SRI DHANA LAKSHMI PUJA

1 AT THE REGULAR ALTAR

Om Sarvebhyo Gurubhyo namah
Om Sarvebhyo Devebhyo namah
Om Sarvebhyo Braahmanebhyo namah

Praarambha kaaryam nirvigna-masthu, Shubham shobhanamasthu, Ishta devathaa kuladevathaa suprasannaa varadaa bhavathu.

AT THE DHANA LAKSHMI ALTAR

2 ACHAMANAA:

Om Keshavaaya swaahaa, Om Naaraayaanaya swaahaa, Om Maadhavaya Swaahaa, Om Govindaaya namah, Vishnave namah, Madhusoodanaaya namah, Tivikramaaya namah, Vaamanaaya namah, Sridharaaya namah, Hrishikeshaaya namah, Padmanaabhaya namah, Damodaraaya namah, Sankarshanaaya namah, Vasudevaaya namah, Pradyumnaaya namah, Anirudhdhaaya namah, Purushothamaaya namah, Adhokshajaaya namah, Naarasimhaaya namah, Achyuthaaya namah, Janaardanaaya namah, Upendraaya namah, Haraye namah, Shri Krishnaaya namah

Om pranavasya parabhrahma rishih paramaatmaa devathaa daivi gaayathri chandah, praanaayaame viniyogah. Om bhuh, Om bhuvah, Om swahah, Om maahah, Om janah, Om tapah, Om satyam, Om tatsaithur-varenyam bhargo-devasya dhimahi, dhiyo-yonah prachodayaath

(Repeat Aachamana )

Om apojyothi rasomritam, brahma bhur- bhuva-swarom

3 SAMKALPAH

Om Srimaan Maha-Ganaa-dhipathaye namah, Sri Gurubhyo namah, Sri Saraswathyey namah, Sri Vedaaya namah, Sri Veda-purushaaya namah, Ishta devathaa-bhyo namah, Kula-devathaa-bhyo namah, Sthana-devathaa-bhyo namah, Grama-devathaa-bhyo namah, Vaasthu-devathaa-bhyo namah, Sachi Purandaraa-bhyam namah, Umaa maheshwaraa-bhyaam namah, maathaa pitrubhyaam namah, Lakshmi- Naarayanaabhyaam namah, Sarvebhyo devebhyo namo namah, Sarvebhyo-braahmanebhyo namo namah, Yetad-karma-pradhaana-devathaabhyo namah Dhana-Maha Laksmei namah

Avignamasthu, Sumukhasch Ekdantascha, Kapilo Gajakarnakah,
Lambodarascha, Vikato, Vigna naasho Ganaadhipah
Dhumra-kethur-Ganaadhyaksho, Baala-chandro Gajaananah
Dwaadash-aithani naamaani,, yah pateth shrunu-yaad-api
Vidyaa-rambhe vivaahe-cha, praveshe nirgame thatha
Sangraame sankate-schaiva, vignas thasya na jaayathe

Shukl-aambara-dharam devam, shashi-varnam chatur-bhujam
Prasanna-vadanam dhyayeth, sarva vignopa-shaanthaye

Sarva-mangala maangalye, Shive sarva-artha saadhike
Sharanye tryambake devi, Naaraayani namosthuthe

Sarvadaa sarva kaaryeshu, naasthi teshaam amangalam
Yesham hridisto Bhagavaan, mangalaayathano Harih

Tadeva lagnam sudinam tadeva, taara-balam chandra-balam tadeva
Vidyaa balam daiva-balam tadeva, Lakshmi-pateh tenghri yugam smaraami

Labhas-tesham jayastesham kutasthesham parajayah
Yesham indivara shyamo Hridayasto janardanah

Vinaayakam, Gurum Bhaanum, Brahma-Vishnu-Maheshwaraan
Saraswatim pranamy-aadau sarva karyartha siddhaye

Srimad Bhagavatho mahaapurushasya Vishnoraajnaya pravarthamaanasya, adya Brahmano-dwitiya paraardhe Vishnupade, Sri swetavaraaha kalpe, vaivaswatha manwanthare (Bhaaratha varshe, Bharatha kande, Jambhudwipe dandakaaranya deshe, Godaavaryaa dkshine teere, Krishnavenyo uttare teere, Parashuraama kshetre), Bahreenu deshe Shaalivaahana shake vartamaane vyavaaharike Dhaatu naama samvatsare uttaraa/dakshina-ayane amuka rithua, amuka maase, shukla/krishna pakshe, amuka tithau, amuka nakshatre, amuka vaasare, sarva graheshu yathaa rashi sthaana stitheshu satsu, yevam guna-visheshena vishishtaayaam shubha punya thithau mama aathmana shruthi-smrithi-puraanoktha phala-praapyartham, mama sa-kutumbhasya kshema stherya Ayur-arogya, chaturvidha purushaartha sidyartham, angikrita Sri Dhana Maha Lakshmi vratham- karishye.

Idam phalam mayaa-Devi staapitam purata-stava, tena may safalaa-vaaptir-bhaveth janmani-janmani. (keep fruits in front of the Lord)

4 SHADANGA NYAASA (touching various parts of the body)

  1. Om yat-purusham vyada-dhuh kathidhaa-vyakalpayan , mukham kimasya kau bahu ka-ooru pada-uchyethe. Angushtaa-bhyaam namah - Hridayaaya namah
  2. Om braahmanosya mukham-aaseed-baahu-raajanya kritah, ooru tadasya yad-vaischah padbhyaam shudro-ajaayatha. Tarjaneebhyaam namah - Shirase swaahaa
  3. Om chandramaa manaso jaatas-chaksoh suryo-ajaayatha, mukhaad-indrascha-agnischa praanaad-yaayur-ajaayatha. Madhyamaa-bhyaam namah - Shikhayey vaushat
  4. Om naabyaa aaseed-anthariksham Teershno-dau sama-varthatha, padbhaam bhumir-dishah shrothraa-thathaa lokaa-akalpayan. Anaamikaa-bhyaam namah - Kavachaaya hum
  5. Om sapthaasyaa-san parida-yasthrih saptha samidha krithah, deva yadajnam tanvanaa abadnan purusham pashum. Kanishtakaa-bhyaam namah - Netra-trayaaya vaushat
  6. Om yajnena yajna-maya-jantha devaasthani dharmani prathamaa-nyaasan, teha-naakam mahimaanah sachant yatra purve saadya santhi devah. Kara-tala kara-prashtaabhyaam namah.

