\engtitle{.. gaurii puujaa vidhi ..}## \itxtitle{.. gaurii puujaa vidhi ..}##\endtitles## ##{Check List}## ## 1. Altar, Deity (statue/photo), Saaligraamam or VishNupaada 2. Two big brass lamps (with wicks, oil/ghee) 3. Matchbox, Agarbatti 4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi, kaajal 5. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita 6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks 7. Flowers, Tulasiimaalaa, Akshata (in a container), tulsi leaves 8. Decorated Copper or Silver Kalasha, Two pieces of cloth (new), coconut, 1/2 kg. Rice, gold coin, gold chain 9. Extra Kalasha, 3 trays, 3 vessels for Abhisheka 10. Beetlenuts 6, Beetlenut Leaves 12, Bananas 6, Banana Leaves 2, Mango Leaves 5-25 11. Dry Fruits, 5 bananas, 1 coconut - all for neivedya 12. Panchamrita Abhisheka - Milk, Curd, Honey, Ghee, Sugar (Keep separately in Equal Quantity) and Tender Coconut Water 13. Puujaa Dress, Sri Gauri ashTottara Book, Puja Book 14. Dora (thread) \hrule {Procedure} Previous Night, think of the Goddess Gauri and mentally decide to perform puujaa the next day. This is the sankalpa. Next day early morning keep the same thoughts of worshipping the Goddess and take a head-bath (if possible an oil-bath). Wash Kalasha and fill it with clean water upto 3/4 of it and place it near the altar in a clean place and cover it up. Observe Fast (if possible). Again in the evening take a head-bath. Wear youe best dress and decorate yourself and the kalasha. Decorate the front door, altar and the place near the altar. Invite your relatives, friends (who have bhakti in the Goddess). Keep all the things for puujaa ready, near the altar. Duration - start to aaratii - 2 hours Total duration - start to finish - 3 to 3.5 hours \hrule \twocol 1 At the regular Altar## OM sarvebhyo gurubhyo namaH | OM sarvebhyo devebhyo namaH | OM sarvebhyo braahmaNebhyo namaH || praaraMbha kaaryaM nirvighnamastu | shubhaM shobhanamastu | ishhTa devataa kuladevataa suprasannaa varadaa bhavatu || anuGYaaM dehi || \hrule ##At Gaurii Altar## 2 aachamanaH OM keshavaaya svaahaa | OM naaraayaNaaya svaahaa | OM maadhavaaya svaahaa | ## (sip one spoon of water after each of the above three mantras) ## OM govi.ndaaya namaH | OM vishhNave namaH | OM madhusuudanaaya namaH | OM trivikramaaya namaH | OM vaamanaaya namaH | OM shriidharaaya namaH | OM hR^ishhiikeshaaya namaH | OM padmanaabhaaya namaH | OM daamodaraaya namaH | OM sa~NkarshhaNaaya namaH | OM vaasudevaaya namaH | OM pradyumnaaya namaH | OM aniruddhaaya namaH | OM purushhottamaaya namaH | OM adhoxajaaya namaH | OM naarasi.nhaaya namaH | OM achyutaaya namaH | OM janaardanaaya namaH | OM upe.ndraaya namaH | OM haraye namaH | shrii kR^ishhNaaya namaH || \hrule 3 praaNaayaamaH OM praNavasya parabrahma R^ishhiH | paramaatmaa devataa | daivii gaayatrii chhandaH | praaNaayaame viniyogaH || OM bhuuH | OM bhuvaH | OM svaH | OM mahaH | OM janaH | OM tapaH | OM satyaM | OM tatsaviturvareNyaM bhargodevasya dhiimahii dhiyo yo naH prachodayaat.h || punaraachamana ##(Repeat aachamana as per 2 - given above)## OM aapojyoti rasomR^itaM brahma bhuurbhuvassuvarom.h || ##(Apply water to eyes and understand that you are of the nature of Brahman)## \hrule 4 sa~NkalpaH OM shriimaan.h mahaagaNaadhipataye namaH | shrii gurubhyo namaH | shrii sarasvatyai namaH | shrii vedaaya namaH | shrii vedapurushhaaya namaH | ishhTadevataabhyo namaH | kuladevataabhyo namaH | sthaanadevataabhyo namaH | graamadevataabhyo namaH | vaastudevataabhyo namaH | shachiipura.ndaraabhyaaM namaH | umaamaheshvaraabhyaaM namaH | maataapitR^ibhyaaM namaH | laxmiinaaraayaNaabhyaaM namaH | sarvebhyo devebhyo namo namaH | sarvebhyo braahmaNebhyo namo namaH | yetadkarmapradhaana devataabhyo namo namaH || || avighnamastu || sumukhashcha ekada.ntashcha kapilo gajakarNakaH | laMbodarashcha vikaTo vighnanaasho gaNaadhipaH || dhuumraketurgaNaadhyaxo baalachandro gajaananaH | dvaadashaitaani naamaani yaH paThet.h shruNuyaadapi || vidyaaraMbhe vivaahe cha praveshe nirgame tathaa | sa.ngraame sa~NkaTeshchaiva vighnaH tasya na jaayate || ##Whoever chants or hears these 12 names of Mahaa GaNapati does not get any obstacles in any of his work.## shuklaaMbaradharaM devaM shashivarNaM chaturbhujam.h | prasannavadanaM dhyaayet.h sarva vighnopashaa.ntaye || sarvama.ngala maa.ngalye shive sarvaartha saadhike | sharaNye tryaMbake devii naaraayaNii namo.astute || sarvadaa sarva kaaryeshhu naasti teshhaaM ama.ngalaM | yeshhaaM hR^idistho bhagavaan.h ma.ngalaayatano hariH || tadeva lagnaM sudinaM tadeva taaraabalaM cha.ndrabalaM tadeva | vidyaa balaM daivabalaM tadeva laxmiipateH te.nghri.ayugaM smaraami || laabhasteshhaaM jayasteshhaaM kutasteshhaaM paraajayaH | yeshhaaM indivara shyaamo hR^idayastho janaardanaH || vinaayakaM guruM bhaanuM brahmaavishhNumaheshvaraan.h | sarasvatiiM praNamyaadau sarva kaaryaartha siddhaye || shriimad.h bhagavato mahaapurushhasya vishhNoraaGYaaya pravartamaanasya adya brahmaNo.advitiiya paraardhe vishhNupade shrii shvetavaraaha kalpe vaivasvata manvantare bhaarata varshhe bharata khaNDe jaMbuudviipe daNDakaaraNya deshe godaavaryaa daxiNe tiire kR^ishhNaveNyo uttare tiire parashuraama xetre (samyukta amerikaa deshe ##St Lewis ## graame ##or Australia ##deshe ##Victoria ## graame ##or## bahriinu deshe) shaalivaahana shake vartamaane vyavahaarike iishwara naama samvatsare dakshiNaayaNe varshhaa R^itau bhaadrapada maase shukla pakshe tritiiyaa tithau shukra vaasare sarva graheshhu yathaa raashi sthaana sthiteshhu satsu yevaM guNavisheshheNa vishishhTaayaaM shubhapuNyatithau mama aatmana shrutismR^itipuraaNokta phalapraapyarthaM mama sakuTumbasya xema sthairya aayuraarogya chaturvidha purushhaartha sidhyarthaM a.ngiikR^ita gaurii vrataa.ngatvena saMpaadita saamagrayyaa gaNesha puujanapuurvakaM gaurii priityarthaM yathaa shaktyaa yathaa militopachaara dravyaiH shriisuukta puraaNokta mantraishcha dhyaanaavaahanaadi shhoDashopachaare gaurii puujaaM karishhye || idaM