\engtitle{.. PRAATAH SANDHYAA TO BE PERFORMED Facing East ..}## \itxtitle{.. praataH sandhyaavandanam ..}##\endtitles ## आचमनं अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः ## Ingest "tiirtham" thrice, once for each "mantra" after uttering it, wash the palm with water, wipe the lips with the clean palm, wash the palm again ## keshava ##(thumb to touch right cheek)## naaraayaNa ##(thumb to touch left cheek)## maadhava ##(ring finger to touch right eye)## govinda ##(ring finger to touch left eye)## vishhNu ##(index finger to touch right side nose)## madhusuudana ##(index finger to touch left side nose)## trivikrama ##(little finger to touch right ear)## vaamana ##(little finger to touch left ear)## shriidhara ##(middle finger to touch right shoulder)## hR^ishhiikesha ##(middle finger to touch left shoulder)## padmanaabha ##(four fingers to touch navel)## daamodara ##(four fingers to touch head)## ## ============================================================================ ## प्राणायाम OM भूः OM भुवः OM सुवः OM महः OM जनः OM तपः o{\m+} सत्यम् OM तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् OM आपः ज्योतिरसः अमृतं brahma bhuur bhuvas suvarom ## ============================================================================ With the palms together in प्रणाम (णमस्ते) पोस्तुरे - ## शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ ## ============================================================================ ## सङ्कल्पः ## - With the palms together in the सङ्कल्प पोस्तुरे## ममोपात्त समस्त दुरित क्षय द्वारा श्री परमेश्वर प्रीत्यर्थं प्रातः सन्ध्याम् उपासिष्ये ##ओर् ##माध्यान्हिकं करिष्ये ##ओर् ## सायं सन्ध्यां उपासिष्ये ## ============================================================================## मन्त्र प्रोक्षणं OM आपोहिष्ठा मयो भुवः ##(प्रोक्षण of the Head)## taa na uurje dadhaatana ##(prokshaNa of the Head)## mahe raNaaya chakshase ##(prokshaNa of the Head)## yo वः शिवतमो रसः ##(प्रोक्षण of the Head)## tasya bhaajayateha naH ##(prokshaNa of the Head)## ushatiiriva maataraH ##(prokshaNa of the Head)## tasmaa araN^gamaama vaH ##(prokshaNa of the Head)## yasya kshayaaya jinvatha ##(prokshaNa of the big Toes)## aapo janayathaa cha naH ##(again prokshaNa of the Head)## OM bhuurbhuvassuvaH ##(sprinkle water on the head)## ## ============================================================================ ## ***mantraachamanam ##(##praashanam##)## suuryashchetyanuvaakasya agnir ऋषिः ##शिरसि स्पर्शन## गायत्री च्छन्दः ##नासाग्र स्पर्शन## सूर्यो देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्राशने विनियोगः*** ##(place "tiirtham" in the hollow of right palm and recite as follows)## OM | suuryashcha maa manyushcha manyupatayashcha मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किंच दुरितं मयि । इदमहं माममृतयोनौ । suurye jyotishhi juhomi svaahaa || ##(after the above mantra japa, ingest the "tiirtham" from the palm)## ****punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ##......... ......... ........... ....... ============================================================================## पुनर्मार्जनम् दधिक्राव्ण्ण इति मन्त्रस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## दधिक्रावा देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्रोक्षणे विनियोगः**** OM दधिक्राव्ण्णो अकारिषं ##प्रोक्षण of the Head## jishhNorashvasya vaajinaH ##prokshaNa of the Head## surabhi no mukhaakarat ##prokshaNa of the Head## pra Na aayuu{\m+}shhi taarishhat##prokshaNa of the Head## aapohishhThaa mayobhuvaH ##prokshaNa of the Head## taa na uurje dadhaatana ##prokshaNa of the Head## mahe raNaaya chakshase ##prokshaNa of the Head## योवः शिवतमो रसः ##प्रोक्षण of the Head## tasya bhaajayatehanaH ##prokshaNa of the Head## ushatiiriva maataraH ##prokshaNa of the Head## tasmaa araN^gamaama vaH ##prokshaNa of the Head## yasya kshayaaya jinvatha ##prokshaNa of the big Toes## aapo janayathaa chanaH ##again prokshaNa of the Head## OM भूर्भुवस्सुवः ##आत्म परिशिञ्चनम्## ##==================================================================## अर्घ्यप्रदानं *****पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, ##...... ....... ....... ......## सङ्कल्प श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या अर्घ्यप्रदानं करिष्ये अर्घ्यप्रदान मंत्रस्य विश्वामित्र ऋषिः ##शिरसि स्पर्शन## देवीगायत्रीच्छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा##***** ##नाभि स्पर्शन## अर्घ्यप्रदाने विनियोगः OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, भर्गोदेवस्य धीमहि, धियो योनः ##(First अर्घ्यं)## प्रचोदयात् OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, ........., ......... ##(Second अर्घ्यं)## OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं,, ........., ......... ##(ठिर्द् अर्घ्यं)## ##(Recite the mantra thrice and offer arghyam thrice, once after each recitation)## ##==================================================================## ******praayashchitta अर्घ्यं पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, ##...... ....... ....... ......