\engtitle{.. shrii satyanaaraayaNa puujaa vidhi ..}## \itxtitle{.. shrii satyanaaraayaNa puujaa vidhi ..}##\endtitles## ##{Check List}## ## 1. Altar, Deity (statue/photo), Saaligraamam or VishNupaada 2. Two big brass lamps (with wicks, oil/ghee) 3. Matchbox, Agarbatti 4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi, kaajal 5. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita 6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks 7. Flowers, Tulasiimaalaa, Akshata (in a container), tulsi leaves 8. Decorated Copper or Silver Kalasha, Two pieces of cloth (new), coconut, 1/2 kg. Rice, gold coin, gold chain 9. Extra Kalasha, 3 trays, 3 vessels for Abhisheka 10. Beetlenuts 6, Beetlenut Leaves 12, Bananas 6, Banana Leaves 2, Mango Leaves 5-25 11. Dry Fruits, 5 bananas, 1 coconut - all for neivedya 12. Panchamrita Abhisheka - Milk, Curd, Honey, Ghee, Sugar (Keep separately in Equal Quantity) and Tender Coconut Water 13. Puujaa Dress, Sri VishhNusahasranaama Book, Sri KrishnaashTottara Book, Sri SatyanaaraataNa Vritta Book 14. SapaaD - One and one-fourth measure of Rava (soojii), milk, ghee, sugar and banana. Cook it to form prasaad similar to shiiraa \hrule {Procedure} Previous Night, think of the Lord Sri SatyanaaraayaNa and mentally decide to perform puujaa the next day. This is the sankalpa. Next day early morning keep the same thoughts of worshipping the Lord and take a head-bath (if possible an oil-bath). Wash Kalasha and fill it with clean water upto 3/4 of it and place it near the altar in a clean place and cover it up. Observe Fast (if possible). Again in the evening take a head-bath. This should be done by both husband and wife. Wear youe best dress and decorate yourself and the kalasha. Decorate the front door, altar and the place near the altar. Invite your relatives, friends (who have bhakti in the Lord). The yajamaan's dress should be traditional dhoti. Keep all the things for puujaa ready, near the altar. Duration - start to aaratii - 2 hours Total duration - start to finish - 3 to 3.5 hours ## \twocolumn \hrule ##At the regular Altar## 1 OM sarvebhyo gurubhyo namaH . OM sarvebhyo devebhyo namaH . OM sarvebhyo braahmaNebhyo namaH .. praaraMbha kaaryaM nirvighnamastu . shubhaM shobhanamastu . ishhTa devataa kuladevataa suprasannaa varadaa bhavatu .. anuGYaaM dehi .. \hrule ##At Shrii SatyanaaraayaNa Altar## 2 aachamanaH OM keshavaaya svaahaa . OM naaraayaNaaya svaahaa . OM maadhavaaya svaahaa . OM govi.ndaaya namaH . OM vishhNave namaH . OM madhusuudanaaya namaH . OM trivikramaaya namaH . OM vaamanaaya namaH . OM shriidharaaya namaH . OM hR^ishhiikeshaaya namaH . OM padmanaabhaaya namaH . OM daamodaraaya namaH . OM sa.nkarshhaNaaya namaH . OM vaasudevaaya namaH . OM pradyumnaaya namaH . OM aniruddhaaya namaH . OM purushhottamaaya namaH . OM adhoxajaaya namaH . OM naarasi.nhaaya namaH . OM achyutaaya namaH . OM janaardanaaya namaH . OM upe.ndraaya namaH . OM hariye namaH . shrii kR^ishhNaaya namaH .. \hrule 3 praaNaayaamaH OM praNavasya parabrahma R^ishhiH . paramaatmaa devataa . daivii gaayatrii chhandaH . praaNaayaame viniyogaH .. OM bhuuH . OM bhuvaH . OM svaH . OM mahaH . OM janaH . OM tapaH . OM satyaM . OM tatsaviturvareNyaM bhargodevasya dhiimahii dhiyo yo naH prachodayaat.h .. punaraachamana ##(Repeat aachamana 2 - given above)## OM aapojyoti rasomR^itaM brahma bhuurbhuvassuvarom.h .. ##(Apply water to eyes and understand that you are of the nature of Brahman)## \hrule 4 sa.nkalpaH OM shriimaan.h mahaagaNaadhipataye namaH . shrii gurubhyo namaH . shrii sarasvatyai namaH . shrii vedaaya namaH . shrii vedapurushhaaya namaH . ishhTadevataabhyo namaH . kuladevataabhyo namaH . sthaanadevataabhyo namaH . graamadevataabhyo namaH . vaastudevataabhyo namaH . shachiipura.ndaraabhyaaM namaH . umaamaheshvaraabhyaaM namaH . maataapitR^ibhyaaM namaH . laxmiinaaraayaNaabhyaaM namaH . sarvebhyo devebhyo namo namaH . sarvebhyo braahmaNebhyo namo namaH . yetadkarmapradhaana devataabhyo namo namaH .. .. avighnamastu .. sumukhashcha ekada.ntashcha kapilo gajakarNakaH . laMbodarashcha vikaTo vighnanaasho gaNaadhipaH .. dhuumraketurgaNaadhyaxo baalachandro gajaananaH . dvaadashaitaani naamaani yaH paThet.h shruNuyaadapi .. vidyaaraMbhe vivaahe cha praveshe nirgame tathaa . sa.ngraame sa.nkaTeshchaiva vighnaH tasya na jaayate .. ##Whoever chants or hears these 12 names of Mahaa GaNapti does not get any obstacles in any of his work.## shuklaaMbaradharaM devaM shashivarNaM chaturbhujam.h . prasannavadanaM dhyaayet.h sarva vighnopashaa.ntaye .. sarvama.ngala maa.ngalye shive sarvaartha saadhike . sharaNye tryaMbake devii naaraayaNii namo.astute .. sarvadaa sarva kaaryeshhu naasti teshhaaM ama.ngalaM . yeshhaaM hR^idistho bhagavaan.h ma.ngalaayatano hariH .. tadeva lagnaM sudinaM tadeva taaraabalaM cha.ndrabalaM tadeva . vidyaa balaM daivabalaM tadeva laxmiipateH te.nghri.ayugaM smaraami .. laabhasteshhaaM jayasteshhaaM kutasteshhaaM paraajayaH . yeshhaaM indivara shyaamo hR^idayastho janaardanaH .. vinaayakaM guruM bhaanuM brahmaavishhNumaheshvaraan.h . sarasvatiiM praNamyaadau sarva kaaryaartha siddhaye .. shriimad.h bhagavato mahaapurushhasya vishhNoraaGYaaya pravartamaanasya adya brahmaNo.advitiiya paraardhe vishhNupade shrii shvetavaraaha kalpe vaivasvata manvantare bhaarata varshhe bharata kha.nDe jaMbuudviipe daNDakaaraNya deshe godaavaryaa daxiNe tiire kR^ishhNaveNyo uttare tiire parashuraama xetre (samyukta amerikaa deshe ##St Lewis ## graame ##or Australia ##deshe ##Victoria ## graame bahriinu deshe) shaalivaahana shake vartamaane vyavahaarike iishvara naama sa.nvatsare uttara daxiNa aayaNe amuka R^itau amuka mAse amuka paxe amuka tithau amuka naxatre amuka vAsare sarva graheshhu yathaa raashi sthaana sthiteshhu satsu yevaM guNavisheshheNa vishishhTaayaaM shubhapuNyatithau mama aatmana shrutismR^itipuraaNokta phalapraapyarthaM mama sakuTumbasya xema sthairya aayuraarogya chaturvidha purushhaartha sidhyarthaM a.ngiikR^ita shrii satyanaaraayaNa vrataa.ngatvena saMpaadita saamagrayyaa gaNesha varuNa brahma suuryaadi navagraha i.ndraadi ashhTalokapaal gaNapati chatushhTa devataa puujanapuurvakaM shrii satyanaaraayaNa priityarthaM yathaa shaktyaa yathaa militopachaara dravyaiH purushhasuukta shriisuukta puraaNokta mantraishcha dhyaanaavaahanaadi shhoDashopachaare shrii satyanaaraayaNa puujanaM tathaa vratokta kathaa shravaNaM cha karishhye .. idaM phalaM mayaadeva sthaapitaM puratastava . tena me saphalaavaaptirbhavet.h janmanijanmani.. ##(keep fruits in front of the Lord)## \hrule 5 shhaDaN^ga nyaasa ##(Purifying the body - touching various parts of the body)## OM yatpurushhaM vyadadhuH katidhaa vyakalpayan.h . mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete .. a.ngushhThaabhyaayaaM namaH . ##(touch the thumbs)## hR^idayAya namaH .. OM braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH . uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata .. tarjaniibhyAM namaH . ##(touch both fore fingers)## shirase svAhA .. OM cha.ndramaa manaso jaataH chaxoH suuryo ajaayata . mukhaadindrashchaagnishcha praaNaadvaayurajaayata .. madhyamAbhyAM namaH . ##(touch middle fingers)## shikhaayai vaushhaT.h .. naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata . padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h .. anAmikAbhyAM namaH . ##(touch ring fingers)## kavachAya hum.h .. dhaataa purastaadyamudaajahaara shakraH pravidvaanpradishashchatastraH . tamevaM vidyaanamR^ita iha bhavati naanyaH panthaa ayanaaya vidyate .. kanishhThikaabhyaaM namaH . ##(touch little fingers)## netratrayaaya vaushhaT.h .. yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h . te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH .. karatalakarapR^ishhThaabhyaaM namaH . ##(touch palms and over sleeve of hands)## astrAya phaT.h .. \hrule 6 digbandhana ##( show mudras)## OM bhurbhuvasvarom iti digbandhaH . ##(snap fingers circle head clockwise and clap hands)## disho badnAmi .. ##(shut off all directions i.e. distractions so that we can concentrate on the Lord)## \hrule 7 gaNapati puujaa aadau nirvighnataasidhyarthaM mahaa gaNapatiM puujanaM karishhye . OM gaNaanaaM tvaa shaunako ghR^itsamado gaNapatirjagati gaNapatyaavaahane viniyogaH .. ##(pour water - making a promise)## OM gaNaanaaM tvaa gaNapatiM aavaamahe . kaviM kavinaamupama shravastamaM . jyeshhTharaajaM brahmaNaaM brahmaNaspata . aanaH shR^iNvannuutibhiH siidasaadanaM .. bhuuH