phalaM mayaadeva sthaapitaM puratastava | tena me saphalaavaaptirbhavet.h janmanijanmani|| ##(keep fruits in front of the Goddess)## \hrule 5 shhaDaN^ga nyaasa ##(Purifying the body - touching various parts of the body)## OM yatpurushhaM vyadadhuH katidhaa vyakalpayan.h | mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete || a.ngushhThaabhyaayaaM namaH | ##(touch the thumbs)## hR^idayAya namaH || OM braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH | uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata || tarjaniibhyAM namaH | ##(touch both fore fingers)## shirase svAhA || OM cha.ndramaa manaso jaataH chaxoH suuryo ajaayata | mukhaadindrashchaagnishcha praaNaadvaayurajaayata || madhyamAbhyAM namaH | ##(touch middle fingers)## shikhaayai vaushhaT.h || naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata | padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h || anAmikAbhyAM namaH | ##(touch ring fingers)## kavachAya hum.h || dhaataa purastaadyamudaajahaara shakraH pravidvaanpradishashchatastraH | tamevaM vidyaanamR^ita iha bhavati naanyaH panthaa ayanaaya vidyate || kanishhThikaabhyaaM namaH | ##(touch little fingers)## netratrayaaya vaushhaT.h || yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h | te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH || karatalakarapR^ishhThaabhyaaM namaH | ##(touch palms and over sleeve of hands)## astrAya phaT.h || \hrule 6 digbandhana ##( show mudras)## OM bhurbhuvasvarom iti digbandhaH | ##(snap fingers circle head clockwise and clap hands)## disho badnAmi || ##(shut off all directions i.e. distractions so that we can concentrate on the Goddess)## \hrule 7 gaNapati puujaa aadau nirvighnataasidhyarthaM mahaagaNapatiM puujanaM karishhye | OM gaNaanaaM tvaa shaunako ghR^itsamado gaNapatirjagati gaNapatyaavaahane viniyogaH || ##(pour water - making a promise)## OM gaNaanaaM tvaa gaNapatiM aavaamahe | kaviM kavinaamupama shravastamaM | jyeshhTharaajaM brahmaNaaM brahmaNaspata | aanaH shR^iNvannuutibhiH siidasaadanaM || bhuuH gaNapatiM aavaahayaami | bhuvaH gaNapatiM aavaahayaami | svaH gaNapatiM aavaahayaami | OM bhuurbhuvasvaH mahaagaNapataye namaH | dhyaayaami | dhyaanaM samarpayaami | OM mahaagaNapataye namaH | aavaahanaM samarpayaami | aasanaM samarpayaami | paadyaM samarpayaami | arghyaM samarpayaami | aachamaniiyaM samarpayaami | snaanaM samarpayaami | vastraM samarpayaami | yaGYopaviitaM samarpayaami | cha.ndanaM samarpayaami | parimala dravyaM samarpayaami | pushhpaaNi samarpayaami | dhuupaM samarpayaami | diipaM samarpayaami | naivedyaM samarpayaami | taambuulaM samarpayaami | phalaM samarpayaami | daxiNaaM samarpayaami | aarthikyaM samarpayaami | OM bhuurbhuvasvaH mahaagaNapataye namaH | mantrapushhpaM samarpayaami | pradaxiNaa namaskaaraan.h samarpayaami | chhatraM samarpayaami | chaamaraM samarpayaami | giitaM samarpayaami || nR^ityaM samarpayaami | vaadyaM samarpayaami | sarva raajopachaaraan.h samarpayaami || || atha praarthanaa || OM vakratuNDa mahaakaaya koTi suurya samaprabha | nirvighnaM kuru me deva sarva kaaryeshhu sarvadaa || OM bhuurbhuvasvaH mahaagaNapataye namaH | praarthanaaM samarpayaami | anayaa puujayaa vighnahartaa mahaagaNapati priiyataam.h || \hrule 8 diipa sthaapanaa atha devisya vaama bhaage diipa sthaapanaM karishhye | agninaagni samidhyate kavirgrahapatiryuvaa havyavaat.h juvaasyaH || ##(light the lamps)## \hrule 9 bhuumi praarthanaa ##(open palms and touch the ground)## mahidyau pR^ithviichana imaM yaGYaM mimixataaM piprataanno bhariimabhiH || \hrule 10 dhaanya raashi OM aushhadhaya sa.nvada.nte somena saharaaGYa | yasmai kR^iNeti braahmaNasthaM raajan.h paarayaamasi || ##(Touch the grains/rice/wheat)## \hrule 11 kalasha sthaapanaa OM aa kalasheshhu dhaavati pavitre parisi.nchyate uktairyaGYeshhu vardhate || ##(keep kalasha on top of rice pile)## OM imaM me gaN^ge yamune sarasvatii shutudristomaM sachataa parushhNya | asiknya marudvR^idhe vitasthayaarjiikiiye shruNuhyaa sushhomaya || ##(fill kalasha with water)## OM ga.ndhadvaaraaM dhuraadarshaaM nitya pushhpaM karishhiNiiM | iishvariM sarva bhuutaanaaM taami hopahvayeshriyaM || ##(sprinkle in/apply ga.ndha to kalasha)## OM yaa phaliniiryaa aphalaa apushhpaayaashcha pushhpaaNi | bR^ihaspati prasotaasthaano ma.nchatvaM hasaH || ##(put beetle nut in kalasha)## OM sahiratnaani daashushhesuvaati savitaa bhagaH | tambhaagaM chitramiimahe || ##(put jewels / washed coin in kalasha)## OM hiraNyaruupaH hiraNya sandrigpaanna paatsyedu hiraNya varNaH | hiraNyayaat.hpariyonernishhadyaa hiraNyadaadadatthyannamasmai || ##(put gold / daxina in kalasha)## OM kaaNDaat.h kaaNDaat.h paroha.nti parushhaH parushhaH pari evaano duurve pratanu sahasreNa shatena cha || ##(put duurva / karika )## OM ashvatthevo nishadanaM parNevo vasatishkR^ita | go bhaaja itkilaa sathayatsa navatha puurushhaM || ##(put five leaves in kalasha)## OM yuvaasuvaasaH pariiviitaagaat.h sa ushreyaan.h bhavati jaayamaanaH | taM dhiiraasaH kaavayaH unnaya.nti svaaddhyo svaaddhyo manasaa devaya.ntaH|| ##(tie cloth for kalasha)## OM puurNaadarvi paraapata supuurNaa punaraapaTha | vasneva vikriiNaavaH ishhamuurjaM shatakR^ito || ##(copper plate and ashhTadala with ku~NkuM)## iti kalashaM pratishhThaapayaami || sakala puujaarthe axataan.h samarpayaami || \hrule 12 kalasha puujana ##(continue with second kalasha)## kalashasya mukhe vishhNuH ka.nThe rudraH samaashritaH | muule tatra sthito brahma madhye maatR^igaNaaH smR^itaaH || kuxautu saagaraaH sarve sapta dviipaa vasu.ndharaaH | R^igvedotha yajurvedaH saamavedohyatharvaNaH || a.ngaishcha sahitaaH sarve kalasha.ntu samaashritaaH | atra gaayatrii saavitrii shaa.nti pushhTikarii tathaa || aayaantu deva puujaarthaM abhishhekaartha siddhaye || OM sitaasite sarite yatra sa.ngathe tatraaplutaaso divamutpata.nti | ye vaitanvaM visrajanti dhiiraaste janaaso amR^itattvaM bhajanti || || kalashaH praarthanaaH || kalashaH kiirtimaayushhyaM praGYaaM medhaaM shriyaM balaM | yogyataaM paapahaaniM cha puNyaM vR^iddhiM cha saadhayet.h || sarva tiirthamayo yasmaat.h sarva devamayo yataH | athaH haripriyosi tvaM puurNakuMbhaM namo.astute || kalashadevataabhyo namaH | sakala puujaarthe axataan.h samarpayaami || || mudraa || ##(Show mudras as you chant )## ## {{\small\rm 1. Garuda's mudra: interlock both little fingers (forms tail); bring back of the knuckels together; join the thumb (forms beak); six fingers form the wings of garuda. 