Ashtraaya ff-t

5 DIGBANDHANA -

Om bhur-bhuva-swaromiti digbandhah - Disho badnaami (show mudra)

7 DEEPA STHAPANA

Athah Devi vaama bhaaghe, deepa sthaapanam karishye. Agni-naagni samidhythe kavir-grahapathir-yuvaa, havyavaat juvaasyah (light the lamps)

8 BHOOMI PRARTHANA

Mahidyau prathveechana imam yajnam mimikshataam, piprataanno bhareemabhih

9 DHAANYA RAASHI

Om aushadhaya samvadanthe somena saharaajna, yasmai krineti braahmanastham raajan paarayaamasi (Touch the grains/rice/wheet)

10 KALASHA STHAAPANA

Om aa kalasheshu dhaavathi pavitre parishichyathe, ukthair-yajneshu vardhathe
(keep kalasha on top of rice pile)

Om imam me Gange Yamune Saraswathi shuthudri-sthomam sachatha parishnya, asiknya marud-vradhe, vitastha-yaarjireye shrunuhyaa sushomaya
(fill kalasha with water)

Om gandha-dwaaraam dhura-darshaam nitya pushpam karishinim, Ishwarim sarva bhutaanaam taami hopa-hvaye-shriyam
(sprinkle in/apply gandha to, kalasha)

Om yaa phalineeryaa aphalaa apushpaa-yaascha pushpaani, brahaspathi prasothaasthaano manchatwam hasah
(put beetle nut in kalasha)

Om sahiratnaani daashushu-suvaathi savitaa bhagah, tambhaagam chitra mimahe
(put jewels/washed coin in kalasha)

Om hiranya-rupah hiranya sandrig-paanna paatsyedu hiranya varnah, hiranya-yaathari-payoner-nishadyaa hiranyadaa-dadatthyan-namasmaiy
(put gold/dakshina in kalasha)

Om kaandaath-kaandaath-parohanthi parushah parushya pari evano dhurve pratanu sahasrena shatena-cha
(put dhurva/karika )

Om ashwatthevo nishadanam parnivo vasathishkrita, go-bhaaja itkila sad yatsa navadha poorusham
(put five leaves in kalasha)

Om yuvaasu vaasah pariveeth aagathsa ushreyaan bhavathi jaayamaanah, tam dhi-raasa kavaya unnayanthi swaddhyo swaddhyo manasaa devayanthah.
(tie cloth for kalasha)

Om poornadarvi paraapatha supoornaa punaraapatha, vasneva vikrinaava hra-isha-moorjam shatakrito
(copper plate and ashtadala with kumkum)

Iti kalasham pratishtapayami
(Sakala poojarthe akshataaan samarpayaami - SPAS)

12 KALASHA PUJANA
(continue with second kalasha )

Kalashasya mukhe Vishnuh, kante Rudrah samaasritah

Moole tatra sthito Brahma, madhye Maatraganaah smratah

Kukshaatu Saagaraah sarve, sapta dweepa Vasundhara

Rigvedatho Yajurvedah Samavedo-hyatharvanah

Angeischa salathah sarve, kalashaanthu samaashritaah

Atra Gaayathri, Saavithri shaanthi pushtikari thathaa

Aayanthu deva pujartham-abhishekaartha siddhaye

Om sitaa-site sarite yatra samgadhe tatr-aaplutaaso divam-utpatanthi

Ye vai-tanvam visrajanti dhiraaste janaso amritatwam bhajante

Kalashah Prarthana:

Kalashah kirthim-aayushyam prajnaam, medhaam, shriyam, balam

Yogyathaam paapahaanim cha, punyam vraddhim cha saadhayeth

Sarva thirthamayo yasmaath, sarva devamayo yathah

Athah haripriyosi twam, Poorna-kumbham namosthuthe.

Kalasha-devathabhyo namah - SPAS

Mudras:

(Show mudras as you chant )

Nir-veeshi-karanaartham Taarksha mudraa, Amrathi karanaartham dhenu mudra

Pavatri-karanaartham Shankha mudra - samrakshnaartham Chakra mudra

Vipula-maaya karanaartham meru mudra

13 SHANKHA PUJAN

(pour water from kalasha to shankha, add gandha, flower)

Shankham chandrarka daivatham, madhye varuna devatham

Prashte prajapathim Vindyaad, agre Ganga saraswatim

Twam puraa saagarotpanna, vishnunaa vidhrathah kare

Namithah sarva devai-scha, Paanchajanyam namosthu-the

Paanchajanyaaya vidmahe, paavamaanaaya dhimahi, tanno shankhah prachodayaath

Shankha devathabhyo namah - SPAS

14 GANTAARCHANA

(A drop of water from shankha, apply gandha, flower)

Aagamaa-rthanthu devaanaam, gamanaa-rthaanthu rakshasaam

Kuru gantaaravam tatra, devataa-vvaahana laanchanam

Jnaanatho-ajnaanathovaapi, kansya gantaan navaadayeth

Raakshasaanaam pisaachanaam, taddeshe vasathir bhaveth

Tasmaath sarva prayathnena gantaanaadam prakaarayeth

Ganta devathabhyo namah - SPAS (Ring the Ganta)

15 AATMA-SHUDDHI

(Sprinkle water from shankha on things/on devotees)

Apavitro pavitro vaa, sarva avasthangatopi vaa

Yah smareth Pundrikaaksham, sah bhahyaam-bhyantharah suchih

17 SHAT-PAATHRA PUJA

( put tulasi leaves or akshataas in empty vessels)