## सङ्कल्प श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या कालातीत प्रायश्चित्तार्थं तुरीय अर्घ्यप्रदानं करिष्ये तुरीय अर्घ्यप्रदान मन्त्रस्य सान्दीपनी ऋषिः ## शिरसि स्पर्शन## देवीगायत्रीच्छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## तुरीय अर्घ्यप्रदाने विनियोगः OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, भर्गोदेवस्य दीमहि, धियो योनः प्रचोदयात् OM भूः, OM भुवः, OM सुवः, OM महः, OM जनः, OM तपः, o{ग्म्} सत्यं ##(invoke the above mantra and offer praayashchitta arghyam once)## OM भूर्भुवस्सुवः ##(आत्मपरिषिञ्चनं)## असावादित्योब्रह्मा ##(आत्म प्रदक्षिणं)## ##==================================================================## केशवादि तर्पणम् पुनराचमनम्****** अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः, ##......... ......... ........... .......## *******wheres the first half of the arghyam******* केशवं तर्पयामि, नारायणं तर्पयामि, माधवं तपयामि, गोविन्दं तर्पयामि, विष्णुं तर्पयामि, मधुसूदनं तर्पयामि, त्रिविक्रमं तर्पयामि, वामनं तर्पयामि, श्रीधरं तर्पयामि, हृषीकेशं तर्पयामि, पद्मनाभं तर्पयामि, दामोदरं tarpayaami ##(squatting in the aachamana mudra, invoke the above mantras, and offer one "tarpam" for each mantra, similar to arghyam)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ## ......... ......... ........... .......## ##==================================================================## जपविधिः OM आसनमन्त्रस्य पृथिव्यामेरु पृष्ठ ऋषिः ##शिरसि स्पर्शन## सुतलं छन्दः ##नासाग्र स्पर्शन## श्री कूर्मो देवता ##हृदय athavaa## ##naabhi sparshana## ##(Sit down in padmaasana with palms folded in aasane viniyogaH praNaama / namaste posture, after sanctifying the place by lightly sprinkling water)## पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरुचासनम् ॥ ##==================================================================## न्यासम् OM प्रणवस्य ऋषि ब्रह्मा ##शिरसि स्पर्शन## देवी गायत्री छन्दः ##नासाग्र स्पर्शन## परमात्मा देवता ##हृदय अथवा## ##नाभि स्पर्शन## OM भूरादि सप्त व्याहृतीनां अत्रि, भृगु, कुत्स, वसिष्ठ ##शिरसि स्पर्शन## गौतम, काश्यप, आङ्गिरस ऋषयः गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्ति, तृष्टुप्, ##नासाग्र जगत्यः, छन्दा{ग्म्}सि स्पर्शन## अग्नि, वायु, अर्क, वागीश, वरुण, इन्द्र, ##हृदय अथवा## विश्वेदेवाः, देवताः ##नाभि स्पर्शन## सावित्र्या ऋषिः विश्वामित्रः ##शिरसि स्पर्शन## देवीगायत्री छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री शिरसो ब्रह्म ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## परमात्मा देवता ##हृदय अथवा## ##नाभि स्पर्शन## सर्वेषां प्राणायामे विनियोगः ##(perform aatma aavaahanam and fold the palms again in प्रणाम । नमस्ते पोस्तुरे)## मुक्ताविद्रुम, हेमनील, धवळच्छायैः, मुखैस्त्रीक्षणैः युक्तामिन्दुकला निबद्धमकुटां, तत्वार्थ वर्णात्मिकां । गायत्रीं वरदाभयां, कुशकशं, शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं bhaje ॥ ##(meditate on the form of gaayatrii devi)## omaapo jyotiraso.amR^itaM brahma bhuurbhuvassuvarom ##(while chanting the above mantra, perform aatma parishuddhi with the two palms by gently touching from head to toe)## अर्कमण्डल मध्यस्थं सूर्यकोटिसमप्रभम् । ब्रह्मादि सेव्य पादाब्जं नौमिब्रह्म रमासखम् ॥ ##(meditate on gaayatrii devi in the form of light which is 10 million times brighter than the Sun - ##suurya कोटि समप्रभम्##)## त्रिः प्राणानायम्य OM भूः, OM भुवः, OM सुवः, OM महः,##....... ....... ......## OM भूः, OM भुवः, OM सुवः, OM महः,##....... ....... ......## OM भूः, OM भुवः, OM सुवः, OM महः,##....... ....... ......## ##(perform प्राणायामम् thrice and hold the palms in सङ्कल्प पोस्तुरे)## श्री भगवदाज्ञया, श्रीमन्नारायण प्रीत्यर्थं, प्रातः सन्ध्या अष्टोत्तर शत संख्यया ##(108)## ##(or alternately)## अष्टाविंशति संख्यया ##(28)## गात्री महामन्त्रजपं करिष्ये॥ ##==================================================================## गायत्री आवाहनम् आयातु इत्यनुवाकस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## गायत्री देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री आवाहने विनियोगः ##(hold the palms together in प्रणाम/नमस्ते पोस्तुरे)## आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् । गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्वनः । ओजोसि सहोसि, बलमसि भ्राजोसि, देवानां धाम नामासि, विश्वमसि विश्वायुः, सर्वमसि सर्वायुः अभिभूरों गायत्रीं आवाहयामि ##( आत्म आवाहनम्)## सावित्रीं आवाहयामि ##( आत्म आवाहनम्)## सरस्वतीं आवाहयामि ##( आत्म आवाहनम्)## प्रातर्ध्यायामि गायत्रीं रविमण्डल मध्यगाम् । ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् । अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ॥ सावित्र्या ऋषिः विश्वामित्रः ##शिरसि स्पर्शन## देवीगायत्री छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय athavaa## ##naabhi sparshana## ##(hold the palms together in प्रणाम/नमस्ते पोस्तुरे)## योदेवो सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यमुपास्महे ॥ आदित्यमण्डलेध्यायेत् परमात्मानमव्ययम् । विष्णुं चतुर्भुजं रत्नकुन्डलैर्मण्डिताङ्गनम् ॥ सर्वरत्न समायुक्त सर्वाभरण भूषिताम् । एवं ध्यात्वा जपेन्नित्यं मन्त्रमष्टोत्तरं शतम् ॥ ##==================================================================## गायत्री जपः OM । भूर्भुवस्सुवः । तत्सवितुर्वरेणियं । भर्गोदेवस्य धीमहि । धियो योनः प्रचोदयात् ॥ OM । भूर्भुवस्सुवः । ........ ........ ........ ........ ........ ##(Recite gaayatrii japa 108 times or at least 28 times)## ##==================================================================## gaayatrii upasthaanam पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... सङ्कल्पः श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं प्रातः सन्ध्या गायत्री उपस्थानं करिष्ये उत्तम इत्यनुवाकस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## गायत्री देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री उद्वासने विनियोगः ##(Perform the udvaasana mudra with the palms, stand up, and hold the palms in प्रणाम/नमस्ते पोस्तुरे)## उत्तमे शिखरे देवी भूम्यां पर्वत मूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथा सुखम् ॥ OM । मित्रस्य चर्षणीधृतः श्रवोदेवस्य सानसिम् । सत्यं चित्र श्रवस्तमम् ॥ मित्रोजनान् यातयति प्रजानन् मित्रोदाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥ प्रसमित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम{ग्म्}हो अश्नोत्यन्तितो न दूरात् ॥ ##==================================================================## सन्ध्यादि देवता वन्दनम् OM सन्ध्यायै नमः ##Facing East## OM सावित्र्यै नमः ##Facing South## OM गायत्र्यै नमः ##Facing West## OM सरस्वत्यै नमः ##Facing North## OM sarvaabhyo devataabhyo namo नमः ##Facing East## OM कामोकार्षीत् मन्युरकार्षीत् नमो नमः ##Facing East## अभिवादनं ##(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)## abhivaadaye ##(.........)## ##(..........)## ##(.........)## ....... ##(.........)## ऋषेय प्रवरान्वित ##(...........)## गोत्रः ##(...........)## सूत्रः ##(..............)## शाखाध्यायी श्री ##(..............)## शर्मानामाहं अस्मिभोः॥ ##==================================================================## दिक् वन्दनम् OM प्राच्यै दिशे नमः ##Facing East## OM दक्षिणायै दिशे नमः ##Facing South## OM प्रतीच्यै दिशे नमः ##Facing West## OM उदीच्यै दिशे नमः ##Facing North## OM uurdhvaaya namaH ##Facing East##, show the folded palms upwards OM adharaaya namaH ##Facing East##, show the folded palms to the ground OM antarikshaaya namaH ##Facing East##, show the folded palms upwards OM bhuumyai namaH ##Facing East##, show the folded palms to the ground OM vishhNave namaH ##Facing East##, show the folded palms straight dhyeyassadaa सवितृमण्डल मध्यवर्ती नारायणः सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्दलवान् किरीटी हारी हिरण्यय वपुः धृत शङ्ख चक्रः ॥ शङ्ख चक्र गदा पाणे द्वारका निलयाच्युत । गोविन्द पुण्दरीकाक्ष रक्ष मां शरणागतम् ॥ नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय श्री गोविन्दाय नमो नमः ॥ प्रणम्य ##(साष्टाङ्ग प्रणाम)##, abhivaadayet ##(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)## abhivaadaye ##(.........)## ##(..........)## ##(.........)## ....... ##(.........)## ऋषेय प्रवरान्वित ##(...........)## गोत्रः ##(...........)## सूत्रः ##(..............)## शाखाध्यायी श्री ##(..............)## शर्मानामाहं अस्मिभोः॥ श्री कृष्णायनमः, श्री कृष्णायनमः, श्री कृष्णायनमः, ........ .......... ........ ##(perform the japa by reciting 10 times)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## सात्विक त्यागः OM भगवानेव प्रातः सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारितवान् श्रीरङ्ग मङ्गळनिधिं करुणानिवासम् श्रीवेङ्कटाद्रि शिखरालय कालमेघम् । श्रीहस्तिशैल शिखरोज्वल पारिजातम् श्रीशं नमामि शिरसा यदुशैल दीपम् ॥ कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥ सर्वं श्रीकृष्णार्पणमस्तु * * * * * [इम्ग्] ---------------------------------------------------------------------- माध्याह्निकम् MAADHYAAHNIKAM TO BE PERFORMED ##Facing East## आचमनम् अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## प्राणायामः OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... ##==================================================================## With the palms together in प्रणाम ##(णमस्ते)## पोस्तुरे - अस्मद् गुरुभ्यो नमः । अस्मत्परम गुरुभ्यो नमः । अस्मत्सर्व गुरुभ्यो नमः । श्रीमते श्री आदिवण् शठकोप यतीन्द्र महा देशिकाय नमः । यस्याभवद्भक्त जनार्तिहन्तुः पितृत्वमन्येष्वविचार्य तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥ श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥ श्रीमन्नभीष्ठ वरद । त्वामस्मि शरणं गतः ॥ स्वशेष भूतेन मया स्वीयैः सर्व परिच्छदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ यस्य द्विरद वक्त्राद्याः पारिषद्याः परःशतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ ##==================================================================## सङ्कल्पः - With the palms together in the सङ्कल्प पोस्तुरे श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं maadhyaahnika sandhyaamupaasishhye saatvikatyaaga - With the palms together in प्रणाम ##(णमस्ते)## पोस्तुरे OM भगवानेव माध्याह्निक सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारयति ##==================================================================## मन्त्र प्रोक्षणं आपोहिष्ठेति मन्त्रस्य सिन्धुद्वीप ऋषिः ##शिरसि स्पर्शन## देवी गायत्री छन्दः ##नासाग्र स्पर्शन## आपो देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्रोक्षणे विनियोगः OM आपोहिष्ठा मयोभुवः ##प्रोक्षण of the Head## taa na uurje dadhaatana ##prokshaNa of the Head## mahe raNaaya chakshase ##prokshaNa of the Head## योवः शिवतमो रसः ##प्रोक्षण of the Head## tasya bhaajayatehanaH ##prokshaNa of the Head## ushatiiriva maataraH ##prokshaNa of the Head## tasmaa araN^gamaama vaH ##prokshaNa of the Head## yasya kshayaaya jinvatha prokshaNa of the big Toes aapo janayathaa chanaH again##prokshaNa of the Head## OM भूर्भुवस्सुवः आत्म परिशिञ्चनम् ##==================================================================## मन्त्राचमनम् ##(प्राशनम्)## आपः पुनन्तु इत्यनुवाकस्य आप ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## ब्रह्मणस्पतिर्देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्राशने विनियोगः ##(place "tiirtham" in the hollow of right palm and recite as follows)## OM | आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ॥ यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापोऽसतां cha pratigraha{gm}svaahaa|| ##(after the above mantra japa, ingest the "tiirtham" from the palm)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## पुनर्मार्जनम् दधिक्राव्ण्ण इति मन्त्रस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## दधिक्रावा देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्रोक्षणे विनियोगः OM दधिक्राव्ण्णो अकारिषं ##प्रोक्षण of the Head## jishhNorashvasya vaajinaH ##prokshaNa of the Head## surabhi no mukhaakarat ##prokshaNa of the Head## pra Na aayuu{\m+}shhi taarishhat##prokshaNa of the Head## aapohishhThaa mayobhuvaH ##prokshaNa of the Head## taa na uurje dadhaatana ##prokshaNa of the Head## mahe raNaaya chakshase ##prokshaNa of the Head## योवः शिवतमो रसः ##प्रोक्षण of the Head## tasya bhaajayatehanaH ##prokshaNa of the Head## ushatiiriva maataraH ##prokshaNa of the Head## tasmaa araN^gamaama vaH ##prokshaNa of the Head## yasya kshayaaya jinvatha ##prokshaNa of the big Toes## aapo janayathaa chanaH ##again prokshaNa of the Head## OM भूर्भुवस्सुवः ## आत्म परिशिञ्चनम्## ##==================================================================## अर्घ्यप्रदानं पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, ...... ....... ....... ...... सङ्कल्प श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं माध्याह्निक सन्ध्या अर्घ्यप्रदानं करिष्ये अर्घ्यप्रदान मंत्रस्य विश्वामित्र ऋषिः ##शिरसि स्पर्शन## देवीगायत्रीच्छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## अर्घ्यप्रदाने विनियोगः OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, भर्गोदेवस्य धीमहि, धियो योनः prachodayaat ##(Recite the mantra once and offer ONE arghyam)## ##(praayashchitta arghyam is NOT offered during माध्याह्निकं)## OM भूर्भुवस्सुवः ##(आत्मपरिषिञ्चनं)## असावादित्योब्रह्मा ##(आत्म प्रदक्षिणं)## ##==================================================================## केशवादि तर्पणम् पुनराचमनम् अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... केशवं तर्पयामि, नारायणं तर्पयामि, माधवं तपयामि, गोविन्दं तर्पयामि, विष्णुं तर्पयामि, मधुसूदनं तर्पयामि, त्रिविक्रमं तर्पयामि, वामनं तर्पयामि, श्रीधरं तर्पयामि, हृषीकेशं तर्पयामि, पद्मनाभं तर्पयामि, दामोदरं tarpayaami ##(squatting in the aachamana mudra, invoke the above mantras, and offer one "tarpam" for each mantra, similar to arghyam)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## जपविधिः OM आसनमन्त्रस्य पृथिव्यामेरु पृष्ठ ऋषिः ##शिरसि स्पर्शन## सुतलं छन्दः ##नासाग्र स्पर्शन## श्री कूर्मो देवता ##हृदय athavaa## ##naabhi sparshana## ##(Sit down in padmaasana with palms folded in aasane viniyogaH praNaama/namaste posture, after sanctifying the place by lightly sprinkling water)## पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरुचासनम् ॥ ##==================================================================## न्यासम् OM प्रणवस्य ऋषि ब्रह्मा ##शिरसि स्पर्शन## देवी गायत्री छन्दः ##नासाग्र स्पर्शन## परमात्मा देवता ##हृदय अथवा## ##नाभि स्पर्शन## OM भूरादि सप्त व्याहृतीनां अत्रि, भृगु, कुत्स, वसिष्ठ ##शिरसि स्पर्शन## गौतम, काश्यप, आङ्गिरस ऋषयः गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्ति, तृष्टुप्, ##नासाग्र जगत्यः, छन्दा{ग्म्}सि स्पर्शन## अग्नि, वायु, अर्क, वागीश, वरुण, इन्द्र, ##हृदय अथवा## विश्वेदेवाः, देवताः ##नाभि स्पर्शन## सावित्र्या ऋषिः विश्वामित्रः ##शिरसि स्पर्शन## देवीगायत्री छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री शिरसो ब्रह्म ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## परमात्मा देवता ##हृदय अथवा## ##नाभि स्पर्शन## सर्वेषां प्राणायामे विनियोगः ##(perform aatma aavaahanam and fold the palms again in प्रणाम/नमस्ते पोस्तुरे)## मुक्ताविद्रुम, हेमनील, धवळच्छायैः, मुखैस्त्रीक्षणैः युक्तामिन्दुकला निबद्धमकुटां, तत्वार्थ वर्णात्मिकां । गायत्रीं वरदाभयां, कुशकशं, शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं bhaje ॥ ##(meditate on the form of gaayatrii devi)## omaapo jyotiraso.amR^itaM brahma bhuurbhuvassuvarom ##(while chanting the above mantra, perform aatma parishuddhi with the two palms by gently touching from head to toe)## अर्कमण्डल मध्यस्थं सूर्यकोटिसमप्रभम् । ब्रह्मादि सेव्य पादाब्जं नौमिब्रह्म रमासखम् ॥ ##(meditate on gaayatrii devi in the form of light which is 10 million times brighter than the Sun - suurya कोटि समप्रभम्)## त्रिः प्राणानायम्य OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... ##(perform प्राणायामम् thrice and hold the palms in सङ्कल्प पोस्तुरे)## श्री भगवदाज्ञया, श्रीमन्नारायण प्रीत्यर्थं, माध्याह्निक सन्ध्या अष्टोत्तर शत संख्यया ##(108)## ##(or alternately)## अष्टाविंशति संख्यया ##(28)## गात्री महामन्त्रजपं करिष्ये॥ ##==================================================================## गायत्री आवाहनम् आयातु इत्यनुवाकस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## गायत्री देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री आवाहने विनियोगः ##(hold the palms together in प्रणाम/नमस्ते पोस्तुरे)## आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् । गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्वनः । ओजोसि सहोसि, बलमसि भ्राजोसि, देवानां धाम नामासि, विश्वमसि विश्वायुः, सर्वमसि सर्वायुः अभिभूरों गायत्रीं आवाहयामि ##( आत्म आवाहनम्)## सावित्रीं आवाहयामि ##( आत्म आवाहनम्)## सरस्वतीं आवाहयामि ##( आत्म आवाहनम्)## मध्यन्दिने तु सावित्रीं रविमण्डलमध्यगाम् । यजुर्वेदं व्याहरन्तीं श्वेतां शूलकरां शिवाम् । युवतीं रुद्रदेवत्यां ध्यायामि वृषवाहनाम् ॥ सावित्र्या ऋषिः विश्वामित्रः ##शिरसि स्पर्शन## देवीगायत्री छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय athavaa## ##naabhi sparshana## ##(hold the palms together in प्रणाम/नमस्ते पोस्तुरे)## योदेवो सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यमुपास्महे ॥ आदित्यमण्डलेध्यायेत् परमात्मानमव्ययम् । विष्णुं चतुर्भुजं रत्नकुन्डलैर्मण्डिताङ्गनम् ॥ सर्वरत्न समायुक्त सर्वाभरण भूषिताम् । एवं ध्यात्वा जपेन्नित्यं मन्त्रमष्टोत्तरं शतम् ॥ ##==================================================================## गायत्री जपः OM । भूर्भुवस्सुवः । तत्सवितुर्वरेणियं । भर्गोदेवस्य धीमहि । धियो योनः प्रचोदयात् ॥ OM । भूर्भुवस्सुवः । ##........ ........ ........ ........ ........## ##(Recite gaayatrii japa 108 times or at least 28 times)## ##==================================================================## gaayatrii upasthaanam पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... सङ्कल्पः श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं माध्याह्निक सन्ध्या गायत्री उपस्थानं करिष्ये उत्तम इत्यनुवाकस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## गायत्री देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री उद्वासने विनियोगः ##(Perform the udvaasana mudra with the palms, stand up, and hold the palms in प्रणाम/नमस्ते पोस्तुरे)## उत्तमे शिखरे देवी भूम्यां पर्वत मूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथा सुखम् ॥ OM । आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन् ॥ उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रासूर्यमगन्म ज्योतिरुत्तमम् ॥ उदुत्यं जातवेदसं । देवं वहन्ति केतवः ॥ दृशे विश्वाय सूर्यं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्रेः । आप्राद्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥ सूर्य दर्शनम् पश्येम शरदश्शतं । जीवेम शरदश्शतं । नन्दाम शरदश्शतं । मोदाम शरदश्शतं । भवाम शरदश्शतं । शृणवाम शरदश्शतं । प्रब्रवाम शरदश्शतं । अजीतास्स्याम शरदश्शतं । ज्योक्च सूर्यं दृशे ॥ ##(Hold the palms in प्रणाम/नमस्ते पोस्तुरे)## य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्स मा वृषभो रोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥ ##==================================================================## सन्ध्यादि देवता वन्दनम् OM सन्ध्यायै नमः ##Facing East## OM सावित्र्यै नमः ##Facing South## OM गायत्र्यै नमः ##Facing West## OM सरस्वत्यै नमः ##Facing North## OM sarvaabhyo devataabhyo namo नमः ##Facing East## OM कामोकार्षीत् मन्युरकार्षीत् नमो नमः ##Facing East## अभिवादनं ##(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)## abhivaadaye ##(.........)## ##(..........)## ##(.........)## ....... ##(.........)## ऋषेय प्रवरान्वित ##(...........)## गोत्रः ##(...........)## सूत्रः ##(..............)## शाखाध्यायी श्री ##(..............)## शर्मानामाहं अस्मिभोः॥ ##==================================================================## दिक् वन्दनम् OM प्राच्यै दिशे नमः ##Facing East## OM दक्षिणायै दिशे नमः ##Facing South## OM प्रतीच्यै दिशे नमः ##Facing West## OM उदीच्यै दिशे नमः ##Facing North## OM uurdhvaaya namaH ##Facing East##, show the folded palms upwards OM adharaaya namaH ##Facing East##, show the folded palms to the ground OM antarikshaaya namaH ##Facing East##, show the folded palms upwards OM bhuumyai namaH ##Facing East##, show the folded palms to the ground OM vishhNave namaH ##Facing East##, show the folded palms straight dhyeyassadaa सवितृमण्डल मध्यवर्ती नारायणः सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्दलवान् किरीटी हारी हिरण्यय वपुः धृत शङ्ख चक्रः ॥ शङ्ख चक्र गदा पाणे द्वारका निलयाच्युत । गोविन्द पुण्दरीकाक्ष रक्ष मां शरणागतम् ॥ नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय श्री गोविन्दाय नमो नमः ॥ प्रणम्य ##(साष्टाङ्ग प्रणाम)##, abhivaadayet ##(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)## abhivaadaye ##(.........)## ##(..........)## ##(.........)## ....... ##(.........)## ऋषेय प्रवरान्वित ##(...........)## गोत्रः ##(...........)## सूत्रः ##(..............)## शाखाध्यायी श्री ##(..............)## शर्मानामाहं अस्मिभोः॥ श्री कृष्णायनमः, श्री कृष्णायनमः, श्री कृष्णायनमः, ........ .......... ........ ##(perform the japa by reciting 10 times)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## सात्विक त्यागः OM भगवानेव माध्याह्निक सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारितवान् श्रीरङ्ग मङ्गळनिधिं करुणानिवासम् श्रीवेङ्कटाद्रि शिखरालय कालमेघम् । श्रीहस्तिशैल शिखरोज्वल पारिजातम् श्रीशं नमामि शिरसा यदुशैल दीपम् ॥ कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥ सर्वं श्रीकृष्णार्पणमस्तु सायं सन्ध्यावन्दनम् SAAYAM SANDHYAA TO BE PERFORMED ##Facing West## आचमनम् अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## प्राणायामः OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... ##==================================================================## With the palms together in प्रणाम ##(णमस्ते)## पोस्तुरे - अस्मद् गुरुभ्यो नमः । अस्मत्परम गुरुभ्यो नमः । अस्मत्सर्व गुरुभ्यो नमः । श्रीमते श्री आदिवण् शठकोप यतीन्द्र महा देशिकाय नमः । यस्याभवद्भक्त जनार्तिहन्तुः पितृत्वमन्येष्वविचार्य तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥ श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥ श्रीमन्नभीष्ठ वरद । त्वामस्मि शरणं गतः ॥ स्वशेष भूतेन मया स्वीयैः सर्व परिच्छदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ यस्य द्विरद वक्त्राद्याः पारिषद्याः परःशतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ ##==================================================================## सङ्कल्पः - With the palms together in the सङ्कल्प पोस्तुरे श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं सायं sandhyaamupaasishhye saatvikatyaaga - With the palms together in प्रणाम ##(णमस्ते)## पोस्तुरे OM भगवानेव सायं सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारयति ##==================================================================## मन्त्र प्रोक्षणं आपोहिष्ठेति मन्त्रस्य सिन्धुद्वीप ऋषिः ##शिरसि स्पर्शन## देवी गायत्री छन्दः ##नासाग्र स्पर्शन## आपो देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्रोक्षणे विनियोगः OM आपोहिष्ठा मयोभुवः ##प्रोक्षण of the Head## taa na uurje dadhaatana ##prokshaNa of the Head## mahe raNaaya chakshase ##prokshaNa of the Head## योवः शिवतमो रसः ##प्रोक्षण of the Head## tasya bhaajayatehanaH ##prokshaNa of the Head## ushatiiriva maataraH ##prokshaNa of the Head## tasmaa araN^gamaama vaH ##prokshaNa of the Head## yasya kshayaaya jinvatha prokshaNa of the big Toes aapo janayathaa chanaH again##prokshaNa of the Head## OM भूर्भुवस्सुवः आत्म परिशिञ्चनम् ##==================================================================## मन्त्राचमनम् ##(प्राशनम्)## अग्निश्चेत्यनुवाकस्य सूर्य ऋषिः ##शिरसि स्पर्शन## गायत्रीछन्दः ##नासाग्र स्पर्शन## अग्निर्देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्राशने विनियोगः ##(place "tiirtham" in the hollow of right palm and recite as follows)## OM | agnishcha maa manyushcha manyupatayashcha मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु । यत्किंच दुरितं मयि । इदमहं माममृतयोनौ । satye jyotishhi juhomi svaahaa || ##(after the above mantra japa, ingest the "tiirtham" from the palm)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## पुनर्मार्जनम् दधिक्राव्ण्ण इति मन्त्रस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## दधिक्रावा देवता ##हृदय अथवा## ##नाभि स्पर्शन## अपां प्रोक्षणे विनियोगः OM दधिक्राव्ण्णो अकारिषं ##प्रोक्षण of the Head## jishhNorashvasya vaajinaH ##prokshaNa of the Head## surabhi no mukhaakarat ##prokshaNa of the Head## pra Na aayuu{\m+}shhi taarishhat##prokshaNa of the Head## aapohishhThaa mayobhuvaH ##prokshaNa of the Head## taa na uurje dadhaatana ##prokshaNa of the Head## mahe raNaaya chakshase ##prokshaNa of the Head## योवः शिवतमो रसः ##प्रोक्षण of the