2 Dhenu mudra :(Kaama dhenu) hold both hands together with fingers touching each other forming a hollow and four sets of fingers forming the nipples of udder of cow. 3 Shankh mudra: All fingers of right hand push between the thumb and the fore finger of left hand. Other fingers of left hand grip the right hand forming a shankha like mudra. 4 chakra mudra: Spread all fingers wide. bring the right hand on top of left hand with palms touching each other, and little finger of right hand touching the thumb of left hand and vice versa. A chakra formation is shown. 5 Meru mudra: clasp both hands interlocking all fingers in between each other. Open only middle fingers pointing down to earth. a form of gadaa is shown. }}## nirviishhi karaNaarthe taarxa mudraa | ##(to remove poison)## amR^iti karaNaarthe dhenu mudraa | ##(to provide nectar - amrit)## pavitrii karaNaarthe sha~Nkha mudraa | ##(to make auspicious)## sa.nraxaNaarthe chakra mudraa | ##(to protect)## vipulamaayaa karaNaarthe meru mudraa | ##(to remove maayaa)## \hrule 13 sha~Nkha puujana ##(pour water from kalasha to sha~Nkha add ga.ndha flower)## sha~NkhaM cha.ndraarka daivataM madhye varuNa devataaM | pR^ishhThe prajaapatiM vi.ndyaad.h agre ga.ngaa sarasvatiiM || tvaM puraa saagarotpanno vishhNunaa vidhR^itaH kare | namitaH sarva devaishcha paaJNchajanyaM namo.astute || paaJNchajanyaaya vidmahe | paavamaanaaya dhiimahi | tanno sha~NkhaH prachodayaat.h || sha~Nkha devataabhyo namaH | sakala puujaarthe axataan.h samarpayaami|| \hrule 14 gha.nTaarchanaa ##(Pour drops of water from sha~Nkha on top of the bell apply ga.ndha flower)## aagamaarthantu devaanaaM gamanaarthantu raaxasaaM | kuru gha.nTaaravaM tatra devataavaahana laa.nchhanaM || GYaanatho.aGYaanatovaapi kaa.nsya gha.nTaan.h navaadayet.h | raaxasaanaaM pishaachanaaM taddeshe vasatirbhavet.h | tasmaat.h sarva prayatnena gha.nTaanaadaM prakaarayet.h | gha.nTa devataabhyo namaH | sakala puujaarthe axataan.h samarpayaami || ##(Ring the gha.nTaa)## \hrule 15 aatmashuddhi ##( Sprinkle water from sha~Nkha on puujaa items and devotees)## apavitro pavitro vaa sarva avasthaa.ngatopi vaa | yaH smaret.h puNDariikaaxaM saH baahyaabhya.ntaraH shuchiH || \hrule 17 shhaT.h paatra puujaa ##( put tulasi leaves or axatAs in empty vessels)## vaayavye arghyaM | naiR^itye paadyaM | iishaanye aachamaniiyaM | aagneye madhuparkaM | puurve snaaniyaM | pashchime punaraachamanaM | \hrule 18 paJNchaamR^ita puujaa ##( put tulasi leaves or axataas in vessels )## xiire somaaya namaH | ##(keep milk in the centre)## dadhini vaayave namaH | ##(curd facing east )## ghR^ite ravaye namaH | ##(Ghee to the south)## madhuni savitre namaH | ##( Honey to west )## sharkaraayaaM vishvebhyo devebhyo namaH | ##( Sugar to north)## \hrule 22 praaNa pratishhThaa ##(hold flowers/axata in hand)## dhyAyet.h satyam.h guNAtiitaM guNatraya samanvitaM lokanAthaM trilokeshaM kaustubhAbharaNaM harim.h | niilavarNaM piitavAsaM shriivatsa padabhuushhitaM gokulAnandaM brahmAdhyairapi puujitam.h || ##(hold flowers/axata in hand)## OM asya shrii praaNa pratishhThaa mahaama.ntrasya brahmaa vishhNu maheshvaraa R^ishhayaH | R^ig.hyajussaamaatharvaaNi chhandaa.nsi | sakalajagatsR^ishhTisthiti sa.nhaarakaariNii praaNashaktiH paraa devataa | aaM biijam.h | hriiM shaktiH | kroM kiilakam.h | asyaaM muurtau praaNa pratishhThaa siddhyarthe jape viniyogaH || || karanyaasaH || aaM a.ngushhThaabhyaaM namaH || hriiM tarjaniibhyaaM namaH || kroM madhyamaabhyaaM namaH || aaM anaamikaabhyaaM namaH || hriiM kanishhThikaabhyaaM namaH || kroM karatalakarapR^ishhThaabhyaaM namaH || || aN^ganyaasaH || aaM hR^idayaaya namaH || hriiM shirase svaahaa || krauM shikhaayai vashhaT || aaM kavachaaya huM || hriiM netratrayaaya vaushhaT || krauM astraaya phaT || bhuurbhuvasvaroM iti digbandhaH || dhyaanam.h | raktaambhodhistha potollasadaruNa sarojaadhiruuDhaa karaabjaiH paashaM kodaNDa mixudbhavamaLiguNa mapya~NkushaM pa.nchabaaNaan.h | bibhraaNaasR^ikkapaalaM trinayanalasitaa piinavaxoruhaaDhyaa devii baalaarkavarNaa bhavatu sukhakarii praaNashaktiH paraa naH || laM pR^ithvyaatmikaayai gandhaM samarpayaami | haM aakaashaatmikaayai pushhpaiH puujayaami | yaM vaayvaatmikaayai dhuupamaaghraapayaami | raM agnyaatmikaayai diipaM darshayaami | vaM amR^itaatmikaayai amR^ita mahaanaivedyaM nivedayaami | saM sarvaatmikaayai sarvopachaarapuujaaM samarpayaami || aaM, hriiM, kroM, kroM, hriiM, aaM | ya, ra, la, va, sha, shha, sa, ha, hoM, ha.nsassohaM so.ahaM ha.nsaH || asyaaM muurtau jiivastishhThatu | asyaaM muurtau sarvendriyaaNi manastvakchaxuH shrotra jihvaa ghraaNa vaak.h paaNi paada paayuupasthaakhyaani praaNa apaana vyaana udaana samaanaashchaagatya sukhaM chiraM tishhThantu svaahaa || asuniite punarasmaasu chaxuH punaH praaNa miha no dhehi bhogam.h | jyok.h pashyema suurya muchcharantamanumate mR^iLayaa nassvasti || amR^itaM vai praaNaH amR^itamaapaH praaNaaneva yathaa sthaanaM upahvayet.h || svaamin.h sarva jaganmaate yaavat.h puujaavasaanakam.h | taavattvaM priitibhaavena bimbe.asmin.h (kalashesmin.h pratimaayaaM ) sannidhiM kuru || pa.nchadashasa.nskaaraartha pa.nchadashavaaraM praNavajapaM kR^Itvaa | aavaahito bhava | sthaapito bhava | sannihito bhava | sanniruddho bhava | avakuNThitho bhava | supriito bhava | suprasanno bhava | sumukho bhava | varado bhava | prasiida prasiida || ##(show mudras to Lord)## \hrule 23 dhyaanaM OM OM ##(repeat 15 times)## dhyaayet trilochanaaM gauriiM piitavastra vibhuushhitaaM | chaturbhujaaM svarNavarNaaM sarvaabharaNabhuushhitaaM || haraanvitaamindumukhiiM