Vaayuvye arghyam, Neirutye paadyam, Ishaanye aachamaniyam, Aagneye madhuparkam

Purve snaniyam, paschime punarachamanam

18 PANCHAMRITHA PUJAA

( put tulasi leaves or akshataas in vessels)

Kshire Govindaaya namah - (keep milk in the centre)

Dadhini Vaamanaaya namah - (curd facing east )

Grithe Vishnave namah - (Ghee to the south)

Madhuni Madhusoodhanaayaa namah ( Honey to west )

Sharkaraayaam Achyuthaaya namah ( Sugar to north)

19 DWARA-PAALAKA PUJA

Aadau dwaarapaalaka poojam karishey

Poorva-dwaare dwaarashriyey namah Dhatrey namah, Vidhatrey namah

Dakshina-dwaare dwaarashriyey namah. Chandaaya namah, Prachandaaya namah

Paschima-dwaare dwaarashriyey namah Jayaaya namah, Vijayaaya namah

Uttara-dwaare dwaarashriyey namah Gangaayey namah, Yamunaayey namah

Dwaara-paalaka pujaam samarpayaami

20 PEETA PUJA

Peetasya adhobhage, aadhara shaktyey namah, Aadi-koormaaya namah

Ananathaaya namah, Varaahaaya namah

Swarna vedikaaya namah, Ratna manttapaaya namah

Simhaasanaaya namah, Tan-madhye Dhana Maha Lakshmyey namah

Peeta poojaam samarpayaami

(For Vara-Maha Lakhmi puja, add)

Ksheymam navam Maha Devya kumkumaaktham sudorakam

Dwaadasha-granthi samyuktham, upa kalpya prapoojayeth

Nava dora sThapanam karishye

23 DHYAANA

Padmaasaney padma-karey, sarva lokaika pujithey

Naaraayani priye devi, supreetha bhava sarvadaa

Om Hiranya-varnaam harineem, suvarna rajatha-srajaam

Chandraam hiranmayeem lakshmeem, jaathavedo ma-maavaha

Om Dhana Lakhmyey namah, Dhyaanaath dhyaanam samarpayaami

24 AAWAAHANA

(hold flowers in hand)

Sarva mangaLa maangaLyey, Vishnu vaksha sthithaalaye

Aahwaahayaami devi twaam, supreetha varadaa bhava

Taam ma aavaha jaathavedo, lakshmi manapagaaminim, yasyaam hiranyam vindeyam gaamashwam purushaanaham

Om Dhana Lakhmyey namah, Aahwaahanam samarpayaami (offer flowers)

Aawwaahito bhava, sthaapitho bhava, sannihitho bhava, sanniruddho bhava, avakuntitho bhava, supreetho bhava,, suprasanno bhava, sumukho bhava, varado bhava, praseeda praseeda (show mudras)

25 AASANAM

Sooryaayutha Nibhah spoorthey, spuradratna vibhooshitham

Mandaasanam idam devi, steeyathaam sura pujithey

Ashwa-poornaam ratha-madhyaam hasthi-naada prabhodineem,

Shriyam deveem-upahvvaye shreer-maadevi jushathaam

Dhana Maha Lakshmyey namah, aasanam samarpayaami (offer flowers/akshathaas)

26 PAADYAM

(offer water)

Shuddhodakam paatrastwam, gandha pushpaadi mishritam

Paadyam daasyaamithi devi, grahaana surapujithey

Kaam so-smithaam, hiranya-praakaaraa- maardraam, jwallantheem tripthaam tarpayanthim

Padme-sthithaam padmavarnaan-thaami hopa-hvaye shriyam

Dhana Maha Lakshmyey namah, Paadoyo paadyam samarpayaami

27 ARGHYAM

(offer water)

Suvaasitha-jalam ramyam, sarva thirtha samudbhavam

Arghyam grahaaNa devi-thwam, sarva-deva namaskrithey

Chandraam prabhaasaam yashasa jweentheem shriyam loka deva juushtaa-mudaraam

Taam padma-nemeem shranamaham prapadye, alakshmeer-may-nashyathaam twaam vranomi.

Dhana Maha Lakshmyey namah, Arghyam samarpayaami

28 AACHAMANEEYAM

(offer water, or akshathaa/ leave/flower )

SuvarNa kalashaanwitham, chandanaa garu samyutham

GrahaaNaachamanam devi, mayaadaththam shubhapradey

Aadithya-varne tapasodhi-jaatho vanaspathi-sthava vrakshodha-bilvah

Tasya phalaani tapasaanudanthu maaya-antharaa-yaascha bahyaa-lakshmeeh

Dhana Maha Lakshmyey namah, aachamaneeyam samarpayaami

29 SNAANAM

29 a) Pachaamritha Snanam:

29 a.1 Paya snaanam (milk bath)

Om aapyaaya swa swa-sa-methuthe vishwathah soma-vrashnam, bhavaa-vaajasya sanghade

Surabhe-sthu samu-thpannam, devaanaam-api durlabham

Payo dadhaami devi twam, snaana-artham prathi-grihyathaam

Dhana Maha Lakshmyey namah, payah snaanam samarpayaami.

Payah snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

29 a. 2 Dadhi snaanaam (curd bath)

Om dadhi-kraavno akaari-sham jishno-rashwasya-vaajinah, surabhino mukhaa-karath prana aayunshitaarishat

Chandra-mandala samkaasham, sarva-deva-priyam hi yath,

Dhadhi dadaami devesha, snaana-artham prathi-grihyathaam

Dhana Maha Lakshmyey namah, dadhi snaanam samarpayaami.

Dadhi snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

29 a. 3 Ghratha snaanam (Ghee bath)

Om gratham mimikshey ghratha-masya yonir-grathe shritho ghrathamasya-dhaama

Anushta-dhamaavaha maadayaswa swaahaa-kratham vrashabha vakshi-havyam

Aajyam suraanaam aahaaram-aajyam yajney-prathishti-tham

Aajyam pavithram paramam snaana-arthaam prathigrahya-thaam

Dhana Maha Lakshmyey namah, gratha snaanam samarpayaami.