gaNapatiM aavaahayaami . bhuvaH gaNapatiM aavaahayaami . svaH gaNapatiM aavaahayaami . OM bhuurbhuvasvaH mahaagaNapataye namaH . dhyaayaami . dhyaanaM samarpayaami . OM mahaa gaNapataye namaH . aavaahanaM samarpayaami . aasanaM samarpayaami . paadyaM samarpayaami . arghyaM samarpayaami . aachamaniiyaM samarpayaami . snaanaM samarpayaami . vastraM samarpayaami . yaGYopaviitaM samarpayaami . cha.ndanaM samarpayaami . parimala dravyaM samarpayaami . pushhpaaNi samarpayaami . dhuupaM samarpayaami . diipaM samarpayaami . naivedyaM samarpayaami . taambuulaM samarpayaami . phalaM samarpayaami . daxiNaaM samarpayaami . aarthikyaM samarpayaami . OM bhuurbhuvasvaH mahaa gaNapataye namaH . mantrapushhpaM samarpayaami . OM bhuurbhuvasvaH mahaa gaNapataye namaH . pradaxiNaa namaskaaraan.h samarpayaami . OM bhuurbhuvasvaH mahaa gaNapataye namaH . chhatraM samarpayaami . chaamaraM samarpayaami . giitaM samarpayaami .. nR^ityaM samarpayaami . vaadyaM samarpayaami . sarva raajopachaaraan.h samarpayaami .. .. atha praarthanaa .. OM vakratuNDa mahaakaaya koTi suurya samaprabha . nirvighnaM kuru me deva sarva kaaryeshhu sarvadaa .. OM bhuurbhuvasvaH mahaa gaNapataye namaH . praarthanaaM samarpayaami . anayaa puujayaa vighnahartaa mahaa gaNapati priiyataam.h .. \hrule 8 diipa sthaapanaa atha devasya vaama bhaage diipa sthaapanaM karishhye . agninaagni samidhyate kavirgrahapatiryuvaa havyavaat.h juvaasyaH .. ##(light the lamps)## \hrule 9 bhuumi praarthanaa ##(open palms and touch the ground)## mahidyau pR^ithviichana imaM yaGYaM mimixataaM piprataanno bhariimabhiH .. \hrule 10 dhaanya raashi OM aushhadhaya sa.nvada.nte somena saharaaGYa . yasmai kR^iNeti braahmaNasthaM raajan.h paarayaamasi .. ##(Touch the grains/rice/wheat)## \hrule 11 kalasha sthaapanaa OM aa kalasheshhu dhaavati pavitre parisi.nchyate uktairyaGYeshhu vardhate .. ##(keep kalasha on top of rice pile)## OM imaM me gaN^ge yamune sarasvatii shutudristomaM sachataa parushhNya . asiknya marudvR^idhe vitasthayaarjiikiiye shruNuhyaa sushhomaya .. ##(fill kalasha with water)## OM ga.ndhadvaaraaM dhuraadarshaaM nitya pushhpaM karishhiNiiM . iishvariM sarva bhuutaanaaM taami hopahvayeshriyaM .. ##(sprinkle in/apply ga.ndha to kalasha)## OM yaa phaliniiryaa aphalaa apushhpaayaashcha pushhpaaNi . bR^ihaspati prasotaasthaano ma.nchatvaM hasaH .. ##(put beetle nut in kalasha)## OM sahiratnaani daashushhesuvaati savitaa bhagaH . tambhaagaM chitramiimahe .. ##(put jewels / washed coin in kalasha)## OM hiraNyaruupaH hiraNya sandrigpaanna paatsyedu hiraNya varNaH . hiraNyayaat.hpariyonernishhadyaa hiraNyadaadadatthyannamasmai .. ##(put gold / daxina in kalasha)## OM kaanDaat.h kaanDaat.h paroha.nti parushhaH parushhaH pari evaano duurve pratanu sahasreNa shatena cha .. ##(put duurva / karika )## OM ashvatthevo nishadanaM parNevo vasatishkR^ita . go bhaaja itkilaa sathayatsa navatha puurushhaM .. ##(put five leaves in kalasha)## OM yuvaasuvaasaH pariiviitaagaat.h sa ushreyaan.h bhavati jaayamaanaH . taM dhiiraasaH kaavayaH unnaya.nti svaaddhyo svaaddhyo manasaa devaya.ntaH.. ##(tie cloth for kalasha)## OM puurNaadarvi paraapata supuurNaa punaraapaTha . vasneva vikriiNaavaH ishhamuurjaM shatakR^ito .. ##(copper plate and ashhTadala with ku.nkuM)## iti kalashaM pratishhThaapayaami .. sakala puujaarthe axataan.h samarpayaami .. \hrule 11 varuNa puujana ##On the second kalasha)## tatvAyAmi shunaH shepoH varuNa trishhTup.h kalashe varuNAvAhane viniyogaH .. OM tatvAyAmi brahmaNA vandamAnastadA shAste yajamAno havirbhiH . AhelamAno varuNaH bodhyurushaM samAna AyuH pramoshhiH .. OM bhuurbhuvaHsvaH varuNAya namaH . cha.ndanaM samarpayAmi .. ##(add to kalasha)## OM bhuurbhuvaHsvaH . varuNAya namaH . axatAn.h samarpayAmi .. ## (add to kalasha)## OM bhuurbhuvaHsvaH . varuNAya namaH . haridraa kuMkumaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . dhuupaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . diipaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . naivedyaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . sakala raajopachArArthe axataan.h samarpayAmi .. avate heLo varuNa namobhirava yaGYebhiriimahe havirbhiH . xayaM namasmabhyaM suraprachetA rAjannenAmsi shishrathaH kR^itAni .. varuNAya namaH . mantra pushhpaM samarpayaami .. pradaxiNA namaskaarAn.h samarpayAmi .. anayA puujayA bhagavaan.h shrii mahaa varuNa priiyatAm.h .. sakala puujaarthe axataan.h samarpayAmi .. \hrule 12 kalasha puujana ##(continue with second kalasha)## kalashasya mukhe vishhNuH ka.nThe rudraH samaashritaH . muule tatra sthito brahma madhye maatR^igaNaaH smR^itaaH .. kuxautu saagaraaH sarve sapta dviipaa vasu.ndharaaH . R^igvedotha yajurvedaH saamavedohyatharvaNaH .. a.ngaishcha sahitaaH sarve kalasha.ntu samaashritaaH . atra gaayatrii saavitrii shaa.nti pushhTikarii tathaa .. aayaantu deva puujaarthaM abhishhekaartha siddhaye .. OM sitaasite sarite yatra sa.ngathe tatraaplutaaso divamutpata.nti . ye vaitanvaM visrajanti dhiiraaste janaaso amR^itattvaM bhajanti .. .. kalashaH praarthanaaH .. kalashaH kiirtimaayushhyaM praGYaaM medhaaM shriyaM balaM . yogyataaM paapahaaniM cha puNyaM vR^iddhiM cha saadhayet.h .. sarva tiirthamayo yasmaat.h sarva devamayo yataH . athaH haripriyosi tvaM puurNakuMbhaM namo.astute .. kalashadevataabhyo namaH . sakala puujaarthe axataan.h samarpayaami .. .. mudraa .. ##(Show mudras as you chant )## nirviishhi karaNaarthe taarxa mudraa . ##(to remove poison)## amR^iti karaNaarthe dhenu mudraa . ##(to provide nectar - amrit)## pavitrii karaNaarthe sha.nkha mudraa . ##(to make auspicious)## sa.nraxaNaarthe chakra mudraa . ##(to protect)## vipulamaayaa karaNaarthe meru mudraa . ##(to remove maayaa)## \hrule 13 sha.nkha puujana ##(pour water from kalasha to sha.nkha add ga.ndha flower)## sha.nkhaM cha.ndraarka daivataM madhye varuNa devataaM . pR^ishhThe prajaapatiM vi.ndyaad.h agre ga.ngaa sarasvatiiM .. tvaM puraa saagarotpanno vishhNunaa vidhR^itaH kare . namitaH sarva devaishcha paaJNchajanyaM namo.astute .. paaJNchajanyaaya vidmahe . paavamaanaaya dhiimahi . tanno sha.nkhaH prachodayaat.h .. sha.nkha devataabhyo namaH . sakala puujaarthe axataan.h samarpayaami.. \hrule 14 gha.nTaarchanaa ##(Pour drops of water from sha.nkha on top of the bell apply ga.ndha flower)## aagamaarthantu devaanaaM gamanaarthantu raaxasaaM . kuru gha.nTaaravaM tatra devataavaahana laa.nchhanaM .. GYaanatho.aGYaanatovaapi kaa.nsya gha.nTaan.h navaadayet.h . raaxasaanaaM pishaachanaaM taddeshe vasatirbhavet.h . tasmaat.h sarva prayatnena gha.nTaanaadaM prakaarayet.h . gha.nTa devataabhyo namaH . sakala puujaarthe axataan.h samarpayaami .. ##(Ring the gha.nTaa)## \hrule 15 aatmashuddhi ##( Sprinkle water from sha.nkha on puujaa items and devotees)## apavitro pavitro vaa sarva avasthaa.ngatopi vaa . yaH smaret.h pu.nDariikaaxaM saH baahyaabhya.ntaraH shuchiH .. \hrule 16 navagraha ashhTa evaM chaturdala devataa puujana .. navagraha devataa puujana .. ##(begin at east go clockwise)## aakR^ishhNenaaN^giiraso hiraNyastupaH savitaa trishhTup.h suryaavaahane viniyogaH .. hiraNyayena savitaaraten.h devo yaati bhuvanaani pashyan.h suuryaaya namaH . suuryaM aavaahayaami .. aapyaayasveti gautamaH somo gaayatri chandraavaahane viniyogaH .. OM aapyaayasvasametute vishvataH somavR^ishhNaM bhavavaajasyasanghade sa.nghade cha.ndraaya namaH . chandraM aavaahayaami .. agni muurdha viruupaaN^gaarako gaayatri aN^gaarakaavaahane viniyogaH .. OM agnimuurdhaadivaH kakuthpatiH prativyaayaM aapaaM retaa.nsi ji.nvati aN^gaarakaaya namaH . a.ngaarakaM aavaahayaami .. udbhuddadvaM saumyo budhaH trishhTup.h budhaavaahane viniyogaH .. OM udbhuddadvaM samanasaH sakhaayaH samagni vi.ndvaM bahavaH saniilaH dadhikraamagni mashasa.ncha deviimi.ndravato vasanihvayevaH budhaaya namaH . budhaM aavaahayaami .. bR^ihaspate ghR^itsamadho bR^ihaspatitrishhTup.h bR^ihaspatyaavaahane viniyogaH .. bR^ihaspate athiyadaryo arhaadyumadvibhaati kR^itumajjaneshhu yaddhidayashchavaasa rata prajaatatadasmaasudraviNaM dehi chitraM bR^ihaspataye namaH . bR^ihaspatiM aavaahayaami .. shukraa.nte bhaaradvaajaH shukraH trishhTup.h shukraavaahane viniyogaH .. OM shukraa.nte anyadya jatante anyadvishurushhe ahani daurivaasi vishvahimaayaa avasi svaadhvo bhadrate puushannihiraatirastu shukraaya namaH . shukraM aavaahayaami .. shamagniririMbiraH shanaishchara ushhNik.h kanyaavaahaane viniyogaH .. OM shamagniraagnibhiH karashchanna tapatu suuryaH shaMvaato vaatvarapaa apasR^idhaH