sarvaabharaNabhuushhitaam.h | vimalaa.ngiiM vishaalaakshiiM chintayaami sadaashivaam.h || ##(you can add more related shlokas)## \hrule 24 aavaahanaM ##( hold flowers in hand)## yehi devi jaganmaate jagadaanandakaariNii | kurushhvaeva prasannatvaM sannidhiM bhaktavatsale || devi devi samaagachchha praarthaye.ahaM jaganmaye | imaaM mayaakR^itaaM puujaaM gR^ihaaNa surasattame || OM mahaagauryai namaH | aavaahayaami || ##(offer flowers to Goddess Gaurii)## aavaahito bhava | sthaapito bhava | sannihito bhava | sanniruddho bhava | avaku.nThitho bhava | supriito bhava | suprasannaa bhava | sumukho bhava | varadaa bhava | prasiida prasiida || ##(show mudras to Goddess)## \hrule 25 aasanaM shive shivaalaye devi sarva saubhaagya daayini | anekaratna sa.nyuktamaasanaM pratigrahyataam.h || OM mahaagauryai namaH | aasanaM samarpayaami || ##(offer flowers/axathaas)## \hrule 26 paadyaM ##(offer water)## suchaaru shiitalaM divyaM naanaa gandha suvaasitam.h | padyaM gR^ihaaNa deveshi giirvaNagaNavandite || OM mahaagauryai namaH | pAdoyo pAdyaM samarpayAmi || \hrule 27 arghyaM ##(offer water)## shrii paarvati mahaabhaage sha~Nkarapriyavaadini | arghyaM gR^ihaaNa kalyaaNi bhartraa saha pativrate || OM mahaagauryai namaH | arghyaM samarpayAmi || \hrule 28 aachamaniiyaM ##(offer water or axathaa/ leave/flower)## ga.ngaatoyaM samaaniitaM suvarNakalashe sthitam.h | aachamyataaM mahaabhaage bhavena sahitenaghe || OM mahaagauryai namaH | AchamaniiyaM samarpayAmi || \hrule 29 madhuparkam.h vratasiddhye mahaadevi madhuparkaM dadaami te | bhaktapriye grahaaNyedaM giripravara sambhave || OM mahaagauryai namaH| madhuparkaM samarpayaami || \hrule 29\.1 paJNchaamR^ita snaanaM 29\.1\.1 paya snaanaM ##(milk bath)## kaamadhenu samudbhuutaM devarshhi pitratR^iptidam.h | payo dadaami deveshi snaanarthaM pratigR^ihyataam.h || OM aapyaaya sva svasametute vishvataH somavR^ishhNyaM bhavaavaajasya sangadhe || OM mahaagauryai namaH | payaH snaanaM samarpayAmi || payaH snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || 29\.1\.2 dadhi snaanaM ##(curd bath)## chandra maNDala sa~NkaashaM sarvadeva priyaM dadhi | snaanaarthaM te prayachchhaami priityarthaM pratigR^ihyataam.h || OM mahaagauryai namaH | dadhi snaanaM samarpayaami || dadhi snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || 29\.1\.3 ghR^ita snaanaM ##(ghee bath)## aajyaM suraaNaaM aahaaraaM aajyaM yaGYe pratishhThitam.h | aajyaM pavitraM paramaM snaanaarthaM pratigR^ihyataam.h || OM mahaagauryai namaH | ghR^ita snaanaM samarpayaami || ghR^ita snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || 29\.1\.4 madhu snaanaM ##(honey bath)## sarvaushhadhi samutpanna piiyuushha sadR^ishaM madhu | snaanaarthaM te prayachchhaami gR^ihyataaM parameshvari || OM mahaagauryai namaH | madhu snaanaM samarpayaami || madhu snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || 29\.1\.5 sharkaraa snaanaM ##(sugar bath)## ixu daNDAt.h samutpannaa rasyasnigdha tarA shubhA | sharkareyaM mayA dattA snaanaarthaM pratigR^ihyatAm || OM mahaagauryai namaH | sharkaraa snaanaM samarpayaami || sharkaraa snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan.h samarpayaami || 29\.2 naarikelodaka snaanaM ##(Coconut water bath)## ##(pl check if you have better related shlokas for this)## ga.ngaa sarasvatii revaa kaaverii narmadaa jalaiH | sthaapitaasi mayaa devi tathaa shaantiM kurushva me || OM mahaagauryai namaH| naarikelodaka snaanaM samarpayaami || 29\.3 shuddhodaka snaanaM ##(Pure water bath)## ga.ngaa sarasvatii revaa kaaverii yamunaa jalaiH | snaapitaasi mayaa devi tathaa shaantiM kurushhva me || OM mahaagauryai namaH | shuddhodaka snaanaM samarpayaami || ##(after sprinkling water around throw one tulasi leaf to the north)## \hrule 30 mahaaabhishhekaH## ( Sound the bell throughout abhishekam, pour water from kalasha)## || shrii suukta || hiraNyavarNaaM hariNiiM suvarNarajatasrajaam.h | chandraaM hiraNmayiiM laxmiiM jaatavedo mamaavaha || 1|| taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h | yasyaaM hiraNyaM vindeyaM gaamashvaM purushhaanaham.h || 2 || ashvapuurvaaM rathamadhyaaM hastinaadapramodiniim.h | shriyaM deviimupahvaye shriirmaa devii jushhataam.h || 3 || kaa.nsosmi taaM hiraNyapraakaaraamaardraaM jvalantiiM tR^iptaaM tarpayantiim.h | padmesthitaaM padmavarNaaM taamihopahvaye shriyam.h || 4 || chandraaM prabhaasaaM yashasaa jvala.ntiiM shriyaM loke devajushhTaamudaaraam.h | taaM padminiimiiM sharaNamahaM prapadye.alaxmiirme nashyataaM tvaaM vR^iNe || 5 || aadityavarNe tapaso.adhijaato vanaspatistava vR^ixo.atha bilvaH | tasya phalaani tapasaanudantumaayaantaraayaashcha baahyaa alaxmiiH || 6 || upaitu maaM devasakhaH kiirtishcha maNinaa saha | praadurbhuuto.asmi raashhTresminkiirtimR^iddhiM dadaatu me || 7 || xutpipaasaamalaaM jyeshhThaamalaxmiiM naashayaamyaham.h | abhuutimasamR^iddhiM cha sarvaaM nirNudame gR^ihaat.h || 8 || gandhadvaaraaM duraadharshhaaM nityapushhTaaM kariishhiNiim.h | IshvariiM sarvabhuutaanaaM taamihopahvaye shriyam.h || 9 || manasaH kaamamaakuutiM vaachaH satyamashiimahi | pashuunaaM ruupamannasya mayi shriiH shrayataaM yashaH || 10 || kardamena prajaabhuutaamayi sambhavakardama | shriyaM vaasaya me kule maataraM padmamaaliniim.h || 11 || aapaH sR^ijantu snigdhaani chikliitavasame gR^ihe | nichadeviiM maataraM shriyaM vaasaya me kule || 12 || aardraaM pushhkariNiiM pushhTiM suvarNaaM hemamaaliniim.h | suuryaaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || 13 || aardraaM yaHkariNiiM yashhTiM piN^galaaM padmamaaliniim.h | chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || 14 || taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h | yasyaaM hiraNyaM prabhuutaM gaavodaasyoshvaanvindeyaM purushhaanaham.h || 15 || yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham.h | suuktaM paJNchadasharchaM cha shriikaamaH satataM japet.h || 16 || padmaanane padma uuruu padmaaxii padmasambhave | tanmebhajasi padmaaxii yena saukhyaM labhaamyaham.h || 17 || ashvadaayii godaayii