|
gaNapati homaM Checklist 1. Altar, homa kuNDa, yantra 2. Matchbox, Agarbatti 3. Camphor packets, Gandha power 4. Sri Mudra ( for Sandhya Vandan) Vessel for Tirtha, yajnopaviita 5. Pujaa Counch, Bell, one Aratii( for Karpoor), Two Aratiies with wicks 6. 4 bowls for ghee-with spoons,4 bowls for ashhTha dravya 7. AsshTra dravya - made of Coconut flakes (1whole coconut), jaggery (1kg), avil rice flakes(1kg), sugarcane pieces(8each with a notch), ghee, fried black til(200g), bananas-cut and sliced(8), Modak(8or21), Appam(8or21), Cordamom powder procedure 1 At the regular alter OM sarvebhyo gurubhyo नमः . OM सर्वेभ्यो देवेभ्यो नमः . OM सर्वेभ्यो ब्राह्मणेभ्यो नमः .. प्रारंभ कार्यं निर्विघ्नमस्तु . शुभं शोभनमस्तु . इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु .. अनुज्ञां dehi .. At Shrii Ganesha Altar 2 आचमनः OM केशवाय स्वाहा . OM नारायणाय स्वाहा . OM माधवाय स्वाहा . (sip one spoon of water after each of the above three mantras) OM गोविंदाय नमः . OM विष्णवे नमः . OM मधुसूदनाय नमः . OM त्रिविक्रमाय नमः . OM वामनाय नमः . OM श्रीधराय नमः . OM हृषीकेशाय नमः . OM पद्मनाभाय नमः . OM दामोदराय नमः . OM संकर्षणाय नमः . OM वासुदेवाय नमः . OM प्रद्युम्नाय नमः . OM अनिरुद्धाय नमः . OM पुरुषोत्तमाय नमः . OM अधोक्षजाय नमः . OM नारसिंहाय नमः . OM अच्युताय नमः . OM जनार्दनाय नमः . OM उपेंद्राय नमः . OM हरये नमः . श्री कृष्णाय नमः .. प्राणायामः OM प्रणवस्य परब्रह्म ऋषिः . परमात्मा देवता . दैवी गायत्री छन्दः . प्राणायामे विनियोगः .. OM भूः . OM भुवः . OM स्वः . OM महः . OM जनः . OM तपः . OM सत्यं . OM तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् .. 3 पुनराचमन (Repeat aachamana 2 - given above) OM Apojyoti rasomR^itaM brahma bhUrbhuvassuvarom .. (Apply water to eyes and understand that you are of the nature of Brahman) 4 saMkalpaH (Stand and hold a fruit in hand during sankalpa) OM श्रीमान् महा गणाधिपतये नमः . श्री गुरुभ्यो नमः . श्री सरस्वत्यै नमः . श्री वेदाय नमः . श्री वेदपुरुषाय नमः . इष्टदेवताभ्यो नमः . कुलदेवताभ्यो नमः . स्थान देवताभ्यो नमः . ग्राम देवताभ्यो नमः . वास्तु देवताभ्यो नमः . शचीपुरंदराभ्यां नमः . उमामहेश्वराभ्यां नमः . मातापितृभ्यां नमः . लक्ष्मीनारायणाभ्यां नमः . सर्वेभ्यो देवेभ्यो नमो नमः . सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः . येतद्कर्मप्रधान देवताभ्यो नमो नमः .. .. अविघ्नमस्तु .. शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये .. सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके . शरण्ये त्रयंबके देवी नारायणी नमोऽस्तुते .. सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलं . येषां हृदिस्थो भगवान् मंगलायतनो हरिः .. तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव . विद्या बलं दैवबलं तदेव लक्ष्मीपतेः teMghri.ayugaM स्मरामि .. लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः . येषां इन्दीवर श्यामो हृदयस्थो जनार्दनः .. विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् . सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये .. श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे वैवस्वत मन्वन्तरे भारत वर्षे भरत खंडे जंबूद्वीपे दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे तीरे परशुराम क्षेत्रे (सम्युक्त अमेरिका deshe St Lewis grAme or Australia deshe Victoria grAme or Bahrain deshe) शालिवाहन शके वर्तमाने व्यवहारिके विकरम नाम संवत्सरे उत्तरायणे/दक्षिणायणे, अमुक मासे, अमुक पक्षे, अमुक तिथौ, अमुक नक्षत्रे, अमुक वासरे सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ अस्माकं सकुढुम्बानां मम कार्यक वाचिक मानसिक ज्ञात अज्ञात समस्त पापक्षयद्वारा चिन्त शुद्ध्यर्थं करिष्यमाण सकल कार्येषु निर्विघ्नता पूर्वक सर्वाभिष्ठसिद्ध्यर्थं काम्ना विशेषेतु अमुक काम्ना Replace with whichever कन्याः विवाह कार्य ओर् वर अन्वेषने सिद्धयर्थं ओर् विध्याभ्यास सफलार्थे ओर् परदेश गमन सिद्ध्यर्थे ओर् मोक्ष सिद्ध्यर्थे श्री महागणपतिं प्रीत्यर्थं श्री महागणपति होमं करिष्ये । तदा आदौ शान्त्यर्थं पुण्याः वाचनं निर्विघ्नता सिद्ध्यर्थं गणपथि पूजनं करिष्ये .. इदं फलं मयादेव स्थापितं पुरतस्तव . तेनमे सफलावाप्तिर् bhavet janmani janmani .. (keep fruits in front of the Lord) (Keep yantra in the north of homakunDa. Keep the ashhTha dravya in the south of the Homa कुण्ड) 5 आवाहनं मोदके विघ्नेशं आवाहयामि (put axata/tulasi in Modak) pratuke urviM AvAhayAmi (put axata/tulasi in Jaggery) lAjeShu dineshaM AvAhayAmi (put axata/tulasi in Rice flakes) सतत्कुनि अग्निं आवाहयामि (पुत् अक्षत/तुलसि इन् आप्पम्) इक्षौ सोमं आवाहयामि (Put axata/tulasi in Sugarcane) nAlikere IshAnAM AvAhayAmi (put axata/tulasi in Coconut) tile hariM AvAhayAmi (Put axata/tulasi in blace sesame) kadaliphale brahmaNAM AvAhayAmi (Put axata/tulasi in Bananas) ध्यायामि . ध्यानं समर्पयामि .. आवाहनं समर्पयामि . आसनं समर्पयामि .. पाद्यं समर्पयामि . अर्घ्यं समर्पयामि .. आचमनीयं समर्पयामि . स्नानं समर्पयामि .. वस्त्रं समर्पयामि . यज्ञोपवीतं समर्पयामि .. गंधं समर्पयामि . धूपं आघ्रापयामि .. दीपं दर्शयामि . नैवेद्यं निवेदयामि .. मन्त्रपुष्पं समर्पयामि . सकल पूजार्थे अक्षतान् समर्पयामि .. (Mix all of these and take 8 hand fulls) mudrA (Show mudras as you chant ) निर्वीषि करणार्थे तार्क्ष मुद्रा (to remove poison) अमृति करणार्थे धेनु मुद्रा (to provide nectar ) पवित्री करणार्थे शंख मुद्रा (to make auspicious) saMrakShaNArthe chakra mudrA (to protect) विपुलमाया करणार्थे मेरु मुद्रा (to remove maayaa) Offer Gandha, Chandana etc. Sprinkle water around. Chant OM vaM 108 times. It is the amR^ita bIjaM Treat it is as amR^ita and offer dhUpaM and dIpaM and नैवेध्यं 6 अग्नि पीट पूजा (In the Homa kuNDA draw shrI Keep some banyan leaf sticks or dharbha and tiirtha. Then arrange the wooden pieces on top. The agni should be brought by a lady (Sowbhaagyavathi)It can be brought with camphor or ghee and the fire should not get extinguished) बलं वर्धन नाम्नां अग्निं प्रतिष्ठापयेत् (Now do piiTha puuja, pouring ghee for each mantra) 1. OM आदार शक्त्यै नमः 2. OM मूल प्रकृत्यै नमः 3. OM कूर्माय नमः 4. OM अनन्ताय नमः 5. OM पृथिव्यै नमः 6. OM इक्षु सागराय नमः 7. OM रत्न दीपाय नमः 8. OM कल्प वृक्षाय नमः 9. OM मणि मण्डपाय नमः 10. OM रत्न सिंहासनाय नमः 11. OM श्वेत छत्राय नमः 12. OM धर्माय नमः 13. OM ज्ञानाय नमः 14. OM वैराग्याय नमः 15. OM ऐश्वर्याय नमः 16. OM अधर्माय नमः 17. OM अज्ञानाय नमः 18. OM अवैराग्याय नमः 19. OM अनैश्वर्याय नमः 20. OM सर्व तत्व पद्माय नमः 21. OM आनन्द कन्दाय