनुष्यार्थे मोक्ष्यमानं शरीरिभिः तत्सर्वं हनुमद्पूजास्तु प्रयतां मे अन्जनासुथ सुधारसं सुविफुलं आपोषणमिदं तव गृहाण कलशानीतं यथेष्टमुप भुज्ज्यतां ॥ OM नमो आन्जनेयाय श्री आन्जनेयाय नमः । अमृतोपस्तरणमसि svaahaa ॥ ##drop water from शंख## OM प्राणात्मने रामादुताय स्वाहा । OM आपानात्मने लक्ष्मन्प्रियाय स्वाहा । OM व्यानात्मने भक्तवत्सलाय स्वाहा । OM उदानात्मने सुरार्चिताय स्वाहा । OM समानात्मने आन्जनेयाय स्वाहा । OM नमः आन्जनेयाय । नैवेद्यं गृह्यतां देव भक्ति मे अचलां कुरुः . ईप्सितं मे वरं देहि इहत्र च परां गतिम् ॥ श्री आंजनेय नमस्तुभ्यं महा नैवेद्यं उत्तमम् . संगृहान सुरश्रेष्ठ भक्ति मुक्ति प्रदायकम् ॥ OM नमो आन्जनेयाय । नैवेद्यं samarpayaami ॥ ##cover face with cloth and chant gaayatri ma.ntra five times or repeat 12 times OM नमः आन्जनेयाय ## सर्वत्र अमृतोपिधान्यमसि स्वाहा । OM आन्जनेयाय नमः । उत्तरापोषणं samarpayaami ॥ ##Let flow water from sha.nkha## \hrule\medskip\centerline{46 mahaa phalaM }\medskip\hrule ##put tulsi / axathaa on a big fruit## इदं फलं मयादेव स्थापितं पुरतस्थव । तेन मय् सफलावाप्तिर्भवेत् जन्मनिजन्मनि ॥ OM श्री आन्जनेयाय नमः । महाफलं समर्पयामि । \hrule\medskip\centerline{47 phalaashhTaka}\medskip ##\centerline{put tulsi/axathaa on fruits}##\medskip\hrule कूष्मान्ड मातुलिङ्गं च कर्कठी दाडिमी फलं । रम्बा फलं जम्बीरं बदरं तथा ॥ OM श्री आन्जनेयाय नमः । फलाष्टकं समर्पयामि ॥ \hrule\medskip\centerline{48 karodvartana }\medskip\hrule करोद्वर्तन्कं देवं मया दत्तं हि भक्तिथः । चारु चंद्र प्रभां दिव्यं गृहाण मारुतात्मज ॥ OM श्री आन्जनेयाय नमः । करोद्वर्थनार्थे चंदनं समर्पयामि ॥ \hrule\medskip\centerline{49 taaMbuulaM }\medskip\hrule पूगिफलं सतांबूलं नागवल्लि दलैर्युतम् । ताम्बूलं गृह्यतां देव येल लवंग सम्युक्तम् ॥ OM श्री आन्जनेयाय नमः । पूगिफल ताम्बूलं समर्पयामि ॥ \hrule\medskip\centerline{50 daxiNaa }\medskip\hrule हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः । अनंत पुण्य फलदा अथः शांतिं प्रयश्चमे ॥ OM श्री आन्जनेयाय नमः । सुवर्ण पुष्प दक्षिणां समर्पयामि ॥ \hrule\medskip\centerline{51 mahaa niiraajana }\medskip\hrule श्रीयै जातः श्रिय अनिरियाय श्रियं वयो जरित्रभ्यो ददाति श्रियं वसाना अमृतत्त्व मायन् भवंति सत्या समिधा मितद्रौ श्रिय येवैनं तत् श्रिया मादधाति संतत मृचा वषट्कृत्यं संततमै संधीयते प्रजया पशुभिर्य येवं वेद ॥ OM श्री आन्जनेयाय नमः । महानीराजनं दीपं समर्पयामि ॥ \hrule\medskip\centerline{52 karpuura diipaM }\medskip\hrule अर्चत प्ररिचत प्रियमे दासो अर्चत । अर्चन्तु पुत्रका वता पुराण दृष्णवर्चत ॥ कर्पूरकं महाराज रंभोद्भूतं च दीपकं । मंगलार्थं महीपाल संगृहान जगत्पते ॥ OM श्री आन्जनेयाय नमः । कर्पूर दीपं समर्पयामि ॥ \hrule\medskip\centerline{53 pradaxiNaa }\medskip\hrule नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत । पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् ॥ यानि कानि च पापानि जन्मांतर कृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे ॥ अन्यता शरणं नास्ति, त्वमेव् शरणं मम । तस्मात् कारुण्य भावेन रक्ष रक्ष महाकाय ॥ श्री आन्जनेयाय नमः । प्रदक्षिणान् समर्पयामि ॥ \hrule\medskip\centerline{54 namaskaara }\medskip\hrule सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् ॥ नमः सर्व हितार्थाय जगदार हेतवे षाष्ठान्गोयं प्रणामस्ते प्रयत्नेन मया कृतः । ऊरूसा शिरसा दृष्ट्वा, मनसा वाचसा तथा पद्भ्यां कराभ्यां जानुभ्याम्, प्रणामोष्टान्गं उच्यते ॥ शात्येनापि नमस्कारान् कुर्वतः शार्ङ्गपाणये । शत जन्मार्चितं पापं तत्क्षणतेव नश्यति ॥ श्री आन्जनेयाय नमः । नमस्कारान् समर्पयामि ॥ \hrule\medskip\centerline{55 raajopachaara }\medskip\hrule गृहाण परमेशान सरत्ने छत्र चामरे । दर्पणं व्यञ्जनं चैव राजभोगाय यत्नथः ॥ श्री आन्जनेयाय नमः । छत्रं समर्पयामि ॥ श्री आन्जनेयाय नमः । चामरं समर्पयामि ॥ श्री आन्जनेयाय नमः । गीतं समर्पयामि ॥ श्री आन्जनेयाय नमः । नृत्यं समर्पयामि ॥ श्री आन्जनेयाय नमः । वाद्यं समर्पयामि ॥ श्री आन्जनेयाय नमः । दर्पणं समर्पयामि ॥ श्री आन्जनेयाय नमः । व्यञ्जनं समर्पयामि ॥ श्री आन्जनेयाय नमः । आन्दोलणं समर्पयामि ॥ श्री आन्जनेयाय नमः । राजोपचारान् समर्पयामि ॥ श्री आन्जनेयाय नमः । सर्वोपचारान् समर्पयामि ॥ श्री आन्जनेयाय नमः । समस्त रजोपचारार्थे अक्षतान् समर्पयामि ॥ \hrule\medskip\centerline{56 ma.ntra pushhpaM }\medskip\hrule यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . तेह नाकं महीमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ विद्या बुद्धि धनेश्वर्य पुत्र पौत्रादि संपदः । पुष्पांजलि प्रदानेन देहिमे ईप्सितं वरम् ॥ नमोऽस्त्वनंताय सहस्र मूर्तये सहस्र पादाक्षि शिरोरु बाहवे । सहस्र नाम्ने पुरुषाय शाश्वते सहस्र कोटी युगधारिणे नमः ॥ OM नमो महद्भ्यो नमो अर्भकेभ्यो नाम्नो युवभ्यो नम आशिनेभ्यः । यजां देवान्य दिशक्रवा ममा जायसः शं समावृक्षिदेव ॥ OM ममत्तुनः परिज्ञावसरः ममत्तु वातो अपां वृषन्वान् । शिशीतमिन्द्रा पर्वता युवन्नस्थन्नो विश्वेवरिवस्यन्तु देवाः ॥ OM कथात अग्ने शुचीयंत अयोर्ददाशुर्वाजे भिराशुशानः । उभेयत्तोकेतनये दधाना ऋतस्य सामनृणयंत देवाः ॥ OM राजाधि राजाय , प्रसह्य साहिने , नमो वयं वैश्रवणाय कूर्महे समे कामान् , काम कामाय मह्यं , कामेश्वरो वैश्रवणो दधातु , कुबेराय वैश्रवणाय महाराजाय नमः ॥ OM स्वस्ति , साम्राज्यं , भोज्यं , स्वाराज्यं , वैराज्यं , पारमेष्ठं राज्यं महाराज्यमाधिपत्यमयं समंत पर्यायिस्यात् सार्व भौमः सार्वायुशः, अंताद , परर्धत् , पृथिव्यै समुद्र पर्यंतय एकरालिति तदप्येश श्लोकोभिगीतो मरूतः , परिवेष्टारो मरुत्तस्या वसन् ग्रिहे आविक्षितास्य कामप्रेर्विश्वेदेवा सभासद इति ॥ श्री आन्जनेयाय नमः । मंत्रपुष्पं samarpayaami ॥ \hrule\medskip\centerline{57 sha.nkha bramaNa}\medskip\hrule ##make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras## इमां आपशिवतम इमं सर्वस्य भेषजे । इमां राष्ट्रस्य वर्धिनि इमां राष्ट्र भारतोमाता ॥ \hrule\medskip\centerline{58 tiirtha praashana }\medskip\hrule OM श्रियः कान्ताय कल्याण निधये निधयेर्तिनाम् । श्री वेन्कट निवासाय श्रीनिवासाय मंगलम् ॥ सर्वदा सर्व कार्येषु, नास्ति तेषां अमंगलम् । येषां हृदिस्थो भगवान्, मन्गलायतनो हरिः ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषां इन्दीवर श्यामो हृदयस्तो जनार्दनः ॥ अकाल मृत्यु हरणं सर्व व्याधि निवारणम् । सर्व पापोपशमनं रामदास पादोदकं शुभम् ॥ \hrule\medskip\centerline{60 visarjana puujaa }\medskip\hrule आराधितानां देवतानां पुनः पूजस्म करिष्ये ॥ श्री आन्जनेय स्वामि देवताभ्यो नमः ॥ पूजांते छत्रं समर्पयामि । चामरं समर्पयामि । नृत्यं समर्पयामि । गीतं समर्पयामि । वाद्यं समर्पयामि । आंदोलिक् आरोहणं समर्पयामि । अश्वारोहणम् समर्पयामि । गजारोहणं समर्पयामि । श्री आन्जनेय स्वामि देवताभ्यो नमः । समस्त राजोपचार , देवोपचार , शक्त्युपचार , भक्त्युपचार पूजां समर्पयामि ॥ \hrule\medskip\centerline{61 aatma samarpaNa }\medskip\hrule यस्य स्मृत्या च नाम्नोक्त्य तपः पूजा क्रियादिशु । न्यूनं सम्पूर्णतां याति सद्यो वन्देय् तम् अच्युतम् ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मयादेव परिपूर्णं तथास्तु मे ॥ अनेन मया क्रतेन shriirRAmachandra देवता सुप्रीत सुप्रसन्न वरदा भवतु । मध्ये मन्त्र, तन्त्र स्वर, वर्ण न्युनातिरिक्त, लोप, दोश, प्रायस्चित्तार्थं राम नाम महा मन्त्र जपं करिष्ये ॥ OM RAmAya नमः । RAmabhadrAya नमः । रामचन्द्राय नमः । OM RAmAya नमः । RAmabhadrAya नमः । रामचन्द्राय नमः । OM RAmAya नमः । RAmabhadrAya नमः । रामचन्द्राय नमः । OM राम रामभद्र रामचन्द्रेभ्यो नमः । कायेन वाचा मनसेन्द्रियैर्वा, बुद्ध्यात्मनावा प्रकृतेः स्वभावात् । करोमि यध्यत् सकलं परस्मै रामचंद्रेति समर्पयामि ॥ नमस्मरोमि । श्री रामचन्द्र स्वामी देवता प्रसादं शिरसा गृह्नामि ॥ \hrule\medskip\centerline{62 xamaapanaM }\medskip\hrule अपराध सहस्राणि क्रियन्ते अहर्निशं मया । तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ॥ यान्तु देव गणः सर्वे पूजां आदाय पर्तिवीम् इष्ट काम्यार्थ सिद्यर्थं पुनरागमनाय च ॥ ##षके थे कलश## ॥ श्री रामचंद्रार्पणमस्तु ॥ #endindian \hrule\medskip {\rm Transliterated by Gayathri Bhandarkar} {\rm Proofread by Sowmya Ramkumar} {\rm Please send corrections to shree@yahoo.com} \endtwocol