dhanadaayii mahaadhane | dhanaM me jushhataaM devii sarvakaamaa.nshcha dehi me || 18 || padmaanane padmavipadmapatre padmapriye padmadalaayataaxi | vishvapriye vishvamanonukuule tvatpaadapadmaM mayi sa.nnidhatsva || 19 || putrapautraM dhanaM dhaanyaM hastyashvaadigaveratham.h | prajaanaaM bhavasi maataa aayushhmantaM karotu me || 20 || dhanamagnirdhanaM vaayurdhanaM suuryo dhanaM vasuH | dhanamindro bR^ihaspatirvaruNaM dhanamastu te || 21 || vainateya somaM piba somaM pibatu vR^itrahaa | somaM dhanasya somino mahyaM dadaatu sominaH || 23 || na krodho na cha maatsaryaM na lobho naashubhaa matiH | | bhavanti kR^itapuNyaanaaM bhaktaanaaM shriisuuktaM japet.h || 24 || sarasijanilaye sarojahaste dhavalataraa.nshukagandhamaalyashobhe | bhagavati harivallabhe manoGYe tribhuvanabhuutikari prasiida mahyam.h || 25 || vishhNupatniiM xamaadeviiM maadhaviiM maadhavapriyaam.h | laxmiiM priyasakhiiM deviiM namaamyachyutavallabhaam.h || 26 || mahaalaxmii cha vidmahe vishhNupatnii cha dhiimahi | tanno laxmiiH prachodayaat.h || 27 || shriivarchasvamaayushhyamaarogyamaavidhaachchhobhamaanaM mahiiyate | dhaanyaM dhanaM pashuM bahuputralaabhaM shatasa.nvatsaraM diirghamaayuH || 28 || OM mahaagauryai namaH | shrii suukta snAnaM samarpayAmi || OM mahaagauryai namaH | mahaaabhishheka snAnaM samarpayAmi || \hrule 31 pratishhThaapana OM mahaagauryai namaH | supratishhThamastu || \hrule 32 vastra ##(offer two pieces of cloth for the Goddess)## sarvabhuushhadhike saumye lokalajjaa nivaariNe | mayopapaadite tubhyaM vaasasii pratigR^ihyataam.h || OM mahaagauryai namaH | vastrayugmaM samarpayaami || 33\.1 ka.nchukii navaratnaabhirdadhaaM sauvarNaishchaiva ta.ntubhiH | nirmitaaM ka.nchukiiM bhaktyaa gR^ihaaNa parameshvarii || OM mahaagauryai namaH| ka.nchukiiM samarpayaami || 33\.2 ma.ngala suutra maa.ngalya ta.ntumaNibhiH muktaishchaiva viraajitaM | sauma.ngallyaabhivR^idhyarthaM ka.nThasuutraM dadaamite || OM mahaagauryai namaH | ka.nThasuutraM samarpayaami || 33\.3 pattasuutra pattasuutraM bhavyaM divyaM svarNapuurNa kR^itiiyatam.h | sauma.ngalyaabhivR^idyarthaM pattasuutraM dadaami te || OM mahaagauryai namaH | paTTasuutraM samarpayaami || 33\.4 haridraa haridraa ra.njite devii sukha saubhaagya daayinii | haridraa.nte pradaasyaami gR^ihaaNa parameshvari || OM mahaagauryai namaH | haridraa samarpayaami || 33\.5 ku~Nkuma ku~NkumaM kaamadaaM divyaM kaaminii kaama saMbhavaM | ku~Nkumaarchite devii saubhaagyaarthaM pratigR^ihyataaM || OM mahaagauryai namaH | ku~NkumaM samarpayaami || 33\.6 kajjala suniila bhramaraabhasaM kajjalaM netra maNDanaM | mayaadattamidaM bhaktyaa kajjalaM pratigR^ihyataaM || OM mahaagauryai namaH | kajjalaM samarpayaami || 33\.7 si.nduura vidyut.h kR^ishaaNu sa~NkaashaM japaa kusumasannibhaM | sinduura.nte pradaasyaami saubhaagyaM dehi me chiraM || OM mahaagauryai namaH | sinduuraM samarpayaami || 33\.8 ka~NkaNaM OM mahaagauryai namaH | ka~NkaNaM samarpayaami || 33\.9 naanaa aabharaNaM svabhaavaa sundaraa.ngi tvaM naanaa ratna yutaani cha | bhuushhaNaani vichitraaNi priityarthaM pratigR^ihyataaM || OM mahaagauryai namaH | naanaa aabharaNaani samarpayaami || 33\.10 taaDapatraaNi taaDapatraaNi divyaaNi vichitraaNi shubhaani cha | karaabharaNayuktaani maatastatpratigR^ihyataaM || OM mahaagauryai namaH | taaDapatraaNi samarpayaami || 33\.11 naanaa parimala dravya naanaa sugandhikaM dravyaM chuurNiikR^itya prayatnataH | dadaami te namastubhyaM priityarthaM pratigR^ihyataaM || OM mahaagauryai namaH | naanaa parimala dravyaM samarpayaami || \hrule 34 yaGYopaviita yaGYopaviitaM vimalaM sarvadaa shubhakaariNi | jaganmaatarnamaste.astu traahi maaM parameshvari || OM mahaagauryai namaH | yaGYopaviitaM samarpayaami || \hrule 36 ga.ndha gaurochana cha.ndana devadaaru karpuura kR^ishhNaagaru naagaraaNi | kastuurikaa kesara mishritaani yathochitaM satyamayaarpitaani || OM mahaagauryai namaH | ga.ndhaM samarpayaami || \hrule 38 axata shaaleyaa.mshchandrasa.mkaashaan.h haridraamilitaan.h shubhaan.h | axataa.nshchaarpaye tubhyaM gR^ihaaNa parameshvari || mahaagauryai namaH | axataan.h samarpayaami || \hrule 39 pushhpa maalatii mallikaa jaajii ketakii yuutikaadibhiH | champaakeyuura bakuleschava puujaaM sviikuru paarvati || OM mahaagauryai namaH | pushhpaaNi samarpayaami || jaajii punnaaga mandaara ketakii cha.mpakaani cha | pushhpaaNi tava puujaarthaM arpayaami sadaashive || OM mahaagauryai namaH | pushhpamaalaa samarpayaami || \hrule 41 atha a.ngapuujaa OM gauryai namaH | paadau puujayaami || OM ambikaayai namaH | ja.nghai puujayaami || OM shriiyai namaH | jaanunii puujayaami || OM devyai namaH | uuruun puujayaami || OM chaNDikaayai namaH | kaTiM puujayaami || OM shivaayai namaH | naabhiM puujayaami || OM trilochanaayai namaH | guhyaM puujayaami || OM bhaktapriyaayai namaH | hR^idayaM puujayaami || OM kamalavaasinyai namaH | ka.nThaM puujayaami || OM aparaajitaayai namaH | skandhau puujayaami || OM naarasimhyai namaH | hastaan.h puujayaami || OM umaayai namaH | naasikaaM puujayaami || OM lokamaatre namaH | shrotre puujayaami || OM vaasudevyai namaH | netraaNi puujayaami || OM girijaayai namaH | lalaaTaM puujayaami || OM menakaatmajaayai namaH | shiraH puujayaami || OM mahaagauryai namaH | sarvaaN^gaaNi puujayaami || \hrule 42 atha pushhpa puujaa OM gauryai namaH | karaviira pushhpaM samarpayaami || OM paarvatyai namaH | jaajii pushhpaM samarpayaami || OM umaayai namaH | champaka pushhpaM samarpayaami || OM shivaayai namaH | vakula pushhpaM samarpayaami || OM vijayaayai namaH | shatapatra pushhpaM samarpayaami || OM rudraayai namaH | kalhaara pushhpaM samarpayaami || OM girijaayai namaH | sevantikaa pushhpaM samarpayaami || OM iishvaryai namaH | mallikaa pushhpaM samarpayaami || OM bhaaratyai namaH | iruva.ntikaa pushhpaM samarpayaami || OM kaatyaayinai namaH | girikarNikaa pushhpaM samarpayaami || OM kaalyai namaH | aathasii pushhpaM samarpayaami || OM bhadraayai namaH | pArijAta pushhpaM samarpayaami || OM haimvatyai namaH | punnAga pushhpaM samarpayaami || OM