Gratha snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

29 a 4 Madhu snaanam (Honey bath)

Om madhu-vaatha rithaayathe madhu-ksharanthi sindhavah, Maadhvinah santhoshvadheeh

Madhunaktha muthoshaso madhu-mathwa-arthivam rajah, madhu-dyau rasthunah pitha,

Madhumaanno vanaspathir-madhumaam asthu sooryah, maadhweergaavo bhavanthunah

Sarvaushadhi samuth-pannam piyusha sadrasham madhu,

Snaanarthanthe mayaa-dattham grrahaana Parameshwari

Dhana Maha Lakshmyey namah, madhu snaanam samarpayaami.

Madhu snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

29 a) 5 Sharkaraa snaanam (Sugar bath)

Om swaadhuh pavasya divyaaya swaadhu-darindraaya suhaveethu naamne

Swadur-mitraaya varunaaya brihaspathaye madhumaa adaabhyah

Ikshu-dandaath samuthpanna, rasya-snigdha-taraa shubhaa

Sharkareyam mayaa-datthaa, snaanaartham prathigrihyathaam

Dhana Maha Lakshmyey namah, sharkara snaanam samarpayaami.

Sharkara snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

29 b). Gandhodaka snaana (Sandlewood water bath)

Om gandha-dwaaraam duraadarshaa, nithya pushpaam kareeshineem

Ishwareem sarva bhoothanaam, taami hopa hvaye-shriyam

Hari chandana sambhootham, Hari preethescha gauravaath

Surabhi priaya Ishwareem, gandha snaanaaya grihyathaam

Dhana Maha Lakshmyey namah, gandodaka snaanam samarpayaami.

Gandodaka snaanaa-nanthara shuddhodaka snaanam samarpayani. SPAS

29 c) Abhyanga snaanam (Perfumed Oil bath)

Om kanikra-dajwa-nusham, prabhru-vaana. iyathir-vaachamariteva naavam

Sumangalascha shakune bhavaasi- maatwaa kaachid-abhi-bhavishwyaa vidatha

Abhyanga-artham Bhuvaneshwari, tailam pushpaadi sambhavam

Sugandha dravya sammishram sangra-haana jagadeeshwari

Dhana Maha Lakshmyey namah, abhyanga snaanam samarpayaami.

29 d) Angwodharthana (To clean the body)

Ango-dhwarthana-kam devi, kastooryade vimishritham

Lepana-artham grihaanedam, haridra kumkumair-yutham

Dhana Maha Lakshmyey namah, ango-dwartha-nam samarpayaami.

29 e) Ushnodaka snaanam (Hot water bath)

Naanaa theerthaa-daa-hrtham cha, toya-mushnam mayaa-kratam

Snaanaar-tham cha prayaschaami, sweekurushwa Bhavathariney

Dhana Maha Lakshmyey namah, ushnodaka snaanam samarpayaami.

29 f) Shuddhodaka snaanam (Pure water bath )

(sprinkle water all around)

Om aapo-hishta maya bhuvah, Taana oorje dadaathana, Maheranaaya chaksase,

Yovah shiva-tamorasah tasya-bhajayathe hanah, ushateeriva maatarah,

Tasmaa aranga-maamavo, yasya kshayaaya jinvadha, apo jana yathaa-chanah

Om Sri Sathya Naaraayanaaya Dhana Maha Lakshmyey namah, shuddhodaka snaanam samarpayaami.

(after sprinkling water around, throw one tulsi leaf to the north)

30 MAHA ABHISHEKAH:

( Sound the bell, pour water from kalasha)

30 b) Sri Sooktha:

  1. Om Hiranya-varnaam harineem, suvarna rajatha-srajaam
    Chandraam hiranmayeem lakshmeem jaathavedo ma-maavaha
  2. Taam ma aavaha jaathavedo, lakshmi manapagaaminim,
    yasyaam hiranyam vindeyam, gaamashwam purushaanaham
  3. Ashwa-poornaam ratha-madhyaam hasthi-naada prabhodineem,
    Shriyam deveem-upahvvaye shreer-maadevi jushathaam
  4. Kaam so-smithaam hiranya prakaaraa-mardraam jwalantheem tripthaam tarpayantheem, padmesthithaam padmavarnaam taami-hopa-hvaye shriyam
  5. Chandraam prabhaasaam yashasaa jwalantheem shriyam loke deva juushtaa- mudaraam
    Taam padma-nemeem shranamaham prapadye, alakshmeer-may-nashyathaam twaam vranomi.
  6. Aadithya-varne tapasodhi-jaatho, vanaspathi-sthava vrakshodha-bilvah
    Tasya phalaani tapasaanuvanthu maay-aantharaa-yaascha baahyaa-lakshmeeh
  7. Upaithu maam deva sakhah keerthischa maninaa sah
    Pradur-bhootho sura-stresh-min, keerthim vraddhim dadaathu mey
  8. Kshuth-pipaasaa malaa jyeshtam-alakshmeem naashayaamya-ham
    Abhootheem-asamriddhim cha, sarvaam nirnuda mey grahaath
  9. Gandha-dwaaram duraadarshaam nithya pushpaam karishineem
    Ishawreem sarvabhoothanaam taami hopa hvaya shriyam
  10. Manasa kaamama koothim vaachah sathya-masheemahi
    Pashoonaam roopamannasya, mayi shreeh shrayantha yashah
  11. Kardamena prajabhootha mayi sambhava kardama
    Sriyam vaasaya-mey kuley maatharam padma-maalineem
  12. Aapah srajanthu snig-dhani chikleetha vasame grahe
    Nicha deveem maatharam shriyam vaasaya mey kule
  13. Aardhraam pushkarineem pushtim suvarnaam hema malineem
    Sooryaam hiranmayeem lakshmeem jathavedo ma aavaha
  14. Aardhram yah karineem yashtim pingalaam padma malineem
    Chandraam hiranmayim lakshmim jaathavedo ma aavaha
  15. Tam ma aavaha jaatha-vedo lakshmee manapa-gaamineem
    Yasyam hiranyam prabhoothim gavo daasyoshaan vindeyam purushaanaham
  16. Ya lakshmee sindhu sambhavaa bhuthi-dhenuh puroovasuh
    Padma-vishwa vasurdevi sadaano-jyushathaam graham
  17. Padmaanane padma-uruh padmaakshi padma sambhave
    Tam me bhajaswa padmaakshee eva saukhyam labhamy-aham
  18. Ashwadaayi godaayee dhanadayee dadaathu mey
    Dhanam mey dadatham devee, divi deveem aneesheenaam.