shanaishcharaaya namaH . shanaishcharaM aavaahayaami .. kayaano vaamadevo raahurgayatri raahvaahane viniyogaH .. OM kayaanaashitra aabhuuva duuthi sadaavR^idhaH sakhaa kayaashachishhTayaa vR^ithaa raahave namaH . raahuM aavaahayaami .. ketuM kR^iNvan.h madhushcha.ndaH keturgaayatri ketvaavaahane viniyogaH .. OM ketu kR^iNvan.h ketave peshomarya aapeshase samushhaD.hbhirajaayataH ketave namaH . ketuM aavaahayaami .. .. ashhTadala devataa puujana .. OM i.ndraaya namaH . agnaye namaH . yamaaya namaH . naiR^itaye namaH . varuNaaya namaH . vaayave namaH . somaaya namaH . iishaanaaya namaH . .. chaturdala devataa .. OM gaNapataye namaH . OM durgaayai namaH . OM xetrapaalaaya namaH . OM vasoshhpataye namaH . ravyaadi navagraha ashhTadala chaturdaleshhu sthita sarvadevataabhyo namaH .. dhyaayaami dhyaanaM samarpayaami . aavaahanaM samarpayaami . aasanaM samarpayaami . paadyaM samarpayaami . arghyaM samarpayaami . aachamanaM samarpayaami . snaanaM samarpayaami . vastraM samarpayaami . yaGYopaviitaM samarpayaami . ga.ndhaM dhuupaM diipaM samarpayaami . naivedyaM samarpayaami . mantrapushhpaM samarpayaami . sakala puujaarthe axataan.h samarpayaami .. yasya smR^ityaacha naamnoktyaa tapaH puujaa kriyaadishhu . nuunaM saMpuurNataaM yaadi sadyo va.nde tamachyutaM .. ##All mistakes in our tapa, puujaa or kriyaa are removed and we are purified by thinking of or uttering the name 'Achyut'.## anayaa puujayaa navagrahaadi devataa priiyataam.h .. \hrule 17 shhaT.h paatra puujaa ##( put tulasi leaves or axatAs in empty vessels)## vaayavye arghyaM . naiR^itye paadyaM . iishaanye aachamaniiyaM . aagneye madhuparkaM . puurve snaaniyaM . pashchime punaraachamanaM . \hrule 18 paJNchaamR^ita puujaa ##( put tulasi leaves or axataas in vessels )## xiire somaaya namaH . ##(keep milk in the centre)## dadhini vaayave namaH . ##(curd facing east )## ghR^ite ravaye namaH . ##(Ghee to the south)## madhuni savitre namaH . ##( Honey to west )## sharkaraayaaM vishvebhyo devebhyo namaH . ##( Sugar to north)## \hrule 19 dvaarapaalaka puujaa puurvadvaare dvaarashriyai namaH . jayaaya namaH . vijayaaya namaH . daxiNadvaare dvaarashriyai namaH . na.ndaaya namaH . suna.ndaaya namaH .. pashchimadvaare dvaarashriyai namaH . balaaya namaH . prabalaaya namaH .. uttaradvaare dvaarashriyai namaH . kumudaaya namaH . kumudaaxaaya namaH .. madhye nava ratnakhachita divya si.nhaasanasyopari shrii satyanaaraayaNa svaamine namaH .. dvaarapaalaka puujaaM samarpayaami .. \hrule 20 piiTha puujaa piiThasya adhobhaage aadhaara shaktyai namaH .. kuurmaaya namaH .. daxiNe xiirodadhiye namaH . si.nhaaya namaH .. si.nhaasanasya aagneya koNe varaahaaya namaH .. naiR^itya koNe GYaanaaya namaH .. vaayavya koNe vairaagyaaya namaH .. iishaanya koNe aishvaryaaya namaH .. puurva dishe dharmaaya namaH .. daxiNa dishe GYaanaaya namaH .. pashchima dishe vairaagyaaya namaH .. uttara dishe anaishcharaaya namaH .. piiTha maddhye muulaaya namaH .. naalaaya namaH .. patrebhyo namaH .. kesarebhyo namaH .. karNikaayai namaH .. karNikaa madhye saM sattvaaya namaH .. raM rajase namaH .. taM tamase namaH .. suuryamaNDalaaya namaH .. suuryamaNDalaadhipataye brahmaNe namaH .. somamaNDalaaya namaH .. somamaNDalaadhipataye vishhNave namaH .. vahnimaNDalaaya namaH .. vahnimaNDalaadhipataye iishvaraaya namaH .. shrii satyanaaraayaNaaya namaH . piiTha puujaaM samarpayaami .. \hrule 21 digpaalaka puujaa ##(Start from east of kalasha or deity)## i.ndraaya namaH .. agnaye namaH .. yamaaya namaH .. naiR^itaye namaH .. varuNaaya namaH .. vaayavye namaH .. kuberaaya namaH .. iishaanaaya namaH .. iti digpaalaka puujaaM samarpayaami .. \hrule 22 praaNa pratishhTha ##(hold flowers/axata in hand)## dhyAyet.h satyam.h guNAtiitaM guNatraya samanvitaM lokanAthaM trilokeshaM kaustubhAbharaNaM harim.h . niilavarNaM piitavAsaM shriivatsa padabhuushhitaM gokulAnandaM brahmAdhyairapi puujitam.h .. ##(hold flowers/axataa in hand)## OM asya shrii praaNa pratishhThaapana mahaa ma.ntrasya brahmaa vishhNu maheshvaraa R^ishhayaH R^ig.hyajursaamaatharvaaNi chhandaa.nsi praaNa shaktiH paraa devataa aaM biijaM hriiM shaktiH kroM kiilakaM asyaaM muurtau praaNa pratishhTha siddhyarthe jape viniyogaH .. .. karanyaasaH .. aaM a.ngushhThaabhyaaM namaH .. hriiM tarjaniibhyaaM namaH .. krauM madhyamaabhyaaM namaH .. aaM anaamikaabhyaaM namaH .. hriiM kanishhThikaabhyaaM namaH .. krauM karatalakarapR^ishhThaabhyaaM namaH .. .. aN^ganyaasaH .. aaM hR^idayaaya namaH .. hriiM shirase svaahaa .. krauM shikhaayai vaushhaT.h .. aaM kavachaaya huM .. hriiM netratrayaayavaushhaT.h .. krauM astraaya phaT.h .. bhuurbhuvasvaroM .. aaM hriiM krauM krauM hriiM aaM ya ra la va sha shha sa ha OM ahaM saH sohaM sohaM ahaM saH . asyaaM muurte praaNaH tishhTha.ntuH asyaaM muurte jiivaH tishhThantu asyaaM muurte sarvendriyaaNi manastvat.h chaxuH shrota jihvaa gR^ihNa vaakvaaNi paadapaayopasthani praaNa apaana vyaana udaana samaana atraagatya sukhaM sthiraM tishhThantu svaahaa. asuniite punarasmaasu chaxuvaH punarpraaNamihiino dehibhogaM joxaxema suuryamuchcharantaM manumate mR^IDayaana svasti amR^itaM vai praaNaH amR^itamaapaH praaNaaneva yathaa sthaanaM upahvayet.h .. svaamin.h sarva jagannaatha yaavatpuujaavasaanakaM taavatva priitibhaavena bimbesmin.h kalashesmin.h pratimaayaaM sannidhiM kuru .. \hrule 23 dhyaanaM OM OM ##(repeat 15 times)## OM shaa.ntaakaaraM bhujagashayanaM padmanaabhaM sureshaM vishvaadhaaraM gaganasadR^ishaM meghavarNaM shubhaa.ngam.h . laxmiikaantaM kamalanayanaM yogihR^iddhayaanagamyaM va.ndevishhNuM bhavabhayaharaM sarvalokaikanaatham.h .. ##(you can add more related shlokas)## \hrule 24 aavaahanaM ##( hold flowers in hand)## AUM sahasrashiirshhaa purushhaH sahasraaxaH sahasrapaat.h . sa bhuumiM vishvato vR^itvaa atyatishhThad.hdashaaN^gulam.h .. aagachchha devadevesha tejoraashe jagatpate . kriyamaaNaaM mayaa puujaaM gR^ihaaNa surasattame .. OM hiraNyavarNaaM hariNiiM suvarNarajatasrajaam.h . chandraaM hiraNmayiiM laxmiiM jaatavedo mamaavaha .. shrii laxmii sahita shrii satyanaaraayaNaaya saa.ngaaya saparivaaraaya saayudhaaya sashaktikaaya namaH . shrii laxmii sahita shriisatyanaaraayaNaM saa.ngaM saparivaaraM saayudhaM sashaktikaM aavaahayaami .. ##(offer flowers to Lord)## aavaahito bhava . sthaapito bhava . sannihito bhava . sanniruddho bhava . avakuNThitho bhava . supriito bhava . suprasanno bhava . sumukho bhava . varado bhava . prasiida prasiida .. ##(show mudras to Lord)## \hrule 25 aasanaM purushha evedagaM sarvam.h yad.hbhuutaM yachchha bhavyam.h . utaamR^itatvasyeshaanaH yadannenaatirohati .. naanaa ratna samaayuktaM kaartasvara vibhushhitam.h . aasanaM devadevesha priityarthaM pratigR^ihyataam.h .. OM shrii satyanaaraayaNaaya namaH . aasanaM samarpayaami .. ##(offer flowers/axathaas)## taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h . yasyaaM hiraNyaM vindeyaM gaamashvaM purushhaanaham.h .. \hrule 26 paadyaM ##(offer water)## etaavaanasya mahimaa ato jyaayaaga.nshcha puurushhaH . paado.asya vishvaa bhuutaani tripaadasyaamR^itaM divi .. gaN^gaadi sarva tiirthebhyo mayaa praarthanayaa hR^itam.h . toyame tat.h sukha sparshaM paadyarthaM pratigR^ihyataam.h .. OM shrii satyanaaraayaNaaya namaH . pAdoyo pAdyaM samarpayAmi .. ashvapuurvaaM rathamadhyaaM hastinaadapramodiniim.h . shriyaM deviimupahvaye shriirmaa devii jushhataam.h .. paadoyo paadyaM samarpayaami .. \hrule 27 arghyaM ##(offer water)## tripaaduurdhva udaitpurushhaH paado.asyehaabhavaatpunaH . tato vishvaN^vyakraamat.h saashanaanashane abhi .. namaste devadevesha namaste dharaNii dhara . namaste kamalaakaa.nta gR^ihaaNaarghyaM namo.astute .. OM shrii satyanaaraayaNaaya namaH . arghyam samarpayAmi .. kaa.nsosmi taaM hiraNyapraakaaraamaardraaM jvalantiiM tR^iptaaM tarpayantiim.h . padmesthitaaM padmavarNaaM taamihopahvaye shriyam.h .. arghyaM samarpayaami .. \hrule 28 aachamaniiyaM ##(offer water or axathaa/ leave/flower)## tasmaadviraaDajaayata viraajo adhi puurushhaH . sa jaato atyatichyata pashchaad.hbhuumitatho puraH .. karpuura vaasitaM toyaM mandaakinyaH samaahR^itam.h . aachamyataaM jagannaatha mayaadhattaM hi bhaktithaH .. OM shrii satyanaaraayaNaaya namaH . AchamaniiyaM samarpayAmi .. chandraaM prabhaasaaM yashasaa jvala.ntiiM shriyaM loke devajushhTaamudaaraam.h . taaM padminiimiiM sharaNamahaM prapadye.alaxmiirme nashyataaM tvaaM vR^iNe .. aachamaniiyaM samarpayaami .. \hrule 29snaanaM yatpurushheNa havishhaa devaa yaGYamatanvata . vasanto asyaasiidaajyam.h griishhma idhmashsharaddhaviH .. gaN^gaacha yamunaashchaiva narmadaashcha sarasvatii . taapi payoshhNi revacha taabhyaH snaanaarthamaahR^itaM .. OM shrii satyanaaraayaNaaya namaH . malApakarsha snAnaM samarpayAmi .. aadityavarNe tapaso.adhijaato vanaspatistava vR^ixo.atha bilvaH . tasya phalaani tapasaanudantumaayaantaraayaashcha baahyaa alaxmiiH .. \hrule 29\.1 paJNchaamR^ita snaanaM 29\.1\.1 paya snaanaM ##(milk bath)## OM aapyaaya sva svasametute vishvataH somavR^ishhNyaM bhavaavaajasya sangadhe .. surabhestu samutpannaM devAnAM api durlabham.h . payo dadhAmi devesha snaanaarthaM pratigR^ihyatAm.h .. OM shrii satyanaaraayaNaaya namaH . payaH snaanaM samarpayAmi .. payaH snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.1\.2 dadhi snaanaM ##(curd bath)## OM dadhikraavaNo akaarishhaM jishhNorashvasyavaajinaH . surabhino mukhaakarat.h praaNa aayu.nshhitaarishhat.h .. chandra manDala samkAshaM sarva deva priyaM hi yat.h . dadhi dadAmi devesha snaanaarthaM pratigR^ihyatAm.h .. OM shrii satyanaaraayaNaaya namaH . dadhi snaanaM samarpayaami .. dadhi snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.1\.3 ghR^ita snaanaM ##(ghee bath)## OM ghR^itaM mimixe ghR^itamasya yonirghR^ite shrito ghR^itaMvasyadhaama anushhThadhamaavaha maadayasva svaahaakR^itaM vR^ishhabha vaxihavyaM .. AjyaM surAnAM AhAraM AjyaM yaGYeya pratishhThitam.h . AjyaM pavitraM paramaM snAnaarthaM pratigR^ihyatA .. OM shrii satyanaaraayaNaaya namaH . ghR^ita snaanaM samarpayaami .. ghR^ita snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.1\.4 madhu snaanaM ##(honey bath)## OM madhuvaataa R^itaayathe madhuxara.nti sindhavaH maadhvinaH sa.ntoshhvadhiiH madhunakta muthoshhaso madhumatvaarthivaM rajaH madhudyau rastunaH pita madhumaanno vanaspatirmadhumaaM astu suuryaH maadhviirgaavo bhava.ntunaH .. sarvaushhadhi samutpannaM piiyushha sadR^ishaM madhu . snAnartante mayA dattaM gR^ihANa parameshvara .. OM shrii satyanaaraayaNaaya namaH . madhu snaanaM samarpayaami .. madhu snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.1\.5 sharkaraa snaanaM ##(sugar bath)## OM svaaduH pavasya divyaaya janmane svaadudarindraaya suhaviitu naamne . svaadurmitraaya varuNaaya vaayave bR^ihaspataye madhumaa adaabhyaH .. ixu danDAt.h samutpannaa rasyasnigdha tarA shubhA . sharkareyaM mayA dattA snaanaarthaM pratigR^ihyatAm .. OM shrii satyanaaraayaNaaya namaH . sharkaraa snaanaM samarpayaami .. sharkaraa snaanaana.ntara shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.2 ga.ndhodaka snaanaM ##(Sandlewood water bath)## OM ga.ndhadvaaraaM duraadharshaaM nitya pushhpaaM kariishhiNiiM . iishvariiM sarva bhuutaanaaM taami hopa vhayeshriyaM .. hari cha.ndana saMbhuutaM hari priiteshcha gauravaat.h . surabhi priya govinda ga.ndha snaanaaya gR^ihyataaM .. OM shrii satyanaaraayaNaaya namaH . ga.ndhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.3 abhya.nga snaanaM ##(Perfumed Oil bath)## OM kanikradajvanushaM prabhruvaana. iyathirvaachamariteva naavaM . suma.ngalashcha shakune bhavaasi maatvaa kaachidabhibhaavishvyaa vidata .. abhya.ngaarthaM mahiipaala tailaM pushhpaadi saMbhavaM . suga.ndha dravya saMmishraM sa.ngR^ihaaNa jagatpate .. OM shrii satyanaaraayaNaaya namaH . abhya.nga snaanaM samarpayaami. sakala puujaarthe axataan.h samarpayaami .. 29\.4 a.ngodvartanakaM ##(To clean the body)## a.ngodvartanakaM deva kastuuryaadi vimishritaM . lepanaarthaM gR^ihaaNedaM haridraa ku.nkumairyutaM .. OM shrii satyanaaraayaNaaya namaH . a.ngodvartanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.5 ushhNodaka snaanaM ##(Hot water bath)## naanaa tiirthaadaahR^itaM cha toyamushhNaM mayaakR^itaM . snaanaarthaM cha prayashchame sviikurushva dayaanidhe .. OM shrii satyanaaraayaNaaya namaH . ushhNodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. 29\.6 shuddhodaka snaanaM ##(Pure water bath) sprinkle water all around## OM aapohishhTaa mayo bhuvaH . taana uurje dadhaatana . maheraNaaya chaxase . yovaH shivatamorasaH tasyabhaajayate hanaH . ushatiiriva maataraH . tasmaa ara.ngamaamavo . yasya xayaaya ji.nvadha . aapojana yathaa chanaH .. OM shrii satyanaaraayaNaaya namaH . shuddhodaka snaanaM samarpayaami .. sakala puujaarthe axataan.h samarpayaami .. ##(after sprinkling water around throw one tulasi leaf to the north)## \hrule 30 mahaa abhishhekaH## ( Sound the bell pour water from kalasha)## 30\.1 purushha suukta AUM sahasrashiirshhaa purushhaH sahasraaxaH sahasrapaat.h . sa bhuumiM vishvato vR^itvaa atyatishhThad.hdashaaN^gulam.h .. 1.. purushha evedagaM sarvam.h yad.hbhuutaM yachchha bhavyam.h . utaamR^itatvasyeshaanaH yadannenaatirohati .. 2.. etaavaanasya mahimaa ato jyaayaaga.nshcha puurushhaH . paado.asya vishvaa bhuutaani tripaadasyaamR^itaM divi .. 3.. tripaaduurdhva udaitpurushhaH paado.asyehaabhavaatpunaH . tato vishvaN^vyakraamat.h saashanaanashane abhi .. 4.. tasmaadviraaDajaayata viraajo adhi puurushhaH . sa jaato atyatichyata pashchaad.hbhuumitatho puraH .. 5.. yatpurushheNa havishhaa devaa yaGYamatanvata . vasanto asyaasiidaajyam.h griishhma idhmashsharaddhaviH .. 6.. saptaasyaasan.h paridhayaH trissapta samidhaH kR^itaaH . devaa yadyaGYaM tanvaanaaH abadhnanpurushhaM pashum.h . taM yaGYaM barhishhi prauxan.h purushhaM jaatamagrataH . tena devaa ayajanta saadhyaa R^ishhayashcha ye .. 7.. tasmaadyaGYaatsarvahutaH saMbhR^itaM pR^ishhadaajyam.h . pashuuga.Nstaaga.nshchakre vaayavyaan.h aaraNyaan.h graamyaashchaye .. 8.. tasmaadyaGYaatsarvahutaH R^ichaH saamaani jaGYire . chhandaa.Ngasi jaGYire tasmaat.h yajustasmaadajaayata .. 9.. tasmaadashvaa ajaayanta ye ke chobhayaadataH . gaavo ha jaGYire tasmaat.h tasmaajjaataa ajaavayaH .. 10.. yatpurushhaM vyadadhuH katidhaa vyakalpayan.h . mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete .. 11.. braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH . uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata .. 12.. cha.ndramaa manaso jaataH chaxoH suuryo ajaayata . mukhaadindrashchaagnishcha praaNaadvaayurajaayata .. 13.. naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata . padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h .. 14.. vedaahametaM purushhaM mahaantam.h aadityavarNaM tamasastu paare . sarvaaNi ruupaaNi vichitya dhiiraH naamaani kR^itvaa.abhivadan.h yadaaste .. 15.. dhaataa purastaadyamudaajahaara shakraH pravidvaanpradishashchatastraH . tamevaM vidyaanamR^ita iha bhavati naanyaH panthaa ayanaaya vidyate .. 16.. yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h . te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH .. 17.. OM shrii satyanaaraayaNaaya namaH . purushhasuukta snaanaM samarpayaami. .. \hrule 30\.1 shrii suukta hiraNyavarNaaM hariNiiM suvarNarajatasrajaam.h . chandraaM hiraNmayiiM laxmiiM jaatavedo mamaavaha .. 1.. taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h . yasyaaM hiraNyaM vindeyaM gaamashvaM purushhaanaham.h .. 2 .. ashvapuurvaaM rathamadhyaaM hastinaadapramodiniim.h . shriyaM deviimupahvaye shriirmaa devii jushhataam.h .. 3 .. kaa.nsosmi taaM hiraNyapraakaaraamaardraaM jvalantiiM tR^iptaaM tarpayantiim.h . padmesthitaaM padmavarNaaM taamihopahvaye shriyam.h .. 4 .. chandraaM prabhaasaaM yashasaa jvala.ntiiM shriyaM loke devajushhTaamudaaraam.h . taaM padminiimiiM sharaNamahaM prapadye.alaxmiirme nashyataaM tvaaM vR^iNe .. 5 .. aadityavarNe tapaso.adhijaato vanaspatistava vR^ixo.atha bilvaH . tasya phalaani tapasaanudantumaayaantaraayaashcha baahyaa alaxmiiH .. 6 .. upaitu maaM devasakhaH kiirtishcha maNinaa saha . praadurbhuuto.asmi raashhTresminkiirtimR^iddhiM dadaatu me .. 7 .. xutpipaasaamalaaM jyeshhThaamalaxmiiM naashayaamyaham.h . abhuutimasamR^iddhiM cha sarvaaM nirNudame gR^ihaat.h .. 8 .. gandhadvaaraaM duraadharshhaaM nityapushhTaaM kariishhiNiim.h . IshvariiM sarvabhuutaanaaM taamihopahvaye shriyam.h .. 9 .. manasaH kaamamaakuutiM vaachaH satyamashiimahi . pashuunaaM ruupamannasya mayi shriiH shrayataaM yashaH .. 10 .. kardamena prajaabhuutaamayi sambhavakardama . shriyaM vaasaya me kule maataraM padmamaaliniim.h .. 11 .. aapaH sR^ijantu snigdhaani chikliitavasame gR^ihe . nichadeviiM maataraM shriyaM vaasaya me kule .. 12 .. aardraaM pushhkariNiiM pushhTiM suvarNaaM hemamaaliniim.h . suuryaaM hiraNmayiiM laxmiiM jaatavedo ma aavaha .. 13 .. aardraaM yaHkariNiiM yashhTiM piN^galaaM padmamaaliniim.h . chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha .. 14 .. taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h . yasyaaM hiraNyaM prabhuutaM gaavodaasyoshvaanvindeyaM purushhaanaham.h .. 