shivapriyaayai namaH | kunda pushhpaM samarpayaami || OM bhavadaayai namaH | mAlati pushhpaM samarpayaami || OM aparNaayai namaH | ketakii pushhpaM samarpayaami || OM durgaayai namaH | mandAra pushhpaM samarpayaami || OM mR^iDaanyai namaH | pAtalii pushhpaM samarpayaami || OM chaNDikaayai namaH | ashoka pushhpaM samarpayaami || OM bhavaanyai namaH | puuga pushhpaM samarpayaami || OM sarvapaapaharaayai namaH | dAdimA pushhpaM samarpayaami || OM braahmyai namaH | devadAru pushhpaM samarpayaami || OM maaheshvaryai namaH | sugandha rAja pushhpaM samarpayaami || OM kaumaaryai namaH | kamala pushhpaM samarpayaami || shrii mahaagauryai namaH | pushhpapuujaaM samarpayaami || \hrule 43 atha patra puujaa OM gauryai namaH | tulasii patraM samarpayaami || OM vaishhNavyai namaH | jAjii patraM samarpayaami || OM vaaraahyai namaH | champakA patraM samarpayaami || OM indraaNyai namaH | bilva patraM samarpayaami || OM chaamuNDaayai namaH | duurvaayugmaM samarpayaami || OM daakshaayaNyai namaH | sevantikA patraM samarpayaami || OM parvataraajaputryai namaH | maruga patraM samarpayaami || OM chandrashekharapatnyai namaH | davana patraM samarpayaami || OM sarvopadranaashinyai namaH | karaviira patraM samarpayaami || OM shivamaayaayai namaH | vishhNu kraanti patraM samarpayaami || OM shivapriyaayai namaH | mAchi patraM samarpayaami || OM sarvaGyaayai namaH | mallikA patraM samarpayaami || OM sundaryai namaH | iruvantikaa patraM samarpayaami || OM saumyaayai namaH | apaamaarga patraM samarpayaami || OM baalaayai namaH | pArijAta patraM samarpayaami || OM tripuraayai namaH | daaDimaa patraM samarpayaami || OM sarvaayai namaH | badarii patraM samarpayaami || OM sharvaaNyai namaH | devadaaru patraM samarpayaami || OM kalyaaNyai namaH | shaamii patraM samarpayaami || OM kaantaayai namaH | aamra patraM samarpayaami || OM maalinyai namaH | mandaara patraM samarpayaami || OM maaninyai namaH | vaTa patraM samarpayaami || OM kaamaakshyai namaH | kamala patraM samarpayaami || OM kamalaakshyai namaH | veNu patraM samarpayaami || OM mahaagauryai namaH | patrapuujaaM samarpayaami || \hrule 43 atha doragranthi puujaa OM svarNa gauryai namaH | prathamagranthi puujayaami || OM mahaagauryai namaH | dvitiiyagranthi puujayaami || OM kaatyaayanyai namaH | tritiiyagranthi puujayaami || OM kaumaaryai namaH | chaturthagranthi puujayaami || OM bhadraayai namaH | p.nchamagranthi puujayaami || OM vishhNusaundaryai namaH | shhashhThagranthi puujayaami || OM ma.ngaladevataayai namaH | saptamagranthi puujayaami || OM raakenduvadanaayai namaH | ashhTamagranthi puujayaami || OM chandrashekharapatnyai namaH | navamagranthi puujayaami || OM vishveshvarapriyaayai namah | dashamagranthi puujayaami || OM daakshaayaNyai namaH | ekaadashagranthi puujayaami || OM kR^ishhNaveNyai namaH | dvaadashagranthi puujayaami || OM lolalochanaayai namaH | trayodashagranthi puujayaami || OM bhavaanyai namaH | chaturdashagranthi puujayaami || OM pa.nchakaatmajaayai namaH | pa.nchadashagranthi puujayaami || shrii mahaagauryai namaH | shhoDashagranthi puujayaami || OM mahaagauryai namaH | dora puujaaM samarpayaami || \hrule 48 ashhTottarashatanaama puujaa ##Chant Dhyaan Shlokas## dhyaayet trilochanaaM gauriiM piitavastra vibhuushhitaaM | chaturbhujaaM svarNavarNaaM sarvaabharaNabhuushhitaaM || OM mahaamanonmaNiishaktyai namaH || OM shivashaktyai namaH || OM shiva~Nkaryai namaH || OM ichchhaashaktikriyaashaktiGYaanashaktisvaruupiNyai namaH || OM shaantyatiitakalaanandaayai namaH || OM shivamaayaayai namaH || OM shivapriyaayai namaH || OM sarvaGYaayai namaH || OM sundaryai namaH || OM saumyaayai namaH || OM sachchidaanandaruupiNyai namaH || OM paraaparaamayyai namaH || OM baalaayai namaH || OM tripuraayai namaH || OM kuNDalyai namaH || OM shivaayai namaH || OM rudraaNyai namaH || OM vijayaayai namaH || OM sarvaayai namaH || OM sharvaaNyai namaH || OM bhuvaneshvaryai namaH || OM kalyaaNyai namaH || OM shuulinyai namaH || OM kaantaayai namaH || OM mahaatripurasundaryai namaH || OM maalinyai namaH || OM maaninyai namaH || OM madanollaasamohinyai namaH || OM maheshvaryai namaH || OM maatangyai namaH || OM shivakaamyai namaH || OM chidaatmikaayai namaH || OM kaamaakshyai namaH || OM kamalaakshyai namaH || OM miinaakshyai namaH || OM sarvasaakshiNyai namaH || OM umaadevyai namaH || OM mahaakaalyai namaH || OM saamaayai namaH || OM sarvajanapriyaayai namaH || OM chitpuraayai namaH || OM chidghanaanandaayai namaH || OM chinmayyai namaH || OM chitsvaruupiNyai namaH || OM mahaasarasvatyai namaH || OM durgaayai namaH || OM jvaalaadurgaadimohinyai namaH || OM nakulyai namaH || OM shuddhavidyaayai namaH || OM sachchidaanandavigrahaayai namaH || OM suprabhaayai namaH || OM suprabhaajvaalaayai namaH || OM indraakshhyai namaH || OM sarvamohinyai namaH || OM mahendrajaalamadhyasthaayai namaH || OM maayaayai namaH || OM maayaavinodinyai namaH || OM vishveshvaryai namaH || OM vR^ishhaaruuDhaayai namaH || OM vidyaajaalavinodinyai namaH || OM mantreshvaryai namaH || OM mahaalakshmyai namaH || OM mahaakaaliiphalapradaayai namaH || OM chaturvedavisheshhaGYaayai namaH || OM saavitryai namaH || OM sarvadevataayai namaH || OM mahendraaNyai namaH || OM gaNaadhyakshaayai namaH || OM mahaabhairavapuujitaayai namaH || OM mahaamaayaayai namaH || OM mahaaghoraayai namaH || OM mahaadevyai namaH || OM malaapahaayai namaH || OM mahishhaasurasa.nhaaryai namaH || OM chaNDamuNDakulaantakaayai namaH || OM chakreshvaryai namaH || OM chaturvedyai namaH || OM sarvadaayai namaH || OM suranaayikyai namaH || OM shhaTshaastranipuNaayai namaH || OM nityaayai namaH || OM shhaDdarshanavichakshaNaayai namaH || OM kaalaraatryai namaH || OM kalaatiitaayai namaH || OM kaviraajamanoharaayai namaH || OM shaaradaatilakaakaaraayai namaH || OM dhiiraayai namaH || OM dhiirajanapriyaayai namaH || OM ugrabhaaryai namaH || OM mahaabhaaryai namaH || OM kshipramaaryai namaH || OM raNapriyaayai namaH || OM annapuurNeshvaryai namaH || OM maatre namaH || OM svarNaakaarataTitprabhaayai