Dhana Maha Lakshmyey namah, Sri sooktha snaanam samarpayaami.

31 PRATHISHTAAPANA

Om Dhana Maha Lakshmyey Namah (Repeat 12 times)

Om Tadusthu mitra varunaa tadagne sam-yorashma-bhya-midame sthushastham,

Asheemahi gaadhamutha prathishtaam namo dive brahathe saadanaaya

Om grahaa-vai prathishtaa-sooktham thath prathishti-tha tamayaa vaachaa sham sthavyam tasmaadya-dyapi-duura eva pashoon labhathe graha-vai naanaa-jiga-mishathi grahaahi pashoonaam prathishtaa, prathishtaa

Om Dhana Maha Lakshmyey Namah . Suprathista-masthu.

32 VASTHRA

(offer two pieces of cloth for Devi)

Om upaithu maam deva sakhah keerthischa maninaa sah

Pradur-bhootho sura-stresh-min, keerthim vraddhim dadaathu mey

Murarji-tanghri-yugaLe, Dukoola vasan-priye

Vastrayugmam pradaasyami, GrahaaNa Hari-vallabhey

Om Dhana Maha Lakshmyey Namah, vastra-yugmam samarpayaami

33.1 Kanchuki

Navarathnaabhirdadhaam sauvarneischaiva tanthubhih

nirmithaam kanchukeem bhakthyaa grahaana Parameshwari

Om Sri Maha Lakshmyey namah, kanchukeem samarpayaami

33.2 Kanta soothra

Maangalya thanthu-manibhih mukthaischaiva viraajitham

Saumangallya-abhi-vradhyartham kanta-soothram daddamithe

Om Sri Maha Lakshmyey namah, kanta-soothram samarpayaami

33.3 Taadapatraani

Taadapathraani divyaani, vichithraani shubhaani cha

Karaabharana-yukthani, maathas-thathprathi-grahyathaam

Om Sri Maha Lakshmyey namah taadapatraani samarpayaami

33.4 Haridraa

Haridra ranjithe devi, sukha saubhaagya daayini

haridraanthe pradaasyaami, grahaana parameshwari

Om Sri Maha Lakshmyey namah, haridraa samarpayaami

33.5 Kumkuma

Kumkumama kaamadam divyam, kaaminee kaam sambhavam

kumkumaarchithe devi saubhaagyaartham prathi-grahyathaam

Om Sri Maha Lakshmyey namah, kumkumam samarpayaami

33.6 Kajjala

Suneela bramaraabhasam kajjalam nethra mandanam

mayaa-daththam-idam bhakthyaa, kajjalam prathi-grahyathaam

Om Sri Maha Lakshmyey namah, kajjalam samarpayaami

33.7 Sindhoora

Vidyuth krashaanu samkaasham, japaa kusuma-sannibham

sindhooranthe pradaasyaami saubhaagyam dehi mey chiram

Om Sri Maha Lakshmyey namah, sindhooram samarpayaami

33.8 Naanaa Aabharana

Swabhaava sundaraangi twam, naana rathna yuthani cha

Bhooshanaani vichithrani prithyartham prathigrahyathaam

Om Sri Maha Lakshmyey namah, naana aabharanaani samarpayaami

33.9 Naanaa parimala dravya

Naana sugandhikam dravyam choornikrithya prayathnathah

dadaami the namasthubhyam, prithyartham prathigrahyathaam

Om Sri Maha Lakshmyey namah, naanaa parimala dravyam samarpayaami

34 YAJNOPAVEETHA

Kshuth-pipaasaa malaa jyeshtam-alakshmeem naashayaamya-ham

Abhootheem-asamriddhim cha, sarvaam nirnuda mey grahaath

Taptha-hema-kritham soothram, Muktha dhaama vibhooshithaam,

Upaveetham idam Devi, grahaanatwa shubha pradey

Om Sri Maha Lakshmyey namah, yajnopaveetham samarpayaami

35 GANDHA

Gandha-dwaaram duraadarshaam nithya pushpaam karishineem

Ishawreem sarvabhoothanaam taami hopa hvaya shriyam

Karpoor-aagaru kasturi, rochanaadibhiranwitham

Gandam daasyaa-myaham devi, prithartham pratigraihyathaam

Om Maha Lakshmyey namah, gandham samarpayaami

37 NANAA PARIMALA DRAVYA

Om ahireiva bhoghyeyh paryethi baahum, jaayaa hethim paribhaadamaanah

Hastagno vishwaa-vayunaani vidwaan-pumaaspra-maansam paripaathu vishwathah..