15 .. yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham.h . suuktaM paJNchadasharchaM cha shriikaamaH satataM japet.h .. 16 .. padmaanane padma uuruu padmaaxii padmasambhave . tanmebhajasi padmaaxii yena saukhyaM labhaamyaham.h .. 17 .. ashvadaayii godaayii dhanadaayii mahaadhane . dhanaM me jushhataaM devii sarvakaamaa.nshcha dehi me .. 18 .. padmaanane padmavipadmapatre padmapriye padmadalaayataaxi . vishvapriye vishvamanonukuule tvatpaadapadmaM mayi sa.nnidhatsva .. 19 .. putrapautraM dhanaM dhaanyaM hastyashvaadigaveratham.h . prajaanaaM bhavasi maataa aayushhmantaM karotu me .. 20 .. dhanamagnirdhanaM vaayurdhanaM suuryo dhanaM vasuH . dhanamindro bR^ihaspatirvaruNaM dhanamastu te .. 21 .. vainateya somaM piba somaM pibatu vR^itrahaa . somaM dhanasya somino mahyaM dadaatu sominaH .. 23 .. na krodho na cha maatsaryaM na lobho naashubhaa matiH . . bhavanti kR^itapuNyaanaaM bhaktaanaaM shriisuuktaM japet.h .. 24 .. sarasijanilaye sarojahaste dhavalataraa.nshukagandhamaalyashobhe . bhagavati harivallabhe manoGYe tribhuvanabhuutikari prasiida mahyam.h .. 25 .. vishhNupatniiM xamaadeviiM maadhaviiM maadhavapriyaam.h . laxmiiM priyasakhiiM deviiM namaamyachyutavallabhaam.h .. 26 .. mahaalaxmii cha vidmahe vishhNupatnii cha dhiimahi . tanno laxmiiH prachodayaat.h .. 27 .. shriivarchasvamaayushhyamaarogyamaavidhaachchhobhamaanaM mahiiyate . dhaanyaM dhanaM pashuM bahuputralaabhaM shatasa.nvatsaraM diirghamaayuH .. 28 .. OM shrii satyanaaraayaNaaya namaH . shrii suukta snAnaM samarpayAmi .. \hrule 30\.3 vishhNu suukta ato devaa avantu no yato vishhNurvichakrame . p.rthivyaaH sapta dhaamabhiH .. idaM vishhNurvichakrame tredhaa nidadhe padaM . samuuhvayam.h asya paaMsure .. triiNi triiNi paadaa vichakrame vishhNurgopaa adaabhyaH . ato dharmaaNi dhaarayan.h .. viShNoH karmaaNi pashyatayo yeto vrataani paspashe . indrasya yujyaH sakhaa .. tad.h viShNoH paramaM padaM sadaa pashyanti suurayaH . diviiva chaxuraatatam.h .. tad.h vipraaso vipanyavo jaag.rvaaMsaH samindhate . viShNor yat paramaM padaM .. devasya tvA savituH prasaveshvinorbhAhubhyAM puushhNyo hastaabhyaam.h agnestejasaa suuryashcha archasendrasyaM indriyenaabhishiJNchAmi .. balAya shriyai yashasennaadhyAya amrutAbhishheko astu . shaantiH pushhTiH tushhTiH cha astu .. OM shrii satyanaaraayaNaaya namaH . mahaa abhishheka snAnaM samarpayAmi .. \hrule 31 pratishhThaapana OM namo satyanaaraayaNaaya .. ##(Repeat 12 times)## OM tadustu mitraa varuNaa tadagne samyorashmabhyamidamestushastaM . ashiimahi gaaDhamuta pratishhThaaM namo dive brahate saadhanaaya .. OM grihaavai pratishhThaasuuktaM tat.h pratishhTita tamayaa vaachaa . shaM stavyaM tasmaadyadyapiduura iva pashuun.h labhate gR^ihaanevai .. naanaajigamishati grihaahi pashuunaaM pratishhTha pratishhThaa OM shrii satyanaaraayaNaaya saa.ngaaya saparivaaraaya saayudhaaya sashaktikaaya namaH . shrii satyanaaraayaNaM saa.ngaM saparivaaraM saayudhaM sashaktikaM aavaahayaami .. shrii laxmii sahita shrii satyanaaraayaNaaya namaH .. supratishhThamastu .. \hrule 32 vastra ##(offer two pieces of cloth for the Lord)## OM taM yaGYaM barhishhi prauxan.h purushhaM jaatamagrataH . tena devaa ayajanta saadhyaa R^ishhayashcha ye .. OM upaitu maaM devasakhaH kiirtishcha maNinaa saha . praadurbhuuto.asmi raashhTresminkiirtimR^iddhiM dadaatu me .. tapta kAnchana samkAshaM piitAmbaraM idaM hare . samgR^ihANa jagannAtha satyanaaraayaNa namo.astute .. OM shrii satyanaaraayaNaaya namaH . vastrayugmaM samarpayaami .. \hrule 33 shrii mahaa laxmii puujaa 33\.1 ka.nchukii navaratnaabhirdadhaaM sauvarNaishchaiva ta.ntubhiH . nirmitaaM ka.nchukiiM bhaktyaa gR^ihaaNa parameshvarii .. OM shrii mahaa laxmyai namaH. ka.nchukiiM samarpayaami .. 33\.2 kaNTha suutra maa.ngalya ta.ntumaNibhiH muktaishchaiva viraajitaM . sauma.ngallyaabhivR^idhyarthaM ka.nThasuutraM dadaamite .. OM shrii mahaa laxmyai namaH . ka.nThasuutraM samarpayaami .. 33\.3 taaDapatraaNi taaDapatraaNi divyaaNi vichitraaNi shubhaani cha . karaabharaNayuktaani maatastatpratigR^ihyataaM .. OM shrii mahaa laxmyai namaH taaDapatraaNi samarpayaami .. 33\.4 haridraa haridraa ra.njite devii sukha saubhaagya daayinii . haridraa.nte pradaasyaami gR^ihaaNa parameshvari .. OM shrii mahaa laxmyai namaH . haridraa samarpayaami .. 33\.5 ku.nkuma ku.nkumaM kaamadaaM divyaM kaaminii kaama saMbhavaM . ku.nkumaarchite devii saubhaagyaarthaM pratigR^ihyataaM .. OM shrii mahaa laxmyai namaH . ku.nkumaM samarpayaami .. 33\.6 kajjala suniila bhramaraabhasaM kajjalaM netra maNDanaM . mayaadattamidaM bhaktyaa kajjalaM pratigR^ihyataaM .. OM shrii mahaa laxmyai namaH . kajjalaM samarpayaami .. 33\.7 si.nduura vidyut.h kR^ishaaNu sa.nkaashaM japaa kusumasannibhaM . sinduura.nte pradaasyaami saubhaagyaM dehi me chiraM .. OM shrii mahaa laxmyai namaH . sinduuraM samarpayaami .. 33\.8 naanaa aabharaNaM svabhaavaa sundaraa.ngi tvaM naanaa ratna yutaani cha . bhuushhaNaani vichitraaNi priityarthaM pratigR^ihyataaM .. OM shrii mahaa laxmyai namaH . naanaa aabharaNaani samarpayaami .. 33\.9 naanaa parimala dravya naanaa sugandhikaM dravyaM chuurNiikR^itya prayatnataH . dadaami te namastubhyaM priityarthaM pratigR^ihyataaM .. OM shrii mahaa laxmyai namaH . naanaa parimala dravyaM samarpayaami .. \hrule 34 yaGYopaviita tasmaadyaGYaatsarvahutaH saMbhR^itaM pR^ishhadaajyam.h . pashuuga.Nstaaga.nshchakre vaayavyaan.h aaraNyaan.h graamyaashchaye .. xutpipaasaamalaaM jyeshhThaamalaxmiiM naashayaamyaham.h . abhuutimasamR^iddhiM cha sarvaaM nirNudame gR^ihaat.h .. brahmaa vishhNu maheshashcha nirmitaM brahmasuutrakaM . yaGYopaviitaM taddaanaat.h priiyataaM kamalaapatiH .. OM shrii satyanaaraayaNaaya namaH . yaGYopaviitaM samarpayaami .. \hrule 35 aabharaNaM hasta bhuushhaNaM gR^ihNa naanaabharaNaani satyanaaraayaNe nirmitaani . lalaaTa ka.nThottama karNa hasta nitamba hastaa.nguli bhuushhaNaani .. OM shrii satyanaaraayaNaaya namaH . aabharaNaani samarpayaami .. OM shrii satyanaaraayaNaaya namaH . hasta bhuushhaNaM samarpayAmi .. \hrule 36 ga.ndha tasmaadyaGYaatsarvahutaH R^ichaH saamaani jaGYire . chhandaa.Ngasi jaGYire tasmaat.h yajustasmaadajaayata .. gandhadvaaraaM duraadharshhaaM nityapushhTaaM kariishhiNiim.h . IshvariiM sarvabhuutaanaaM taamihopahvaye shriyam.h .. gaurochana cha.ndana devadaaru karpuura kR^ishhNaagaru naagaraaNi . kastuurikaa kesara mishritaani yathochitaM satyamayaarpitaani .. OM shrii satyanaaraayaNaaya namaH . ga.ndhaM samarpayaami .. \hrule 37 naanaa parimala dravya OM ahiraiva bhogyeH paryeti baahuM jaayaa hetiM paribhaadamaanaH . hastaGYo vishvaavayunaani vidvaan.hpumaaspramaa.nsaM paripaatu vishvataH .. OM shrii satyanaaraayaNaaya namaH . naanaa parimala dravyaM samarpayaami .. \hrule 38 axata tasmaadashvaa ajaayanta ye ke cho bhayaadataH . gaavo ha jaGYire tasmaat.h tasmaajjaataa ajaavayaH .. manasaH kaamamaakuutiM vaachaH satyamashiimahi . pashuunaaM ruupamannasya mayi shriiH shrayataaM yashaH .. shveta tuNDala sa.nyuktAn.h kumkumena virAjitAn.h . axatAn.h gR^ihyatAM deva nArAyaNa namo.astute .. shrii satyanaaraayaNaaya namaH . axataan.h samarpayaami .. \hrule 39 pushhpa mAlyaadiini sugandhiini mAlyatAdiini vaiprabho . mayA hritAni puujaarthaM pushhpaaNi pratigR^ihyatAm .. OM shrii satyanaaraayaNaaya namaH . pushhpaaNi samarpayaami .. tulasii ku.ndama.ndaara paarijaataambujaistatha . paJNchabhirgrathitaa maalaa vaijaya.nti kathyate .. OM shrii satyanaaraayaNaaya namaH . vaijaya.ntii maalaa samarpayaami .. \hrule 40 naanaa ala.nkaara kaTi suutaaN^gulii yecha kuNDale mukuThaM tathaa . vanamAlAM kaustubhaM cha gR^ihANa purushhottama .. shrii satyanaaraayaNaaya namaH . nAnA alankaaraan.h samarpayAmi .. \hrule 41 athaa.ngapuujaa OM satyadevaaya namaH . paadau puujayaami .. OM satyaatmane namaH . gulfau puujayaami .. OM satyanidhaye namaH . jaanunii puujayaami .. OM satyasa.nkalpaaya namaH . ja.nghai puujayaami .. OM satyaadhiishaaya namaH . uuruun puujayaami .. OM satyaruupaaya namaH . guhyaM puujayaami .. OM satyasevyaaya namaH . jaghanaM puujayaami .. OM satyavarmaaya namaH . kaTiM puujayaami .. OM satyodaraaya namaH . udaraM puujayaami .. OM satyashaaraaya namaH . hR^idayaM puujayaami .. OM satyakaamaaya namaH . paarshvau puujayaami .. OM satyeshhTaaya namaH . pR^ishhThadehaM puujayaami .. OM satyapaaraayaNaaya namaH . skandhau puujayaami .. OM satyashauryaaya namaH . baahuun.h puujayaami .. OM satyavaxaaya namaH . hastaan.h puujayaami .. OM satyasa.ntushhTaaya namaH . ka.nThaM