namaH || OM svaravya.njanavarNodayaayai namaH || OM gadyapadyaadikaaraNaayai namaH || OM padavaakyaarthanilayaayai namaH || OM bindunaadaadikaaraNaayai namaH || OM moksheshamahishhyai namaH || OM satyaayai namaH || OM bhuktimuktiphalapradaayai namaH || OM viGYaanadaayinyai namaH || OM praGYaayai namaH || OM praGYaanaphaladaayinyai namaH || OM aha~Nkaarakalaatiitaayai namaH || OM paraashaktyai namaH || OM paraatparaayai namaH || shrii mahaagauryai namaH || ashhTottara puujaaM samarpayaami || \hrule 49 dhuupaM vanaspati rasodbhuuto gandhADyo gandha uttamaH | dhuupam-dAsyAmi deveshi bhavaani pratigR^ihyataam.h || OM mahaagauryai namaH | dhuupaM aaghraapayaami || \hrule 50 diipaM sAjyaM trivarti samyuktaM vahninA yojituM mayA | gR^ihANa mangalaM diipam varade bhakta vatsale || OM mahaagauryai namaH | diipaM darshayaami || \hrule 51 naivedyaM ##(dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha)## ##change for gaurii ## OM maheshvarii vidmahe | shivaduutii cha dhiimahi | tanno gaurii prachodayaat.h || OM mahaagauryai namaH || ##(show mudras)## nirviishhikaraNaarthe taarxa mudraa | amR^itii karaNaarthe dhenu mudraa | pavitriikaraNaarthe sha~Nkha mudraa | sa.nraxaNaarthaM chakra mudraa | vipulamaaya karaNaarthe meru mudraa | ##Touch naivedya and chant 9 times## 'AUM' OM satya.ntavartena parisi.nchaami ##(sprinkle water around the naivedya)## bhoH! devii bhojanaarthaM aagashchaadi viGYaapya ##(request Goddess to come for dinner)## sauvarNe sthaalivairye maNigaNakachite goghR^itaaM supakvaaM bhaxyaaM bhojyaaM cha lehyaanapi sakalamahaM joshhyamna niidhaaya naanaa shaakai ruupetaM samadhu dadhi ghR^itaM xiira paaniya yuktaM taaMbuulaM chaapi vishhNu pratidivasamahaM manase chi.ntayaami || adya tishhThati yatkiJNchit.h kalpitashchaapara.ngrihe pakvaannaM cha paaniiyaM yathopaskara sa.nyutaM yathaakaalaM manushhyaarthe moxyamaanaM shariiribhiH tatsarvaM vishhNupuujaastu prayataaM me janaardana sudhaarasaM suviphulaM aaposhhaNamidaM tava gR^ihNa kalashaaniitaM yatheshhTamupa bhujjyataam.h || OM mahaagauryai namaH | shrii gauri maheshvaraaya namaH || amR^itopastaraNamasi svaahaa || ##(drop water from sha~Nkha)## OM praaNaatmane svaahaa | gauryai namaH | OM apaanaatmane svaahaa | ambikaayai namaH | OM vyaanaatmane svaahaa | nityaayai namaH | OM udaanaatmane svaahaa | mahaamaayaayai namaH | OM samaanaatmane svaahaa | annapuurNeshvaryai namaH | OM mahaagauryai namaH | naivedyaM gR^ihyataaM devi bhakti me achalaaM kuruH | iipsitaM me varaM dehi ihatra cha paraaM gatim.h || mahaagauryai namastubhyaM mahaanaivedyaM uttamam.h | sa.ngR^ihaana surashreshhTha bhakti mukti pradaayakam.h || cha.ndramaa manaso jaataH chaxoH suuryo ajaayata | mukhaadindrashchaagnishcha praaNaadvaayurajaayata || aardraaM pushhkariNiiM pushhTiM suvarNaaM hemamaaliniim.h | suuryaaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || OM mahaagauryai namaH | naivedyaM samarpayaami || ##(cover face with cloth and chant ## gaayatrii ma.ntra ## five times or repeat 12 times ## OM mahaagauryai namaH ##)## sarvatra amR^itopidhaanyamasi svaahaa | OM mahaagauryai namaH | uttaraaposhhaNaM samarpayaami || ##(Let flow water from sha~Nkha)## \hrule 52 mahaaphalaM ##(put tulsi / axathaa on a big fruit)## idaM phalaM mayaadeva sthaapitaM puratasthava | tena may saphalaavaaptirbhavet.h janmanijanmani || OM mahaagauryai namaH | mahaaphalaM samarpayaami | \hrule 53 phalaashhTaka## (put tulsi/akshata on fruits)## kushhmaaNDa maatuliN^gaM cha karkaThii daaDimii phalam | rambaa phalaM jambiiraM badaraM tathA || OM mahaagauryai namaH | phalaashhTakaM samarpayaami || \hrule paaniiyaM hastaprakshaalanaM 54 karodvartana karodvartankaM devamayaa dattaM hi bhaktithaH | chaaru cha.ndra prabhaaM divyaM gR^ihNa jagadiishvarii || OM mahaagauryai namaH | karodvartanaarthe cha.ndanaM samarpayaami || \hrule 55 taaMbuulaM puugiphalaM sataaMbuulaM naagavalli dalairyutam.h | tAmbuulaM gR^ihyatAM devi yela lava.nga samyuktam.h || OM mahaagauryai namaH | puugiphala taambuulaM samarpayaami || \hrule 56 daxiNaa hiraNya garbha garbhastha hemabiija vibhaavasoH | ana.nta puNya phaladaa athaH shaa.ntiM prayashchame || OM mahaagauryai namaH | suvarNa pushhpa daxiNaaM samarpayaami || \hrule 57 mahaaniiraajana shriiyai jaataH shriya aniriyaaya shriyaM vayo jaritrabhyo dadaati shriyaM vasaanaa amR^itattva maayan.h bhava.nti satyaa samidhaa mitadrau shriya yevainaM tat.h shriyaa maadadhaati sa.ntata mR^ichaa vashhaT.hkR^ityaM sa.ntatamai sa.ndhiiyate prajayaa pashubhirya yevaM veda || OM mahaagauryai namaH | mahaaniiraajanaM diipaM samarpayaami || \hrule 58 karpuura diipa archata prarichata priyame daaso archata | archantu putrakaa vataa puraaNa dR^ishhNavarchata || karpuurakaM mahaaraaja raMbhodbhuutaM cha diipakaM | ma.ngalaarthaM mahiipaala sa.ngR^ihaana jagatpate || OM mahaagauryai namaH | karpuura diipaM samarpayaami || \hrule mangalaarati mantrapushhpaa.njali champakyai shatapatryaishcha kalhaareH karaviirakeH | paataleirbakulairyuktaM gRihaaNa kusumaanjaliim.h || OM gaurirmimaaya salilaani takshatyekapadii dvipadii chatushhpadii | ashhTapadii navapadii babhuushii sahasraaksharaa parame vyoman.h || OM mahaagauryai namaH | mantra pushhpaanjaliM samarpayaami || 59 pradaxiNaa naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata | padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h || aardraaM yaHkariNiiM yashhTiM piN^galaaM padmamaaliniim.h | chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || yaani kaani cha paapaani janmaa.ntara kR^itaani cha | taani taani vinashyanti pradaxiNe pade pade || anyathA sharaNaM nAsti tvamev sharaNaM mama | tasmAt.h kAruNya bhAvena raxa raxa ramApate || mahaagauryai namaH | pradaxiNaan.h samarpayaami || \hrule 60 namaskaara nataasmi trijagadvandve namaste lokanaayaki | namaste vishvajananii mahaagauri namo.astute || namaste girijaa devi namastrailokanaayaki | namaste sarvapaapaghni mahaagauryai namo.astute || shrii mahaagauryai namaH | namaskaaraan.h samarpayaami || \hrule