Om Maha Lakshmyey namah, naanaa parimala dravyam samarpayaami

38 AKSHATHA

Manasah kaamama koolem vaachah sathya-masheemahi

pashoonaam roopamannasya, mayi shreeh shrayantha yashah

Akshathaan dhavalaan Devi, Shaleeyaan sthandulaan shubhaan

Haridra kumkumopeythau, Grahyathaam abdhi-putrikey

Om Maha Lakshmyey namah, akshathaan samarpayaami

39 PUSHPA

Mallikaa jaaji kusumei, champakai-vakulai-shubhai

Shatha-patrei-scha kallaah-raih, poojayaami Haripriyey

Om Maha Lakshmyey namah, pushpaani samarpayaami

40 NANA ALANKAARA

Kati-suoothanguli-yecha kundale mukutam thatha

Vanamaalaam kausthubham cha grahaana parameshwari

Om Maha Lakshmyey namah, naanaa alankaaraan samarpayaami

41 ATHAH ANGAPUJAAH

Om Ramaayeiy namah paadau poojayaami

Om Kshiraabdi-tanayaayei namah gulfau poojayaami

Om Padmaayeiy namah jaanunee poojayaami

Om Kamalaayeiy namah janghey poojayaami

Sarva sampath-pradaayinyey namah ooroon poojayaami

Om Indiraayeiy namah katim poojayaami

Om Vishnu-vallabhaayeiy namah nabhim poojayaami

Om Kamala-vaasinyeiy namah Kukshim poojayaami

Om Sarvadaayinyeiy namah udharam poojayaami

Om Haripriyaayei namah hriDayam poojayaami

Om MangaLa-devathaayeiy namah vakshasthalam poojayaami

Om Shriyeiy namah sthanau poojayaami

Om Lokamaathrey namah baahum poojayaami

Om Kamala-hasthaayeiy namah hasthaan poojayaami

Om Varapradaayeiy namah bhujaan poojayaami

Om Kambhukantineiyey namah kanTam poojayaami

Om Shruthi-sthuthaayeiy namah shrothram poojayaami

Om Loka-jananyeiy namah NethraaNi poojayaami

Om prasanna-vadanaayeiy namah vadanam poojayaami

Om Indiraayeiy namah Lalaatam poojayaami

Om Kshira-saagara-kanyakayei namah Shirah poojayaami

Om Dhana Maha Lakshmyey namah, sarvaangaani poojayaami

42 ATHAH PUSHPA PUJAAH

Om Indiraayeiy namah pooga pushpam samarpa-yaami

Om Ramaayeiy namah jaajee pushpam samarpa-yaami

Om Padma-priyaayeiy namah punnagaa pushpam samarpa-yaami

Om Haripriyayeiy namah vakuLa pushpam samarpa-yaami

Om Loka-maathrey namah mallika pushpam samarpa-yaami

Om Padma-nilayaayeiy namah padma pushpam samarpa-yaami

Om Kamala-vaasinyeiy namah sevantikaa pushpam samarpa-yaami

Om Varalakshmeiy namah nilothpalla pushpam samarpa-yaami

Om Sarvei-shwarya kaarinyey namah naanaavidha pushpaani samarpa-yaami

Om Maha Lakshmyey namah, pushpapujaam samarpayaami

43 ATHA PATRA PUJAAH

Om Maha Lakshmyeiy namah maachi patram samarpayaami

Om Mayaa-yeiy namah maruga patram samarpayaami

Om Kshemankaryeiy namah sevanthikaa patram samarpayaami

Om Shubhha pradaayeiy namah bhilva patram samarpayaami

Om Tripura-sunderyeiy namah tulasi patram samarpayaami

Om Vishnupriyayeiy namah vishnukraanthi patram samarpayaami

Om Om Maha Lakshmyey namah, patrapujam samarpayaami

44 GRANTHI PUJAH

Om Ramaayeiy namah prathama granthim poojayaami

Om Sarva-mangaLaayeiy namah dwitheeya granthim poojayaami Om Kamala-vaasinyeiy namah thritheeya granthim poojayaami

Om Manmatha-jananyeiy namah chathurtha granthim poojayaami

Om Vishnu-vallabhaayeiy namah panchama granthim poojayaami

Om Kshiraabdhi kanyakaayey namah shashti granthim poojayaami

Om Loka-maathrey namah sapthama granthim poojayaami

Om Bhargavyeiy namah ashTama granthim poojayaami

Om Padma-hasthaayeiy namah navama granthim poojayaami

Om Pushteyeiy namah dashama granthim poojayaami

Om Tushtyeiy namah ekaadasha granthim poojayaami

Om Dhanalakshmeiy namah dwaadasha granthim poojayaami

Om Om Maha Lakshmyey namah, granthi pujaam samarpayaami

48 ASHTOTHTHARA PUJA

(Chant dhyaana shloka - ‘Shaanthaakaaram ...)

Om Prakrithyey namah Om Vikrathyey namah Om Vidyaayey namah

Om Sarva Bhootha-hitha-pradaayey, Om Shraddhaayey Om Vibhoothyey namah

Om SuraBhyey namah Om Paramaathmikaayey Om Padmaayey namah

Om Vaachey namah Om Padma nilayaayey Om Suchaye namah

Om Swaahaayey namah Om Swadhaayey namah Om Sudhaayey namah

Om Dhanyaayey namah Om Hiranmayyey namah Om Lakshmyey namah

Om Nithya-pushTayey nmh Om Vibhaavaryey namah Om Aadithyey namah

Om Dithyey namah Om Deepaayey namah Om Vasudhaayey namah

Om VasudhariNyey namah Om Kamalaayey namah Om Kamaakshyey namah Om Krodha-sambhavaayey Om Anugraha-pradaayey Om Buddhaye namah