नमः 22. OM सांविन्नलाय नमः 23. OM प्रकृतिमय दलेभ्यो नमः 24. OM विकारमय केसरेभ्यो नमः 25. OM पञ्चाशद्वर्ण कर्णिकायै नमः 26. OM पृथिव्यात्मने परिवेशाय नमः 27. अं अर्क मण्डलाय अर्थप्रद द्वादश कलात्मने नमः 28. उं सोम मण्डलाय कामप्रद षोडष कलात्मने नमः 29. रं वह्नि मण्डलाय धर्मप्रद दश कलात्मने नमः 30. सं सत्वाय नमः 31. रं रजसे नमः 32. तं तमसे नमः 33. मं मायायै नमः 34. विं विध्यायै नमः 35. AM आत्मने नमः 36. अं अन्तरात्मने नमः 37. पं परमात्मने नमः 38. सं सर्वतत्वात्मने नमः 39. OM तीव्रायै नमः 40. OM ज्वालिन्यै नमः 41. OM नन्दायै नमः 42. OM भोगदायै नमः 43. OM कामरूपिण्यै नमः 44. OM उग्रायै नमः 45. OM तेजोवत्यै नमः 46. OM सत्यायै नमः 47. OM विघ्न नाशिन्यै नमः 48. OM श्रीं ह्रीं कलीं गलौं गं नमो भगवते सर्व भूतात्मने सर्व शक्तिर् कमलासनाय नमः 7 प्राण प्रथिष्ठा OM एकदन्ताय नमः (pour water thrice) गणक ऋषिः गायत्रि छन्दः श्री महागणपतिं देवता महागणपति प्रीत्यर्थ होमे विनियोगः .ंअहा गणपति न्यास.. OM गणानां त्वा इति मंत्रस्य घृत्समद ऋषिः. गणपतिर्देवता . जगति छंदः .. महा गणपति न्यासे विनियोगः .. गणानांत्वेति अंगुष्ठाभ्यां नमः .. गणपतिं हवामहे इति तर्जनीभ्यां नमः .. कविं कवीनां इति मध्यमाभ्यां नमः .. उपवशत्रम इति कनिष्ठिकाभ्यां नमः .. आन: शृण्वन्नूतिभिः सीदसादनमिति करतलकरपृष्ठाभ्यां नमः .. ..एवं हृदयादि न्यासः.. OM भूर्भुवस्सुवरोम् . इति दिग्बन्धः .. गणानांत्वायै शिरसे स्वाहा .. गणपतिमिति ललाटाय नमः .. हवामहे इति मुखाय नमः .. कविं कवीनामिति हृदयाय नमः .. उपमश्रवस्तमम् इति नाभ्यै नमः .. ज्येष्ठराज्य इति कटयै नमः .. ब्रह्मणां इति ऊरुभ्यां नमः .. ब्रह्मणस्पत इति जानुभ्यां नमः .. आ नः शृण्वन् इति जठराभ्यां नमः .. नूतिभिः इति गुलफउभ्यां नमः .. सीदसादनम् इति पादाभ्यां नमः .. 8 digbandhana (Show mudras) OM bhUrbhuvassuvarom . iti digbandhaH.(Snap fingers circle head clockwise and clap hands) disho badnAmi.. (Shut off all directions i.e. distractions. So that we can concentrate on the Lord.) 9 dhyAnaM OM OM (Repeat 15 times) Close eyes and bring Lord Ganesha's image in your mind and chant श्री गणेशाय नमः .. श्री गणेशाय नमः .. श्री गणेशाय नमः .. विनायकं हेमवर्षं पाशांकुशधरं विभुं . दययोर् गजाननं देवं भालचंद्र समप्रभं .. OM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद् दशाङ्गुलम् .. श्री विनायकाय नमः . ध्यानात् ध्यानं समर्पयामि .. 10 आवाहनं स्वात्म संस्थं अजं शुद्धं अध्य गणनायक . हरण्यां इव हव्याश्म अग्न्यावा आवाहयाम्यहं .. OM हरिं भूर्भुवस्सुवरोम् .. आवाहितो भव . स्थापितो भव . सन्निहितो भव . सन्निरुद्धो भव . अवकुण्ठितो भव . सुप्रीतो भव . सुप्रसन्नो भव . सुमुखो भव . वरदो भव . प्रसीद प्रसीद .. (show mudras to Lord) 11 Ahuti (Each mantra should be chanted four times, offering ghee to the fire) 1. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 2. OM औम् स्वाहा श्री महागणपतिं तर्पयामि 3. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 4. OM श्रीं स्वाहा श्री महागणपतिं तर्पयामि 5. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 6. OM ह्रीं स्वाहा श्री महागणपतिं तर्पयामि 7. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 8. OM कलीं स्वाहा श्री महागणपतिं तर्पयामि 9. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 10. OM गलौं स्वाहा श्री महागणपतिं तर्पयामि 11. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 12. OM गं स्वाहा श्री महागणपतिं तर्पयामि 13. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 14. OM णं स्वाहा श्री महागणपतिं तर्पयामि 15. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 16. OM पं स्वाहा श्री महागणपतिं तर्पयामि 17. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 18. OM तं स्वाहा श्री महागणपतिं तर्पयामि 19. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 20. OM यें स्वाहा श्री महागणपतिं तर्पयामि 21. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 22. OM वं स्वाहा श्री महागणपतिं तर्पयामि 23. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 24. OM रं स्वाहा श्री महागणपतिं तर्पयामि 25. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 26. OM वं स्वाहा श्री महागणपतिं तर्पयामि 27. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 28. OM रं स्वाहा श्री महागणपतिं तर्पयामि 29. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 30. OM सं स्वाहा श्री महागणपतिं तर्पयामि 31. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 32. OM र्वं स्वाहा श्री महागणपतिं तर्पयामि 33. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 34. OM जं स्वाहा श्री महागणपतिं तर्पयामि 35. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 36. OM नं स्वाहा श्री महागणपतिं तर्पयामि 37. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 38. OM में स्वाहा श्री महागणपतिं तर्पयामि 39. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 40. OM वं स्वाहा श्री महागणपतिं तर्पयामि 41. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 42. OM शं स्वाहा श्री महागणपतिं तर्पयामि 43. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 44. OM मां स्वाहा श्री महागणपतिं तर्पयामि 45. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 46. OM नं स्वाहा श्री महागणपतिं तर्पयामि 47. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 48. OM यं स्वाहा श्री महागणपतिं तर्पयामि 49. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 50. OM स्वां स्वाहा श्री महागणपतिं तर्पयामि 51. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 52. OM हां स्वाहा श्री महागणपतिं तर्पयामि 53. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 54. OM OM स्वाहा श्री महागणपतिं तर्पयामि 55. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 56. OM ह्रीं स्वाहा श्री महागणपतिं तर्पयामि 57. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 58. OM कलीं स्वाहा श्री महागणपतिं तर्पयामि 59. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 60. OM गलौं स्वाहा श्री महागणपतिं तर्पयामि 61. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 62. OM गं स्वाहा श्री महागणपतिं तर्पयामि 63. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 64. OM गणपतये स्वाहा श्री महागणपतिं तर्पयामि 65. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 66. OM वरं स्वाहा श्री महागणपतिं तर्पयामि 67. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 68. OM वरद स्वाहा श्री महागणपतिं तर्पयामि 69. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 70. OM सर्वजनं स्वाहा श्री महागणपतिं तर्पयामि 71. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 72. OM में स्वाहा श्री महागणपतिं तर्पयामि 73. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 74. OM वशं स्वाहा श्री महागणपतिं तर्पयामि 75. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 76. OM आनयं स्वाहा श्री महागणपतिं तर्पयामि 77. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 78. OM स्वाहा स्वाहा श्री महागणपतिं तर्पयामि 79. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 80. OM श्रीं रमा रमेशाभ्यां स्वाहा रमा रमेशौ तर्पयामि 81. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 82. OM ह्रीं गिरिजा वृषांकाभ्यां स्वाहा गिरिजा वृषांकौ तर्पयामि 83. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 84. OM कलीं रतिमदनाभ्यां स्वाहा रति मदनौ तर्पयामि 85. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 86. OM गलौं मही वराहाभ्यां स्वाहा मही वराहौ तर्पयामि 87. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 88. OM गं लक्ष्मी गोपनायकाभ्यां स्वाहा लक्ष्मी गोपनायकौ तर्पयामि 89. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 90. OM गं सिद्ध्या मोदाभ्यां स्वाहा सिद्ध्यामोदौ तर्पयामि 91. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 92. OM गं समृद्धि प्रमोदाब्यां स्वाहा समृद्धि प्रमोदौ तर्पयामि 93. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 94. OM गं कान्ति सुमुखाभ्यां स्वाहा कान्ति सुमुखौ तर्पयामि 95. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 96. OM गं मदनावति दुर्मुखाभ्यां स्वाहा मदनावति दुर्मुखौ तर्पयामि 97. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 98. OM गं मदद्रवा विघ्नाब्यां स्वाहा मदद्रवा विघ्नौ तर्पयामि 99. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 100. OM गं द्राविणी विघ्न करत्रुब्यां स्वाहा द्राविणी विघ्न कर्तौ तर्पयामि 101. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 102. OM गं वसुधारा शङ्खनिधिब्यां स्वाहा वसुधारा शङ्खनिधिं तर्पयामि 103. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 104. OM गं वसुमति पुष्पनिधिभ्यां स्वाहा वसुमति पुष्पनिधिं तर्पयामि 105. OM मूलं स्वाहा श्री महागणपतिं तर्पयामि 106. OM कर्मेश्वरार्पणं स्वाहा 107. OM OM स्वाहा 108. OM OM श्रीं स्वाहा 109. OM OM श्रीं ह्रीं स्वाहा 110. OM OM श्रीं ह्रीं कलीं स्वाहा 111. OM OM श्रीं ह्रीं कलीं गलौं स्वाहा 112. OM OM श्रीं ह्रीं कलीं गलौं गं गणपतये स्वाहा 113. OM OM श्रीं ह्रीं कलीं गलौं गं गणपतये वरवरद स्वाहा 114. OM OM श्रीं ह्रीं कलीं गलौं गं गणपतये वरवरद सर्वजनं मे स्वाहा 115. OM OM श्रीं ह्रीं कलीं गलौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा 116. OM OM श्रीं ह्रीं कलीं गलौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा स्वाहा (Make everyone repeat the following 8 times) OM इतः पूर्व प्राण बुद्धि देह धर्मार्धिकारतो जागरत् स्वप्न सुशुप्त्य अवस्तासु मनसा वाचा कर्मणा हस्ताब्यां पद्भ्यां उदरेन शीर्ष्णा यदकृतं यदुक्तं यत्स्मृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा स्वाहा .. ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना OM लम्बोदराय नमः . तृप्तिरस्तु .. (show arati to yaGYa kunDa. Every one does pradkshina thrice. Offer Basma (ash) as prasad to every one) PUJA text by Shrii Bandarkar (achkumg3@batelco.com.bh) ITRANSliterated by Sowmya Ramkumar (ramkumar@batelco.com.bh) Last updated on .oday |
Last Updated on 07/05/03 |