praarthanaa putraan.h dehi dhanaM dehi saubhaagyaM dehi suvrate | anyaanshcha sarva kaamaanshcha dehi devi varaprade || OM shrii gauryai namaH| praarthanaaM samarpayaami || arghya pradaanaM ( aachamya praaNaayaamya deshakaala upachaara kR^itvaa) shrii mahaagaurii vrata sampuurNa phala praaptayarthaM arghya pradaanaM karishhye | niilotpaladala shyaame puNDariika nibhaanane | gandhapushhpaphalastoyeya gR^ihaaNarghyaM namostute || OM shrii gauryai namaH| arghyaM samarpayaami || \hrule 67 aatma samarpaNa yasya smR^ityA cha naamnoktyaa tapaH puujaa kriyAdishu | nuunaM sampuurNatAM yAti sadyo vandey tam.h achyutam.h || ma.ntrahiinaM kriyaahiinaM bhaktihiinaM janaardana | yatpuujitaM mayaadeva paripuurNaM tathaastu me || anena mayA kratena shriirsatyanaaraayaNa devataa supriita suprasanna varadA bhavatu | madhye mantra tantra svara varNa nyunAtirikta lopa dosha prAyashchitArthaM achyuta ananta govi.nda naamatraya mahA mantra japaM karishhye || OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH achyutaana.ntagovindebhyo namaH | kR^ishhNaarpaNaM kAyena vAchaa manasendriyairvaa buddhyAtmanA vA prakR^iteH svabhAvAt | karomi yadyat.h sakalaM parasmai rAmacha.ndreti samarpayaami || vartamaane vyavahaarike iishwara naama samvatsare dakshiNaayaNe varshhaa R^itau bhaadrapada maase shukla pakshe tritiiyaa tithau shukra vaasare shrii vishhNu preraNayaa shrii vishhNu priityarthaM anena mayaacharita kalpokta shrii mahaagaurii puujaaraadhanena bhagavaana shrii kR^ishhNa priiyataaM priito bhavatu. shrii kR^ishhNaarpaNamastu. \hrule kshamaapaNaM tatsaparyaa vidhau devi yatkinchitsaadhikaM mayaa | kshamaswa tadidaM sarvaM kR^ipaalo shubha lakshaNe || OM shrii gauryai namaH | kshamaapaNaM samarpayaami || dora bandhanaM ##(tie new thread)## mahaagauri shive devi karishhyehaM vrataM tava | putraan.h dehi dhanaM dehi supriitaa mama sarvadaa | bhaktapriye mahaadevi sarvaishvarya pradaayini | suutraM te dhaarayishhyaami mamaabhiishhTa sadaa kuru || ##vaayana samarpaNam to Gauri## utpalaakshi shive gaurii gR^ihaaNa tvamupaayanaM | suvrataM kurume devi sarva kaamaa.nsha dehi me || OM shrii gauryai namaH| vaayanaM samarpayaami || \hrule 65 upayana daanaM braahmaNa suvaasini puujaa ##(wash feet wipe offer gandha kumkum flowers sapaad fruits and gitfs and make obeisances)## braahmaNaaya vaayana daanaM bhavaanyascha mahadevya vrata sampuurNahetave pritaye dwijavaryaaya vaayanam pradadaamyaham ##(offer coconuts to brahmins with dakshiNa)## suvaasinye vaayana daanaM svala~NkR^itaaH suvaasinyaaH paativratyena bhuushhitaaH | mamaabhiishhTa samR^idyarthaM pratigR^ihNantu vaayanaM || gaurii tidvantaM gR^ihNaatu chedaM dadaati cha | ubhayostaaraka gaurii bhavaanyete namo namH || prasaada grahaNaM sarva ma.ngala maa.ngalye shive sarvaartha saadhike | sharaNye tryambike gaurii naaraayaNii namostute || tiirta grahaNaM shariire jharjharii bhuute vyaadigrasthe kalevare | aushhdhaM jaahnavii toyaM vaidyo naaraayaNo hariH || akaala mR^ityu haraNaM sarva vyaadhii vinaashanam.h | sarva duritopa shamanaM vishhNu paadodakaM shubhaM || \hrule 66 visarjana puujaa dhyaana aavaahana ##etc## aaraadhitaanaaM devataanaaM punaH puujasma karishhye || shrii mahaagaurii devatAbhyo namaH || punaH puujaa ## chant dhyaan shloka## OM mahaagauryai namaH | dhyaayaami| dhyaanaM samarpayaami | OM mahaagauryai namaH | aavaahayaami | OM mahaagauryai namaH | aasanaM samarpayaami | OM mahaagauryai namaH | paadyaM samarpayaami | OM mahaagauryai namaH | arghyaM samarpayaami | OM mahaagauryai namaH | aachamaniiyaM samarpayaami | OM mahaagauryai namaH | panchaamR^ita snaanaM samarpayaami | OM mahaagauryai namaH | maha abhishhekaM samarpayaami | OM mahaagauryai namaH | vastrayugmaM samarpayaami | OM mahaagauryai namaH | yaGYopaviitaM samarpayaami | OM mahaagauryai namaH | gandhaM samarpayaami | OM mahaagauryai namaH | naana parimala dravyaM samarpayaami | OM mahaagauryai namaH | hastabhuushhaNaM samarpayaami | OM mahaagauryai namaH | akshataan.h samarpayaami | OM mahaagauryai namaH | pushhpaM samarpayaami | OM mahaagauryai namaH | naanaa ala~NkaaraM samarpayaami | OM mahaagauryai namaH | a.nga puujaaM samarpayaami | OM mahaagauryai namaH | pushhpa puujaaM samarpayaami | OM mahaagauryai namaH | patra puujaaM samarpayaami | OM mahaagauryai namaH | aavaraNa puujaaM samarpayaami | OM mahaagauryai namaH | ashhTottara puujaaM samarpayaami | OM mahaagauryai namaH | dhuupaM aaghraapayaami OM mahaagauryai namaH | diipaM darshayaami OM mahaagauryai namaH | naivedyaM samarpayaami | OM mahaagauryai namaH | mahaaphalaM samarpayaami | OM mahaagauryai namaH | phalaashsTakaM samarpayaami | OM mahaagauryai namaH | karodvarthanakaM samarpayaami | OM mahaagauryai namaH | taambuulaM samarpayaami | OM mahaagauryai namaH | dakshiNaaM samarpayaami | OM mahaagauryai namaH | mahaaniiraajanaM samarpayaami | OM mahaagauryai namaH | karpuura diipaM samarpayaami | OM mahaagauryai namaH | pradakshiNaaM samarpayaami | OM mahaagauryai namaH | namaskaaraan samarpayaami | OM mahaagauryai namaH | raajopachaaraM samarpayaami | OM mahaagauryai namaH | mantrapushhpaM samarpayaami | puujaa.nte chhatraM samarpayaami | chaamaraM samarpayaami | nR^ityaM samarpayaami | giitaM samarpayaami | vaadyaM samarpayaami | aa.ndolik.h aarohaNaM samarpayaami | ashvaarohaNam.h samarpayaami | gajaarohaNaM samarpayaami | shrii mahaagauryai devatAbhyo namaH | samasta raajopachaara devopachaara shaktyupachaara bhaktyupachaara puujaaM samarpayaami || \hrule 68 xamaapanaM aparAdha sahasrANi kriyante aharnishaM mayA | tAni sarvANi me devi xamasva purushhottama || yAntu devagaNaH sarve puujAM AdAya partiviiM | ishhTa kaamyaartha sidyarthaM punarAgamanAya cha || ##(Shake the kalasha)## || shrii kR^ishhNaarpaNamastu || \hrule ## \endtwocol\hrule\medskip {\rm Transliterated by Sri S. A. Bhandarkar} {\rm Proof Reading Required} % File name : gauri.itx % Text title : Gaurii puujaa % Transliterated by : Guruji (achkumg3@batelco.com.bh) % Sowmya Ramkumar(ramkumar@batelco.com.bh)