Om AnaGhaayey namah Om Hari Vallabhaayey nmh Om Ahokaayey namah

Om Amrithaayey namah Om Deepthayey namah Loka-shoka-vinaashinyey

Om Dharma nilayaayey nmh Om Karunaayey namah Om Lokamaatrey namah

Om Padma priyayey namah Om Padma hasthaayey nmh Om Padmaakshmeyey nmh

Om Padma sunderyey nmh Om Padmodbhavaayey nmh Om Padma mukhyey nmh

Om Padmanaabha priyaayey Om Ramaayey namah Padma-maala-dharaa-yey

Om Doryey namah Om Padminyey namah Om Padma-gandhinyey

Om Punya gandhaayey nmh Om Suprasannayey namah Om Prasaadabhimukhyey

Om Prabhaayey namah Om Chandra-vadanaayey Om Chandrayey namah

Om Chandra sahodaryey Om Chatuur-bhujaayey Om Chandra roopayey nmh

Om Indirayey namah Om Indu-sheethalaayey Om Ahlaad-jananyey namah

Om Pushtyey namah Om Shivaayey namah Om Shiva-karyey namah

Om Satyey namah Om Vimalaayey namah Om Vishwa jananyey namah

Om Tushtyey namah Om Daridra-naashinyey Om Preetha-pushkarinyey

Om Shaanthaayey namah Om Shukla-maalyamberaayey Shriyey namah

Om Bhaskeryey namah Om Nalva nilayaayey nmh Om Vara Rohaayey namh

Om Yashaswinyey namah Om Vasundheraayey nmh Om HariNaayey namah

Om Hema-maalinyey nmh Om Dhana-dhaanya karyey Om Siddhaye namah

Om Sthrenya-soumyayey Om Shubha-pradaaye nmh Nripa-veshma gathaayey

Om Nandaayey namah Om Vara Lakhmyey namah Om Vasu pradaayey namah

Om Shubhaayey namah Om Hiranya-praakaaraayey Om Samudra-thanayaayey

Om Jayaayey namah Om MangaLaayayey Om Devyey namah

Om Vishnu-vaksh-sthalaayey Sthiraayey namah Om Vishnu pathnyey

Om Prasannakshyey Om Naraayana-samaashrithaayey Daaridra-dhaunsinyey

Om Devyey namah Om Sarvopadrava-nivaarinyey Vana Durgaayey

Om Maha KaLyey namah Trikaala-jnaana sampannayey Bhavaneshwaryey namah Om Uddaara-angyey namah

Shri Maha Lakshmi devathaayey namah, ashto-ththara poojaam samrpayaami

49 DHOOPAM

Dashaangam guggulopetham, sugandham cha manoharam

Doopam daasyami deveshi, Maha Lakshmi grahaaNatham

Aapah srajanthu snig-dhani chikleetha vasame grahe

Nicha deveem maatharam shriyam vaasaya mey kule

Om Maha Lakshmyey namah, Dhoopam aaghraa-payaami

50 DEEPAM

Grithaakravarthi samyuktham, andhakaara-avanaashitham

Deepam daasyaamithe devi, grahaaNa-mudithaa bhava

Om Maha Lakshmyey namah, deepam darsha-yaami

51 NEIVEDYAM

(dip finger in water and write a square and ‘sri’ mark inside the square. Place neivedya on ‘sri’. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/akshatha)

Om Maha Lakshmeicha vid-mahe, Vishnupathnee-cha dheemahi, thanno Lakshmi prachodayaath

Om Maha Laksmyeiy namah (show mudras) ;

Nir-veeshi-karanaartham Taarksha mudraa, Amrathi karanaartham dhenu mudra

Pavatri-karanaartham Shankha mudra - samrakshnaartham Chakra mudra

Vipula-maaya karanaartham meru mudra

(Touch neveidya and chant 9 times ‘Om’)

Om sathyam-twarthena parishinchaami (sprinkle water around the neveidya)

Bhoh! Parameshwari bhojanaartham aagaschaadi vijnaapya (request Goddess to come for dinner)

Sauwarne sthaali-vairye mani-gana-kachithe, gograthaam

supakwaam bhakshyaam bhojyaamsha lehyaanapi,

sakalamaham joshyamnna needhaaya, naanaa shaakei roopetham

samadhu dhadhi gritham ksheera paaniya yuktham

Taambulam chaapi, Laksmim prathidivasa-maham manase chinthayaami

Adya thishtathi yath-kinchith kalpithas-chaaparam-grahe

pakwannam cha paneeyam, yathopaskara samyutham

yathaakaalam manushyarthe, mokshya-maanam shareeribhih

tath-sarvam Lakshmi-pujaasthu, prayathaam me janaardhani

Sudhaarasam,suviphulam, aaposhanam-idam

tava grahaana kalashaaneetham, yatheshtam-upa bhujjya-thaam

Om Maha Laksmyeiy namah

Amritho-pastharanam-asi swaha (drop water from shankhaa)

Om praan-aathmane

Om aapaan-aathmane

Om vyaan-aathmane

Om udaan-aathmane

Om samaan-aathmane

Om Maha Laksmyeiy namah

Nevedyam grahyathaam devi, bhakthi mey achalaam kuruh

Eepsitham me varam dehi, iha-thra cha paraam gathim

Sri Lakshmi namas-thubhyam, mahaa neivedyam uththamam

Sangrahaana parameshwari, bhakthi mukthi pradaayakam

Aardhraam pushkarineem pushtim suvarnaam hema malineem

Sooryaam hiranmayeem lakshmeem jathavedo ma aavaha

Om Maha Laksmyeiy namah , Neivedyam samarpayaami

(cover face with cloth, and chant Gayathri manthra five times or repeat 12 times Om Maha Lakshmyeiy namah)

Sarvatra amrithopi-dhaanya-masi swaahaa

Om Maha Laksmyeiy namah, uttaraa-poshanam samarpayaami

(Let flow water from shankha)

PANEEYAM:

Ghana-saara sugandhena, mishritham pushpavaasitham

Paaneeyam grahyathaam Devi, sheethaLam sumanoharam

Om Maha Laksmyeiy namah, paaneeyam samarpayaami

52 MAHA PHALAM

(put tulsi/akshathaa on a big fruit)

Idam phalam mayaa-devi, staapitam purata-sthava,

tena may safalaa-vaapthir,-bhaveth janmani-janmani.