Head## tasya bhaajayatehanaH ##prokshaNa of the Head## ushatiiriva maataraH ##prokshaNa of the Head## tasmaa araN^gamaama vaH ##prokshaNa of the Head## yasya kshayaaya jinvatha prokshaNa of the big Toes aapo janayathaa chanaH again##prokshaNa of the Head## OM भूर्भुवस्सुवः आत्म परिशिञ्चनम् ##==================================================================## अर्घ्यप्रदानं पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, ...... ....... ....... ...... सङ्कल्प श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं सायं सन्ध्या अर्घ्यप्रदानं करिष्ये अर्घ्यप्रदान मंत्रस्य विश्वामित्र ऋषिः ##शिरसि स्पर्शन## देवीगायत्रीच्छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## अर्घ्यप्रदाने विनियोगः OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, भर्गोदेवस्य धीमहि, धियो योनः ##(First अर्घ्यं)## प्रचोदयात् OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, ........., ......... ##(Second अर्घ्यं)## OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं,, ........., ......... ##(ठिर्द् अर्घ्यं)## ##(Recite the mantra thrice and offer arghyam thrice, once after each recitation)## ##==================================================================## praayashchitta अर्घ्यं पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, ...... ....... ....... ...... सङ्कल्प श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं सायं सन्ध्या कालातीत प्रायश्चित्तार्थं तुरीय अर्घ्यप्रदानं करिष्ये तुरीय अर्घ्यप्रदान मन्त्रस्य सान्दीपनी ऋषिः ##शिरसि स्पर्शन## देवीगायत्रीच्छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## तुरीय अर्घ्यप्रदाने विनियोगः OM, भूर्भुवस्सुवः, तत्सवितुर्वरेण्यं, भर्गोदेवस्य दीमहि, धियो योनः प्रचोदयात् OM भूः, OM भुवः, OM सुवः, OM महः, OM जनः, OM तपः, o{ग्म्} सत्यं ##(invoke the above mantra and offer praayashchitta arghyam once)## OM भूर्भुवस्सुवः ##(आत्मपरिषिञ्चनं)## असावादित्योब्रह्मा ##(आत्म प्रदक्षिणं)## ##==================================================================## केशवादि तर्पणम् पुनराचमनम् अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... केशवं तर्पयामि, नारायणं तर्पयामि, माधवं तपयामि, गोविन्दं तर्पयामि, विष्णुं तर्पयामि, मधुसूदनं तर्पयामि, त्रिविक्रमं तर्पयामि, वामनं तर्पयामि, श्रीधरं तर्पयामि, हृषीकेशं तर्पयामि, पद्मनाभं तर्पयामि, दामोदरं tarpayaami ##(squatting in the aachamana mudra, invoke the above mantras, and offer one "tarpam" for each mantra, similar to arghyam)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## जपविधिः OM आसनमन्त्रस्य पृथिव्यामेरु पृष्ठ ऋषिः ##शिरसि स्पर्शन## सुतलं छन्दः ##नासाग्र स्पर्शन## श्री कूर्मो देवता ##हृदय athavaa## ##naabhi sparshana## ##(Sit down in padmaasana with palms folded in aasane viniyogaH praNaama/namaste posture, after sanctifying the place by lightly sprinkling water)## पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरुचासनम् ॥ ##==================================================================## न्यासम् OM प्रणवस्य ऋषि ब्रह्मा ##शिरसि स्पर्शन## देवी गायत्री छन्दः ##नासाग्र स्पर्शन## परमात्मा देवता ##हृदय अथवा## ##नाभि स्पर्शन## OM भूरादि सप्त व्याहृतीनां अत्रि, भृगु, कुत्स, वसिष्ठ ##शिरसि स्पर्शन## गौतम, काश्यप, आङ्गिरस ऋषयः गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्ति, तृष्टुप्, ##नासाग्र जगत्यः, छन्दा{ग्म्}सि स्पर्शन## अग्नि, वायु, अर्क, वागीश, वरुण, इन्द्र, ##हृदय अथवा## विश्वेदेवाः, देवताः ##नाभि स्पर्शन## सावित्र्या ऋषिः विश्वामित्रः ##शिरसि स्पर्शन## देवीगायत्री छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री शिरसो ब्रह्म ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## परमात्मा देवता ##हृदय अथवा## ##नाभि स्पर्शन## सर्वेषां प्राणायामे विनियोगः ##(perform aatma aavaahanam and fold the palms again in प्रणाम/नमस्ते पोस्तुरे)## मुक्ताविद्रुम, हेमनील, धवळच्छायैः, मुखैस्त्रीक्षणैः युक्तामिन्दुकला निबद्धमकुटां, तत्वार्थ वर्णात्मिकां । गायत्रीं वरदाभयां, कुशकशं, शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं bhaje ॥ ##(meditate on the form of gaayatrii devi)## omaapo jyotiraso.amR^itaM brahma bhuurbhuvassuvarom ##(while chanting the above mantra, perform aatma parishuddhi with the two palms by gently touching from head to toe)## अर्कमण्डल मध्यस्थं सूर्यकोटिसमप्रभम् । ब्रह्मादि सेव्य पादाब्जं नौमिब्रह्म रमासखम् ॥ ##(meditate on gaayatrii devi in the form of light which is 10 million times brighter than the Sun - suurya कोटि समप्रभम्)## त्रिः प्राणानायम्य OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... ##(perform प्राणायामम् thrice and hold the palms in सङ्कल्प पोस्तुरे)## श्री भगवदाज्ञया, श्रीमन्नारायण प्रीत्यर्थं, सायं सन्ध्या अष्टोत्तर शत संख्यया ##(108)## ##(or alternately)## अष्टाविंशति संख्यया ##(28)## गात्री महामन्त्रजपं करिष्ये॥ ##==================================================================## गायत्री आवाहनम् आयातु इत्यनुवाकस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## गायत्री देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री आवाहने विनियोगः ##(hold the palms together in प्रणाम/नमस्ते पोस्तुरे)## आयातु वरदा देवी अक्षरं ब्रह्म सम्मितम् । गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्वनः । ओजोसि सहोसि, बलमसि भ्राजोसि, देवानां धाम नामासि, विश्वमसि विश्वायुः, सर्वमसि सर्वायुः अभिभूरों गायत्रीं आवाहयामि ##( आत्म आवाहनम्)## सावित्रीं आवाहयामि ##( आत्म आवाहनम्)## सरस्वतीं आवाहयामि ##( आत्म आवाहनम्)## सायं सरस्वतीं श्यामां रविमण्डलमध्यगाम् । सामवेदं व्याहरन्तीं चक्रायुधधरां शुभाम् ॥ ध्यायामि विष्णुदैवत्यां वृद्धां गरुडवाहनाम् ॥ सावित्र्या ऋषिः विश्वामित्रः ##शिरसि स्पर्शन## देवीगायत्री छन्दः ##नासाग्र स्पर्शन## सविता देवता ##हृदय athavaa## ##naabhi sparshana## ##(hold the palms together in प्रणाम/नमस्ते पोस्तुरे)## योदेवो सवितास्माकं धियो धर्मादि गोचराः । प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यमुपास्महे ॥ आदित्यमण्डलेध्यायेत् परमात्मानमव्ययम् । विष्णुं चतुर्भुजं रत्नकुन्डलैर्मण्डिताङ्गनम् ॥ सर्वरत्न समायुक्त सर्वाभरण भूषिताम् । एवं ध्यात्वा जपेन्नित्यं मन्त्रमष्टोत्तरं शतम् ॥ ##==================================================================## गायत्री जपः OM । भूर्भुवस्सुवः । तत्सवितुर्वरेणियं । भर्गोदेवस्य धीमहि । धियो योनः प्रचोदयात् ॥ OM । भूर्भुवस्सुवः । ........ ........ ........ ........ ........ ##(Recite gaayatrii japa 108 times or at least 28 times)## ##==================================================================## gaayatrii upasthaanam पुनः प्राणायामः OM भूः, OM भुवः, OM सुवः, OM महः, ....... ....... ...... सङ्कल्पः श्री भगवदाज्ञया श्रीमन्नारायण प्रीत्यर्थं सायं सन्ध्या गायत्री उपस्थानं करिष्ये उत्तम इत्यनुवाकस्य वामदेव ऋषिः ##शिरसि स्पर्शन## अनुष्टुप् छन्दः ##नासाग्र स्पर्शन## गायत्री देवता ##हृदय अथवा## ##नाभि स्पर्शन## गायत्री उद्वासने विनियोगः ##(Perform the udvaasana mudra with the palms, stand up, and hold the palms in प्रणाम/नमस्ते पोस्तुरे)## उत्तमे शिखरे देवी भूम्यां पर्वत मूर्धनि । ब्राह्मणेभ्यो ह्यनुज्ञानं गच्छदेवि यथा सुखम् ॥ OM । इमं मेवरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुश{ग्म्}स मा न आयुः प्रमोषीः । यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यवि द्यवि ॥ यत्किंचेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देवरीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वाघा सत्यमुत यन्न विद्म । सर्वाता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥ ##==================================================================## सन्ध्यादि देवता वन्दनम् OM सन्ध्यायै नमः ##Facing West## OM सावित्र्यै नमः ##Facing North## OM gaayatryai नमः ##Facing East## OM सरस्वत्यै नमः ##Facing South## OM सर्वाभ्यो देवताभ्यो नमो नमः ##Facing West## OM कामोकार्षीत् मन्युरकार्षीत् नमो नमः ##Facing West## अभिवादनं ##(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)## abhivaadaye ##(.........)## ##(..........)## ##(.........)## ##(.........)## ऋषेय प्रवरान्वित ##(...........)## गोत्रः ##(...........)## सूत्रः ##(..............)## शाखाध्यायी श्री ##(..............)## शर्मानामाहं अस्मिभोः॥ ##==================================================================## दिक् वन्दनम् OM प्रतीच्यै दिशे नमः ##Facing West## OM उदीच्यै दिशे नमः ##Facing North## OM praachyai dishe नमः ##Facing East## OM दक्षिणायै दिशे नमः ##Facing South## OM ऊर्ध्वाय नमः ##Facing West, show the folded palms upwards## OM adharaaya namaH ##Facing West, show the folded palms to the ground## OM antarikshaaya namaH ##Facing West, show the folded palms upwards## OM bhuumyai namaH ##Facing West, show the folded palms to the ground## OM vishhNave namaH ##Facing West, show the folded palms straight## dhyeyassadaa सवितृमण्डल मध्यवर्ती नारायणः सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्दलवान् किरीटी हारी हिरण्यय वपुः धृत शङ्ख चक्रः ॥ शङ्ख चक्र गदा पाणे द्वारका निलयाच्युत । गोविन्द पुण्दरीकाक्ष रक्ष मां शरणागतम् ॥ नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय श्री गोविन्दाय नमो नमः ॥ प्रणम्य ##(साष्टाङ्ग प्रणाम)##, abhivaadayet ##(Fill in the appropriate R^ishhi pravaram and other details in the blanks below.)## abhivaadaye ##(.........)## ##(..........)## ##(.........)## ....... ##(.........)## ऋषेय प्रवरान्वित ##(...........)## गोत्रः ##(...........)## सूत्रः ##(..............)## शाखाध्यायी श्री ##(..............)## शर्मानामाहं अस्मिभोः॥ श्री कृष्णायनमः, श्री कृष्णायनमः, श्री कृष्णायनमः, ........ .......... ........ ##(perform the japa by reciting 10 times)## punaraachamanam achyutaaya नमः, अनन्ताय नमः, गोविन्दाय नमः, ......... ......... ........... ....... ##==================================================================## सात्विक त्यागः OM भगवानेव सायं सन्ध्यावन्दनाख्यं कर्म भगवान् स्वस्मै स्वप्रीतये स्वयमेव कारितवान् श्रीरङ्ग मङ्गळनिधिं करुणानिवासम् श्रीवेङ्कटाद्रि शिखरालय कालमेघम् । श्रीहस्तिशैल शिखरोज्वल पारिजातम् श्रीशं नमामि शिरसा यदुशैल दीपम् ॥ कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥ सर्वं श्रीकृष्णार्पणमस्तु ##