\engtitle{.. pitRi tarpaNam.h ..}## \itxtitle{.. pitR^i tarpaNam.h ..}##\endtitles## ##\centerline{(Offering water and sesame seed libations to deceased ancestors)}\bigskip\hrule %% On 1st of October 1997 is the end of PitRipakshha. It is also known as the mahalaya amavasya. Pitra paksha is the 15 days of dark half of the month of bhaadrapada (normally in september). These 15 days are allotted to our departed ancestors. Water libations with black sesame (with kusha grass if available) is offered to each of the departed soul. TarpaNa (offering of water) is done by sitting facing South (direction), holding a pinch of black sesame seeds (if available) on the right palm, pour water on them and let the water flow in the space between the thumb and the fore finger of right hand into a tray or plate (tilt the right hand palm towards right so that the water flows out, wetting the sesame seeds, thru the space between thumb and forefinger) 1. tarpaNam is offered by eldest surviving member or one whose father has died; female can give tarpaNam. 2. The relationship given below is that of the deceased and not living ones. 3. After bath and usual puja for Gods, sit facing south. 4. Items required are, a few teaspoonful of black sesame seeds, water or thirtha, with milk or flowers gandha offered to lord, kusha grass if available. 5. Hold all items in right palm and start pouring water from left hand on to right palm to allow water to flow thru right palm, between right thumb and right forefinger. 6. The number of times at the end of the mantra shows the number of times the mantra to be chanted and number of times the libation to be poured. 7. Where wife is alive, avoid using the word 'sapatniikam'. Similarly when the husband is alive, avoid using the word 'sabhartRikaam'. Example: ## asmat.h pitaraH ## say father's 1st name ## sharmaaNam.h ## say the gotra if known, otherwise say vatsa ## gotrotpannam.h vasu ruupam.h svadhaanam.h tarpayaami || ##Let water flow once. Offer water three times to father chanting the mantra fully each time.## asmat.h pitaram.h ## father's name ## sharmaaNaM, ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 3 times## asmat.h pitaamaham.h ## father's father's name ## sharmaaNam.h ## name of the gotra ## gotram.h rudraruupam.h svadhaanastarpayaami || ## 3 times## asmat.h prapitaamaham.h ## father's grandfather's name ## sharmaaNam.h ## name of the gotra ## gotram.h aadityaruupam.h svadhaanastarpayaami || ## 3 times## asmat.h maataram.h ## mother's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 3 times## asmat.h pitaamahiim.h ## father's mother's name ## daam.h ## name of the gotra ## gotraam.h rudraruupaam.h svadhaanastarpayaami || ## 3 times## asmat.h prapitaamahiim.h ## father's father's mother's name ## daam.h ## name of the gotra ## gotraam.h aadityaruupaam.h svadhaanastarpayaami || ## 3 times## asmat.h saapatnajananiim.h ## father's 2nd wife's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 1 time## asmat.h maataamaham.h ## mother's father's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h maatR^i pitaamaham.h ## mother's father's father's name ## sharmaaNam.h ## name of the gotra ## gotram.h rudraruupam.h svadhaanastarpayaami || ## 1 time## asmat.h maatR^iprapitaamaham.h ## father's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h patniim.h ## wife's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 3 times## asmat.h sutam.h sapatniikam.h ## son's, brother's son's, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupaM svadhaanastarpayaami || ## 3 times## asmat.h bhraataram.h sapatniikam.h ## brother's name, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupaM svadhaanastarpayaami || ## 2 times## asmat.h pitR^ivyam.h sapatniikam.h ## father's brother's name and his wife ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupaM svadhaanastarpayaami || ## 1 time## asmat.h maatulam.h ## mother's brother's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h duhitram.h sabhartR^ikaam.h ## daughter, her husband'name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 1 time## asmat.h bhaginiim.h ## sister's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 2 times## asmat.h dauhitram.h sapatniikam.h ## daughter's son, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h duhitriim.h sabhartR^ikaam.h ## daughter's daughter, her husband's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 1 time## asmat.h bhaagineyam.h sapatniikam.h ## sister's son, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h pitR^ishhvasaarom.h sabhatR^ikaam.h ## father's sister, her husband's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 1 time## asmat.h maatR^ishhwasaarom.h sabhatR^ikaam.h ## mother's sister, her husband's name ## daam.h ## name of the gotra ## gotraam.h vasuruupaam.h svadhaanastarpayaami || ## 1 time## asmat.h shwashuram.h sapatniikam.h ## father in law and mother in law's names ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 3 times## asmat.h syaalakam.h sapatniikam.h ## wife's brother, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h bhaavukam.h sapatniikam.h ## sister's husband, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## asmat.h gurum.h sapatniikam.h ## teacher, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 3 times## asmat.h aachaaryam.h sapatniikam.h ## family priest, teacher his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupaM svadhaanastarpayaami || ## 3 times## asmat.h swaaminam.h sapatniikam.h ## patron, employer, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 2 times## asmat.h sakhaayam.h sapatniikam.h ## friend, his wife's name ## sharmaaNam.h ## name of the gotra ## gotram.h vasuruupam.h svadhaanastarpayaami || ## 1 time## sa.nkshepa tarpaNaM aabrahma stambha paryantam.h devarshhi pitR^i maanavaaH | tR^ipyantu pitaraH sarve maatR^imaataamahaadayaH || atiita kulakoTinaam.h sapta dwiipa nivaasinaam.h | aabrahma bhuvanaa llokaad.h idamastu tilodakam.h (kushodakam.h) || ## offer libation ## ye ke chasmat.h kule jaata aputraa gotriNo mR^itaaH | te gR^ihNNantu mayaa dattam.h suutra nishhpiiDanodakam.h || ## offer libation ## madhye mantra tantra svara varNa nyuunAtirikta lopa doshha prAyashchittArthaM achyutaanantagovi.nda naamatraya mahAmantra japaM karishhye || OM achyutaaya namaH | OM ana.ntaaya namaH | OM govi.ndaaya namaH | ##3 times## achyutaana.ntagovindebhyo namaH | kaayena vaachaa manasendriyervaa budhyaatmanaa vaa prakR^ite svabhaavaat.h | karomi yad yad sakalam.h parasmai naaraayaNaa yeti samarpayaami || anena pitR^i tarpaNena bhagavaan.h shrii kR^ishhNa priiyataam.h | priito bhavatu || || shrii kR^ishhNaarpaNamastu || ## Transliterated by Sri S.A. Bhandarkar(achkumg3@batelco.com.bh) Modified for ITRANS; Proof Reading by Sowmya Ramkumar (ramkumar@batelco.com.bh)