puujayaami .. OM satyadevaaya namaH . vadanaM puujayaami .. OM satyaachyutaaya namaH . naasikaaM puujayaami .. OM satyasharmaaya namaH . shrotre puujayaami .. OM satyapuurNaaya namaH . netraaNi puujayaami .. OM satyaushhadhaaya namaH . bhravau puujayaami .. OM satyaana.ndaaya namaH . bhruumadhyaM puujayaami .. OM satyavapushhe namaH . lalaaTaM puujayaami .. OM satyagraharuupiNe namaH . shiraH puujayaami .. OM shrii satyanaaraayaNaaya namaH sarvaaN^gaaNi puujayaami .. \hrule 42 atha pushhpa puujaa OM satyadevaaya namaH . karaviira pushhpaM samarpayaami .. OM satyaatmane namaH . jaajii pushhpaM samarpayaami .. OM satyanidhaye namaH . champaka pushhpaM samarpayaami .. OM satyasa.nkalpaaya namaH . vakula pushhpaM samarpayaami .. OM satyaadhipaaya namaH . shatapatra pushhpaM samarpayaami .. OM satyaruupaaya namaH . kalhaara pushhpaM samarpayaami .. OM satyasevyaaya namaH . sevantikaa pushhpaM samarpayaami .. OM satyavarmaaya namaH . mallikaa pushhpaM samarpayaami .. OM satyodaraaya namaH . iruva.ntikaa pushhpaM samarpayaami .. OM satyadharmaaya namaH . girikarNikaa pushhpaM samarpayaami .. OM satyakaamaaya namaH . aathasii pushhpaM samarpayaami .. OM satyeshhTaaya namaH . pArijAta pushhpaM samarpayaami .. OM satyanaarayaNaaya namaH . punnAga pushhpaM samarpayaami .. OM satyashaantaaya namaH . kunda pushhpaM samarpayaami .. OM satyaxayaaya namaH . mAlati pushhpaM samarpayaami .. OM satyasa.ntushhTaaya namaH . ketakii pushhpaM samarpayaami .. OM satyadaaxaaya namaH . mandAra pushhpaM samarpayaami .. OM satyaachyutaaya namaH . pAtalii pushhpaM samarpayaami .. OM satyadharmaaya namaH . ashoka pushhpaM samarpayaami .. OM satyapuurNaaya namaH . puuga pushhpaM samarpayaami .. OM satyaushhadhaaya namaH . dAdimA pushhpaM samarpayaami .. OM satyaana.ndaaya namaH . deva dAru pushhpaM samarpayaami .. OM satyavapushhe namaH . sugandha rAja pushhpaM samarpayaami .. OM satyagraharuupiNe namaH . kamala pushhpaM samarpayaami .. shrii satyanaaraayaNa svaamine namaH . pushhpapuujaaM samarpayaami .. \hrule 43 atha patra puujaa OM satyadevaaya namaH . tulasii patraM samarpayaami .. OM satyaatmane namaH . jAjii patraM samarpayaami .. OM satyavibhavaaya namaH . champakA patraM samarpayaami .. OM satyasa.nkalpaaya namaH . bilva patraM samarpayaami .. OM satyaadhiishaaya namaH . duurvaayugmaM samarpayaami .. OM satyaruupaaya namaH . sevantikA patraM samarpayaami .. OM satyasevyaaya namaH . maruga patraM samarpayaami .. OM satyaushhadhaaya namaH . davana patraM samarpayaami .. OM satyodaraaya namaH . karaviira patraM samarpayaami .. OM satyadharmaaya namaH . vishhNu kraanti patraM samarpayaami .. OM satyakaamaaya namaH . mAchi patraM samarpayaami .. OM satyeshmaaya namaH . mallikA patraM samarpayaami .. OM satyapaaraayaNaaya namaH . iruvantikaa patraM samarpayaami .. OM satyashauryaaya namaH . apaamaarga patraM samarpayaami .. OM satyadaaxaaya namaH . pArijAta patraM samarpayaami .. OM satya sa.ntushhTaaya namaH . daaDimaa patraM samarpayaami .. OM satyavedaaya namaH . badarii patraM samarpayaami .. OM satyaachyutaaya namaH . devadaaru patraM samarpayaami .. OM satyavarmaaya namaH . shaamii patraM samarpayaami .. OM satyapuurNaaya namaH . aamra patraM samarpayaami .. OM satyeshvaraaya namaH . mandaara patraM samarpayaami .. OM satyaana.ndaaya namaH . vaTa patraM samarpayaami .. OM satyavapushe namaH . kamala patraM samarpayaami .. OM satyagR^iharuupiNe namaH . veNu patraM samarpayaami .. OM satyanaaraayaNa svaamine namaH . patrapuujaaM samarpayaami .. \hrule 44 naama puujaa OM keshavaaya namaH . OM naaraayaNaaya namaH . OM maadhavaaya namaH . OM govi.ndaaya namaH . OM vishhNave namaH . OM madhusuudanaaya namaH . OM trivikramaaya namaH . OM vaamanaaya namaH . OM shriidharaaya namaH . OM hR^ishhiikeshaaya namaH . OM padmanaabhaaya namaH . OM daamodaraaya namaH . OM sa.nkarshhaNaaya namaH . OM vaasudevaaya namaH . OM pradyumnaaya namaH . OM aniruddhaaya namaH . OM purushhottamaaya namaH . OM adhoxajaaya namaH . OM naarasi.nhaaya namaH . OM achyutaaya namaH . OM janaardanaaya namaH . OM upe.ndraaya namaH . OM hariye namaH . OM shrii kR^ishhNaaya namaH . OM parashuraamaaya namaH . OM raamaaya namaH . OM buddhaaya namaH . OM kalkine namaH OM shrii satya naaraayaNaaya namaH . naama puujaaM samarpayaami \hrule 45 laxmii naama puujaa OM mahaalaxmyai namaH . OM kamalaayai namaH . OM padmaasanayai namaH . OM somaayai namaH . OM chanDikaayai namaH . OM anaghaayai namaH . OM ramaayai namaH . OM piitaambaradhaariNyai namaH . OM divyagandhaanulepanaayai namaH . OM suruupaayai namaH . OM ratnadiiptaayai namaH . OM vaaJNchitaarthapradaayinyai namaH . OM i.ndiraayai namaH . OM naaraayaNaayai namaH . OM kaMbu griivaayai namaH . OM haripriyaayai namaH . OM shubhadaayai namaH . OM lokamaatre namaH . OM daityadarpaapahaariNyai namaH . OM suraasurapuujitaayai namaH . OM mahaa laxmyai namaH . OM laxmii puujaaM samarpayaami. \hrule 46 aavaraNa puujaa \hrule 46\.1 prathamaavaraNa puujaa OM naaraayaNaaya namaH . OM naraaya namaH . OM achyutaaya namaH . OM aadimadhyaa.nta shuunyaaya namaH . OM vishhNave namaH . OM haraye namaH . OM sR^ishhTisthitisa.nhaarakaaya namaH . OM daamodaraaya namaH shrii satyanaaraayaNa svaamine namaH prathamaavaraNa puujaaM samarpayaami. \hrule 46\.2 dvitiiyaavaraNa puujaa OM R^igvedaaya namaH . OM yajurvedaaya namaH . OM saamavedaaya namaH . OM atharvaNa\- vedaaya namaH . OM vahnimaNDalaaya namaH . OM suuryamaNDalaaya namaH . OM somaimaNDalaaya namaH . OM shrii satyanaaraayaNa svaamine namaH . dvitiiyaavaraNa puujaaM samarpayaami \hrule 46\.3 tR^itiiyaavaraNa puujaa OM keshavaaya namaH . OM naaraayaNaaya namaH . OM maadhavaaya namaH . OM govi.ndaaya namaH . OM vishhNave namaH . OM madhusuudanaaya namaH . OM trivikramaaya namaH . OM vaamanaaya namaH . OM shriidharaaya namaH . OM hR^ishhiikeshaaya namaH . OM padmanaabhaaya namaH . OM daamodaraaya namaH . OM sa.nkarshhaNaaya namaH . OM vaasudevaaya namaH . OM pradyumnaaya namaH . OM aniruddhaaya namaH . OM purushhottamaaya namaH . OM adhoxajaaya namaH . OM naarasi.nhaaya namaH . OM achyutaaya namaH . OM janaardanaaya namaH . OM upe.ndraaya namaH . OM haraye namaH . shrii kR^ishhNaaya namaH . shrii satyanaaraayaNa svaamine namaH . tR^itiiyaavaraNa puujaaM samarpayaami \hrule 46\.4 chaturthaavaraNa puujaa OM suuryaaya namaH . OM somaaya namaH . OM aN^gaarakaaya namaH . OM budhaaya namaH . OM bR^ihaspataye namaH . OM shukraaya namaH . OM shanaishcharaaya namaH . OM raahave namaH OM ketave namaH . OM shrii satyanaaraayaNa svaamine namaH . chaturthaavaraNa puujaaM samarpayaami \hrule 46\.5 paJNchamaavaraNa puujaa OM i.ndraaya namaH . OM agnaye namaH . OM yamaaya namaH . OM naiR^itaye namaH . OM varuNaaya namaH . OM vaayavye namaH . OM kuberaaya namaH . OM iishaanaaya namaH . OM shrii satyanaaraayaNa svaamine namaH . OM paJNchamaavaraNa puujaaM samarpayaami \hrule 46\.6 shhashhThaavaraNa puujaa OM meshaaya namaH . OM vR^ishhabhaaya namaH . OM mithunaaya namaH . OM kaTakaaya namaH . OM si.nhaaya namaH . OM kanyaayai namaH . OM tulaayai namaH . OM vR^ishchikaaya namaH . OM dhanushhe namaH . OM makaraaya namaH . OM kuMbhaaya namaH . OM miinaaya namaH . OM shrii satyanaaraayaNa svaamine namaH . shhashhThaavaraNa puujaaM samarpayaami \hrule 46\.7 saptamaavaraNa puujaa OM brahme namaH . OM maaheshvaryai namaH . OM kaumaaryai namaH . OM vaishhNavyai namaH . OM vaaraahyai namaH . OM naarasi.nhaayai namaH . OM chaamuNDaayai namaH . OM i.ndraanyai namaH . OM shrii satyanaaraayaNa svaamine namaH . saptamaavaraNa puujaaM samarpayaami \hrule 46\.8 ashhTamaavaraNa puujaa OM matyasaaya namaH . OM kuurmaaya namaH . OM varaahaaya namaH . OM naarasi.nhaaya namaH . OM vaamanaaya namaH . OM parashuraamaaya namaH . OM raamaaya namaH . OM kR^ishhNaaya namaH . OM buddhaaya namaH . OM kalkine namaH . OM shrii satyanaaraayaNa svaamine namaH . ashhTamaavaraNa puujaaM samarpayaami 47 kathaa ## Read the Satya Narayana Katha - Story ## 48 ashhTottarashatanaama puujaa ##Chant Dhyaan Shlokas## OM shrii satyadevaaya namaH . OM satyaatmane namaH . OM satyabhuutaaya namaH . OM satyapurushhaaya namaH . OM satyanaathaaya namaH . OM satyasaaxiNe namaH . OM satyayogaaya namaH . OM satyaGYaanaaya namaH . OM satyaGYaanapriyaaya namaH . OM satyanidhaye namaH . OM satyasambhavaaya namaH . OM satyaprabhuve namaH . OM satyeshvaraaya namaH . OM satyakarmaNe namaH . OM satyapavitraaya namaH . OM satyama.ngalaaya namaH . OM satyagarbhaaya namaH . OM satyaprajaapataye namaH . OM satyavikramaaya namaH . OM satyasiddhaaya namaH . OM satyaachyutaaya namaH . OM satyaviiraaya namaH . OM satyabodhaaya namaH . OM satyadharmaaya namaH . OM satyaagrajaaya namaH . OM satyasa.ntushhTaaya namaH . OM satyavaraahaaya namaH . OM satyapaaraayaNaaya namaH . OM satyapuurNaaya namaH . OM satyaushhashaaya namaH . OM satyashaashvataaya namaH . OM satyapravardhanaaya namaH . OM satyavibhave namaH . OM satyajyeshhThaaya namaH . OM satyashreshhThaaya namaH . OM satyavikramiNe namaH . OM satyadhanvine namaH . OM satyamedhaaya namaH . OM satyaadhiishaaya namaH OM satyakratave namaH . OM satyakaalaaya namaH . OM satyavatsalaaya namaH . OM satyavasave namaH . OM satyameghaaya namaH . OM satyarudraaya namaH . OM satyabrahmaNe namaH . OM satyaamR^itaaya namaH . OM satyavedaaN^gaaya namaH . OM satyachaturaatmane namaH . OM satyabhoktre namaH . OM satyasuchaye namaH . OM satyaarjitaaya namaH . OM satye.ndraaya namaH . OM satyasa.ngaraaya namaH . OM satyasvargaaya namaH . OM satyaniyamaaya namaH . OM satyamedhaaya namaH . OM satyavedyaaya namaH . OM satyapiyuushhaaya namaH . OM satyamaayaaya namaH . OM satyamohaaya namaH . OM satyasuraana.ndaaya namaH . OM satyasaagaraaya namaH . OM satyatapase namaH . OM satyasi.nhaaya namaH . OM satyamR^igaaya namaH . OM satyalokapaalakaaya namaH . OM satyasthitaaya namaH . OM satyaushhashaaya namaH . OM satyadikpaalakaaya namaH . OM satyadhanurdharaaya namaH . OM satyaambujaaya namaH . OM satyavaakyaaya namaH . OM satyagurave namaH . OM satyanyaayaaya namaH . OM satyasaaxiNe namaH . OM satyasa.nvR^itaaya namaH . OM satyasampradaaya namaH . OM satyavahnaye namaH . OM satyavaayuve namaH . OM satyashikharaaya namaH . OM satyaana.ndaaya namaH . OM satyaadhiraajaaya namaH . OM satyashriipaadaaya namaH . OM satyaguhyaaya namaH . OM satyodaraaya namaH . OM satyahR^idayaaya namaH . OM satyakamalaaya namaH . OM satyanaalaaya namaH . OM satyahastaaya namaH . OM satyabaahave namaH . OM satyamukhaaya namaH . OM satyajihvaaya namaH . OM satyadau.nshhTraaya namaH . OM satyanaashikaaya namaH . OM satyashrotraaya namaH . OM satyachaxase namaH . OM satyashirase namaH . OM satyamukuTaaya namaH . OM satyaaMbaraaya namaH . OM satyaabharaNaaya namaH . OM satyaayudhaaya namaH . OM satyashriivallabhaaya namaH . OM satyaguptaaya namaH . OM satyapushhkaraaya namaH . OM satyaadhridaaya namaH . OM satyabhaamaavataarakaaya namaH . OM satyagR^iharuupiNe namaH . OM shrii satyapraharaNaayudhaaya namaH . OM shrii satyanaaraayaNa devataabhyo namaH . shrii satyanaaraayaNaaya namaH .. iti ashhTottara puujaaM samarpayaami .. \hrule 49 dhuupaM vanaspatyudbhavo divyo gadhaaDh.hyo gandhavuttamaH . satyanaaraayaNa mahipAlo dhuupoyaM pratigR^ihyataaM .. yatpurushhaM vyadadhuH katidhaa vyakalpayan.h . mukhaM kimasya kau baahuu kaavuuruu paadaavuchyete .. OM shrii satyanaaraayaNa svaamine namaH . dhuupaM aaghraapayaami .. \hrule 50 diipaM sAjyaM trivarti samyuktaM vahninA yojituM mayA . gR^ihANa mangalaM diipam trailokya timirApaham .. bhaktyaa diipaM prayashchame devaaya paramaatmane . traahi maaM narkaat.h ghoraat.h diipaM jyotirnamostute .. braahmaNosya mukhamaasiit.h baahuu raajanyaH kR^itaH . uruu tadasya yadvaishyaH pad.hbhyaaM shuudro ajaayata .. OM shrii satyanaaraayaNaaya namaH . diipaM darshayaami .. \hrule 51 naivedyaM ##(dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha)## OM naaraayaNaaya vidmahe . vaasudevaaya dhiimahi . tanno vishhNu prachodayaat.h .. OM namaH satyanaaraayaNaaya .. ##(show mudras)## nirviishhikaraNaarthe taarxa mudraa . amR^itii karaNaarthe dhenu mudraa . pavitriikaraNaarthe sha.nkha mudraa . sa.nraxaNaarthaM chakra mudraa . vipulamaaya karaNaarthe meru mudraa . ##Touch naivedya and chant 9 times## 'AUM' OM satya.ntavartena parisi.nchaami ##(sprinkle water around the naivedya)## bhoH! svaamin.h bhojanaarthaM aagashchaadi viGYaapya ##(request Lord to come for dinner)## sauvarNe sthaalivairye maNigaNakachite goghR^itaaM supakvaaM bhaxyaaM bhojyaaM cha lehyaanapi sakalamahaM joshhyamna niidhaaya naanaa shaakai ruupetaM samadhu dadhi ghR^itaM xiira paaniya yuktaM taaMbuulaM chaapi vishhNu pratidivasamahaM manase chi.ntayaami .. adya tishhThati yatkiJNchit.h kalpitashchaapara.ngrihe pakvaannaM cha paaniiyaM yathopaskara sa.nyutaM yathaakaalaM manushhyaarthe moxyamaanaM shariiribhiH tatsarvaM vishhNupuujaastu prayataaM me janaardana sudhaarasaM suviphulaM aaposhhaNamidaM tava gR^ihNa kalashaaniitaM yatheshhTamupa bhujjyataam.h .. OM namo naaraayaNaaya . shrii laxmii naaraayaNaaya namaH .. amR^itopastaraNamasi svaahaa .. ##(drop water from sha.nkha)## OM praaNaatmane naaraayaNaaya svaahaa . OM apaanaatmane vaasudevaaya svaahaa . OM vyaanaatmane sa.nkarshhaNaaya svaahaa . OM udaanaatmane pradyumnaaya svaahaa . OM samaanaatmane aniruddhaaya svaahaa . OM namaH satyanaaraayaNaaya . naivedyaM gR^ihyataaM deva bhakti me achalaaM kuruH . iipsitaM me varaM dehi ihatra cha paraaM gatim.h .. shrii satyanaaraayaNaaya namastubhyaM mahaa naivedyaM uttamam.h . sa.ngR^ihaana surashreshhTha bhakti mukti pradaayakam.h .. cha.ndramaa manaso jaataH chaxoH suuryo ajaayata . mukhaadindrashchaagnishcha praaNaadvaayurajaayata .. aardraaM pushhkariNiiM pushhTiM suvarNaaM hemamaaliniim.h . suuryaaM hiraNmayiiM laxmiiM jaatavedo ma aavaha .. OM namo naaraayaNaaya . shrii laxmiisahita satya naaraayaNaaya namaH . naivedyaM samarpayaami .. ##(cover face with cloth and chant ## gaayatrii ma.ntra ## five times or repeat 12 times ## OM namaH naaraayaNaaya ##)## sarvatra amR^itopidhaanyamasi svaahaa . OM shrii laxmiisahita satya naaraayaNaaya namaH . uttaraaposhhaNaM samarpayaami .. ##(Let flow water from sha.nkha)## \hrule 52 mahaa phalaM ##(put tulsi / axathaa on a big fruit)## idaM phalaM mayaadeva sthaapitaM puratasthava . tena may saphalaavaaptirbhavet.h janmanijanmani .. OM shrii satyanaaraayaNaaya namaH . mahaaphalaM samarpayaami . \hrule 53 phalaashhTaka## (put tulsi/akshata on fruits)## kushhmaaNDa maatuliN^gaM cha karkaThii daaDimii phalam . rambaa phalaM jambiiraM badaraM tathA .. OM shrii satyanaaraayaNaaya namaH . phalaashhTakaM samarpayaami .. \hrule 54 karodvartana karodvartankaM devamayaa dattaM hi bhaktithaH . chaaru cha.ndra prabhaaM divyaM gR^ihNa jagadiishvara .. OM shrii satyanaaraayaNaaya namaH . karodvartanaarthe cha.ndanaM samarpayaami .. \hrule 55 taaMbuulaM puugiphalaM sataaMbuulaM naagavalli dalairyutam.h . tAmbuulaM gR^ihyatAM deva yela lava.nga samyuktam.h .. OM shrii satyanaaraayaNaaya namaH . puugiphala taambuulaM samarpayaami .. \hrule 56 daxiNaa hiraNya garbha garbhastha hemabiija vibhaavasoH . ana.nta puNya phaladaa athaH shaa.ntiM prayashchame .. OM shrii satyanaaraayaNaaya namaH . suvarNa pushhpa daxiNaaM samarpayaami .. \hrule punaH puujaa OM shaantaakaaram bhujaga shayanaM, padmanaabham sureshaM vishvaadharam gagana sadR^isham megha varNaM shubhaangaM laxmiikaantam kamalanayanaM, yogibhir dhyaana gamyaM vande vishhNuM bhavabayahraM, sarva lokaika naathaM OM shrii satyanaaraayaNaaya namaH . dhyaayaami, dhyaanaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . aavaahayaami . OM shrii satyanaaraayaNaaya namaH . aasanaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . paadyaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . arghyaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . aachamaniiyaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . panchaamR^ita snaanaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . maha abhishhekaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . vastrayugmaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . yaGYopaviitaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . gandhaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . naana parimala dravyaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . hastabhuushhaNaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . akshataan.h samarpayaami . OM shrii satyanaaraayaNaaya namaH . pushhpaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . naanaa ala.nkaaraM samarpayaami . OM shrii satyanaaraayaNaaya namaH . a.nga puujaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . pushpa puujaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . patra puujaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . aavaraNa puujaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . ashhTottara puujaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . dhuupaM aaghraapayaami OM shrii satyanaaraayaNaaya namaH . diipaM darshayaami OM shrii satyanaaraayaNaaya namaH . naivedyaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . mahaa phalaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . phalaaShTakaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . karodvarthanakaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . taambuulaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . dakshiNaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . mahaa niiraajanaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . karpuura diipaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . pradakshiNaaM samarpayaami . OM shrii satyanaaraayaNaaya namaH . namaskaaraan.h samarpayaami . OM shrii satyanaaraayaNaaya namaH . raajopachaaraM samarpayaami . OM shrii satyanaaraayaNaaya namaH . mantrapushhpaM samarpayaami . \hrule 57 mahaa niiraajana shriiyai jaataH shriya aniriyaaya shriyaM vayo jaritrabhyo dadaati shriyaM vasaanaa amR^itattva maayan.h bhava.nti satyaa samidhaa mitadrau shriya yevainaM tat.h shriyaa maadadhaati sa.ntata mR^ichaa vashhaT.hkR^ityaM sa.ntatamai sa.ndhiiyate prajayaa pashubhirya yevaM veda .. OM shrii satyanaaraayaNaaya namaH . mahaaniiraajanaM diipaM samarpayaami .. \hrule 58 karpuura diipa archata prarichata priyame daaso archata . archantu putrakaa vataa puraaNa dR^ishhNavarchata .. karpuurakaM mahaaraaja raMbhodbhuutaM cha diipakaM . ma.ngalaarthaM mahiipaala sa.ngR^ihaana jagatpate .. OM shrii satyanaaraayaNaaya namaH . karpuura diipaM samarpayaami .. \hrule 59 pradaxiNaa naabhyaa aasiidantarixam.h shiirshhNo dyauH samavartata . padabhyaaM bhuumirdishaH shrotraat.h tathaa lokaa.nga akalpayan.h .. aardraaM yaHkariNiiM yashhTiM piN^galaaM padmamaaliniim.h . chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha .. yaani kaani cha paapaani janmaa.ntara kR^itaani cha . taani taani vinashyanti pradaxiNe pade pade .. anyathA sharaNaM nAsti tvamev sharaNaM mama . tasmAt.h kAruNya bhAvena raxa raxa ramApate .. shrii satyanaaraayaNaaya namaH . pradaxiNaan.h samarpayaami .. \hrule 60 namaskaara saptaasyaasan.h paridhayaH trissapta samidhaH kR^itaaH . devaa yadyaGYaM tanvaanaaH abadhnanpurushhaM pashum.h .. taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h . yasyaaM hiraNyaM prabhuutaM gaavodaasyoshvaanvindeyaM purushhaanaham.h .. namaH sarva hitArthAya jagadAra hetave shhaashhThaaN^goyaM praNaamaste prayatnena mayaa kR^itaH . uuruusaa shirasA dR^ishhTvA manasA vaachasaa tathA padbhyAM karAbhyAM jaanubhyaaM praNaamoshhThaaN^gaM uchyate .. shAtyenApi namaskaaraan.h kurvataH shaarN^gapaaNaye . shata janmArchitaM pApaM tatxaNa deva nashyati .. shrii satyanaaraayaNaaya namaH . namaskaaraan.h samarpayaami .. \hrule 61 raajopachaara gR^ihNa parameshaana saratne chhatra chaamare . darpaNaM vyaJNjanaM chaiva raajabhogaaya yatnathaH .. shrii satyanaaraayaNaaya namaH . chhatraM samarpayaami .. shrii satyanaaraayaNaaya namaH . chaamaraM samarpayaami .. shrii satyanaaraayaNaaya namaH . giitaM samarpayaami .. shrii satyanaaraayaNaaya namaH . nR^ityaM samarpayaami .. shrii satyanaaraayaNaaya namaH . vaadyaM samarpayaami .. shrii satyanaaraayaNaaya namaH . darpaNaM samarpayaami .. shrii satyanaaraayaNaaya namaH . vyaJNjanaM samarpayaami .. shrii satyanaaraayaNaaya namaH . aandolaNaM samarpayaami .. shrii satyanaaraayaNaaya namaH . raajopachaaraan samarpayaami .. shrii satyanaaraayaNaaya namaH . sarvopachaaraan samarpayaami .. shrii satyanaaraayaNaaya namaH . samasta raajopachaaraarthe axatAn samarpayaami .. \hrule 62 ma.ntra pushhpa yaGYena yaGYamayajanta devaaH taani dharmaaNi prathamaanyaasan.h . te ha naakaM mahimaanaH sachante yatra puurve saadhyaaH santi devaaH .. yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham.h . suuktaM paJNchadasharchaM cha shriikaamaH satataM japet.h .. vidyaa buddhi dhaneshvarya putra pautraadi saMpadaH . pushhpaa.njali pradaanena dehime iipsitaM varam.h .. namastvana.ntaaya sahasra muurtaye sahasra paadaaxi shiroru baahave . sahasra naamne purushhaaya shaashvate sahasra koTii yugadhaariNe namaH .. OM namo mahadbhyo namo arbhakebhyo naamno yuvabhyo nama aashinebhyaH . yajaaM devaanya dishakravaa mamaa jaayasaH shaM samaavR^ixideva .. OM mamattunaH pariGYaavasaraH mamattu vaato apaaM vR^ishhanvaan.h . shishiitamindraa parvataa yuvannasthanno vishvevarivasyantu devaaH .. OM kathaata agne shuchiiya.nta ayordadaashurvaaje bhiraashushaanaH . ubheyattoketanaye dadhaanaa R^itasya saamanR^iNaya.nta devaaH .. OM raajaadhi raajaaya prasahya saahine namo vayaM vaishravaNaaya kuurmahe same kaamaan.h kaama kaamaaya mahyaM kaameshvaro vaishravaNo dadhaatu kuberaaya vaishravaNaaya mahaaraajaaya namaH .. OM svasti saamraajyaM bhojyaM svaaraajyaM vairaajyaM paarameshhThaM raajyaM mahaaraajyamaadhipatyamayaM sama.nta paryaayisyaat.h saarva bhaumaH saarvaayushaH a.ntaada parardhat.h pR^ithivyai samudra parya.ntaya ekaraaliti tadapyesha shlokobhigiito maruutaH pariveshhTaaro maruttasyaa vasan.h grihe aavixitaasya kaamaprervishvedevaa sabhaasada iti .. shrii satyanaaraayaNaaya namaH . ma.ntrapushhpaM samarpayaami .. \hrule 63 sha.nkha bramaNa ##(make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras)## imaaM aapashivatama imaM sarvasya bheshhaje . imaaM raashhTrasya vardhini imaaM raashhTra bhratomata .. \hrule 64 tiirtha praashana OM shriyaH kAntAya kalyaaNa nidhaye nidhayertinAm.h . shrii venkaTa nivAsAya shriinivAsAya ma.ngalam.h .. sarvadA sarva kAryeshhu nAsti teshhAM ama.ngalam.h . yeshhaaM hR^idayistho bhagavaan.h mangalAyatano hariH .. laabhasteshhaaM jayasteshhaaM kutasteshhaaM paraajayaH . yeshhaaM indiivara shyaamo hR^idayasto janaardanaH .. akaala mR^ityu haraNaM sarva vyaadhi nivaaraNaM . sarva paapa upashamanaM vishhNu paadodakaM shubham.h .. \hrule 65 upayana daanaM braahmaNa suhaasini puujaa ##(wash feet wipe offer gandha kumkum flowers sapaad fruits and gitfs and make obeisances)## ishhTa kAmyArtha prayukta samyag.h Acharita shrii satya nArAyaNa vrata sampuurNa phala vaapyarthaM shrii satyanaaraayaNa svaruupAya braahmaNaaya vAyana dAnaM karishhye .. shrii satyanaaraayaNa svaruupAya braahmaNaaya AvAhana puurvaka Asan gandha axata dhuup diipAdi sakalArAdhanai svarchitam.h . nArAyaNa pratigR^ihNaatu nArAyaNo vai dadAti cha nArAyaNo taarakobhyaaM nArAyaNAya namo namaH . devasya tvaa savituh prasaveshvinorbhaahubhyaaM puushhNyo hastAbhyAM agneH tejasA suuryashcha varcha sendriyenA bhisinchAmi. balAya shriyey yasha senna dyAya shrii satyanaaraayaNasvaamine namaH . vAyanadAnaM pratigR^ihNaatu (pratigR^ihnnA vilAti prativachanam) \hrule 66 visarjana puujaa aaraadhitaanaaM devataanaaM punaH puujasma karishhye .. shrii satyanaaraayaNa svAmi devatAbhyo namaH .. puujaa.nte chhatraM samarpayaami . chaamaraM samarpayaami . nR^ityaM samarpayaami . giitaM samarpayaami . vaadyaM samarpayaami . aa.ndolik.h aarohaNaM samarpayaami . ashvaarohaNam.h samarpayaami . gajaarohaNaM samarpayaami . shrii satyanaaraayaNa svAmii devatAbhyo namaH . samasta raajopachaara devopachaara shaktyupachaara bhaktyupachaara puujaaM samarpayaami .. \hrule 67 aatma samarpaNa yasya smR^ityA cha naamnoktyaa tapaH puujaa kriyAdishu . nuunaM sampuurNatAM yAti sadyo vandey tam.h achyutam.h .. ma.ntrahiinaM kriyaahiinaM bhaktihiinaM janaardana . yatpuujitaM mayaadeva paripuurNaM tathaastu me .. anena mayA kratena shriirsatyanaaraayaNa devataa supriita suprasanna varadA bhavatu . madhye mantra tantra svara varNa nyunAtirikta lopa dosha prAyaschittArthaM achyuta ananta govi.nda naamatraya mahA mantra japaM karishhye .. OM achyutaaya namaH . OM ana.ntaaya namaH . OM govi.ndaaya namaH OM achyutaaya namaH . OM ana.ntaaya namaH . OM govi.ndaaya namaH OM achyutaaya namaH . OM ana.ntaaya namaH . OM govi.ndaaya namaH achyutaana.ntagovindebhyo namaH . kAyena vAchaa manasendriyairvaa buddhyAtmanA vA prakR^iteH svabhAvAt . karomi yadyat.h sakalaM parasmai rAmacha.ndreti samarpayaami .. namasmaromi . shrii satyanaaraayaNa svaamii devataa prasaadaM shirasaa gR^ihNaami .. \hrule 68 xamaapanaM aparAdha sahasrANi kriyante aharnishaM mayA . tAni sarvANi me deva xamasva purushhottama .. yAntu deva gaNa sarve puujAM AdAya partiviiM ishhTa kaamyaartha sidyarthaM punarAgamanAya cha .. ##(Shake the kalasha)## .. shrii kR^ishhNaarpaNamastu .. ## Text title : shrii satyanaaraayaNa puujaa Transliterated by : Guruji (achkumg3@batelco.com.bh) ITRANS Conversion by : Sowmya Ramkumar (ramkumar@batelco.com.bh) Proofread on June 15, 1997 by Sowmya Ramkumar (ramkumar@batelco.com.bh)