Om Maha Laksmyeiy namah, mahaa-phalam samarpayaami

53 PHALAASHTAKA

(put tulsi/akshathaa on fruits)

Kooshmaanda maathulingam cha karkatee daadimee phalam

rambhaa phalam jambeeram badaram thathaa

Om Maha Laksmyeiy namah, phalaashtakam samarpayaami

54 KARODWARTHANA

Karodwarthanakam deva-mayaa daththam hi bhakthi-thah

Charu chandra prabhaam divyam grahaana jagadeeshwaara

Om Maha Laksmyeiy namah, karo-dwartha-naarthe chandanam samarpayaami

55 TAAMBOOLAM

Poogiphalam sa-thaamboolam, naagavalli-dalair-yutham

Yela-lavanga-samyuktham thaamboolam pratigrahyathaam

Om Maha Laksmyeiy namah, poogi-phala thaamboolam samarpayaami

56 DAKSHINA

Hiranya garbha gharbhastha, hemabeeja vibhaavasoh

anantha punya phalada, athah shaanthim prayaschame

Om Maha Laksmyeiy namah, suvarna pushpa dakshinaam samarpayaami

57 MAHA NIRAJANA

Shreeyey jaathah shriya aniriyaaya shriyam vayo jarithrabhyo dadaathi

shriyam vasaanaa amrithathwa maayan bhavanthi satyaa samidhaa mithadrau

shriya yevainam thacshriaa maadadhaathi santhatha mrichaa vashat-krithyam

santhathmei sandheeyathe prajayaa pashubhir-ya yevam veda

Om Maha Laksmyeiy namah, mahaa-niraajanam deepam samarpayaami

58 KARPURA DEEPA

Archatha prarchatha, priyame daaso archatha

archanthu puthrakaa, vatha puranna drishna-varchatha

Karpoorakam mahaaraaja, rambhod-bhootham cha deepakam

mangalaartham Maaheshwari, samgrahaana Bhavathaarini

Om Maha Laksmyeiy namah, karpoora deepam samarpayaami

59 PRADAKSHINA

Aardhraam yah karineem yashtim pingalaam padma malineem

Chandraam hiranmayim lakshmim jaathavedo ma aavaha

Yaani kaani cha paapaani janmaanthara krithaani cha

Thaani thaani vinashyanthi, pradakshine padey padey

Anyathaa sharanam naasthi, twamev sharnam mama

Tasmaath kaarunya bhaavena raksha rakhsa Janaardani

Om Maha Laksmyeiy namah, pradakshinaan samarpayaami

60 NAMASKAARA

Taam ma aavaha jaatha-vedo lakshmee manapa-gaamineem

yasyaam hiranyaam prabhoothim gavo daasyoshaan vindeyam purushaanaham

Namah sarva hithaarthaaya jagadaara hethave

Shraashtaangoyam pranaamasthe prayathnena maya krithah

urusaa shirasaa drishtwaa, manasaa vachasaa thathaa

padbhyaam karaabhyaam jaanubhyaam, pranaamoshtaanga muchyathe

Shaatyenaapi namaskaaraan, kurvathah Sumanohari

shatha janmaarchitham paapam, thath kshanadeva nashyathi

Om Maha Laksmyeiy namah, namaskaaraan samarpayaami

61 RAJOPACHAARA

Grahaana prameshaana, sarathne chchathra chaamare

darpanam vyajinam chaiva, raaja-bhogaaya yatnathah

Om Maha Laksmyeiy namah, chathram samarpayaami

Om Maha Laksmyeiy namah, chaamaram samarpayaami

Om Maha Laksmyeiy namah, geetham samarpayaami

Om Maha Laksmyeiy namah, nrithyam samarpayaami

Om Maha Laksmyeiy namah, vaadyam samarpayaami

Om Maha Laksmyeiy namah, samastha rajopachaararthe akshathaan samarpayaamii

62 MANTRA PUSHPA

Yah shushih prayatho-bhoothwa juhuyaadaajya, manwaham

sooktham pancha dasharcham chaa shri kaamah sathatham japeth

vidyaa bhuddhi dhana-eishwarya, putra pauthraadi sampadah

pushpaanjali pradaanena, dehime eepsitham varam

Padamaasane padmakare, sarva lokaika pujithe

Naaraayana priye devi, suprithaa bava sarvadaa

Om Maha Laksmyeiy namah, manthrapushpam samarpayaami

 

63 SHANKHA BRAMANA

(make three rounds of shankha with water, like aarathi and pour down; chant om 9 times, and show mudras)

Imaam aapa-shivathama, imam sarvasya bheshhaje

Imaam raashtrasya vardhini, imaam rashtra bhratho-matha

64 THIRTHA PRAASHANA

Labhas-tesham jayastesham kutasthesham parajayah

Yesham indivara sthitho, Hridayasthe Janardani

Akaala mrithyu haranam, sarva vydhi-upashamanam

Lakshmi paadodakam shubham

65 UPAAYANA DAANAM

(suhaasini pooja)

(wash feet, wipe, offer gandha, kumkum, flowers, sapaad, fruits and gifts and make obeisances))

Ishta- kaamyaartha prayuktha, samyag-aacharitha, Dhana Maha Laksmi vratha, saampoorna phala- vapyarthim, Dhana Maha Laksmi swaroopiNe suvasinye vaayana daanam karishey

Dhana Maha Laksmi swaroopiNye suvaasinye aawaahana poorvaka aasan gandha akshatha dhoop deepaadi sakalaaraadhanei-swarchitham.

Maha Lakshmi prathigrahnnaathu, Maha Lakshmi vai dadaathi cha

Maha Lakshmi tharako-bhyaam, Maha Lakshmeiy namah

Balaaya shriyey yasha-senna-dyaaya, Om Maha Laksmyeiy namah, vaayanadaanam prathigrahnnathu (prathigrahnnaa vilaathi prathivachanam)

66 VISARJANA PUJA

Aaraadhithaanaam devathaanaam punah poojasm karishey

Dhana Maha Lakshmi devathaabhyo namah

Poojaanthe chathram samarpayaami, chaamaram samarpayaami,

nrithyam samarpayaami, geetham samarpayaami, vaadyam samarpayaami, aandolik--aarohanam samarpayaami, ashwaarohaman samarpayaami, gajaarohanam samarpayaami.

Om Maha Laksmyeiy namah, samastha raajopachaara, devopachaara, shakthyupachaara, bhakthyupachaara, poojaam samarpayaami

67 AATMA SAMARPANA

Yasya smrithyaa cha naamnokthya, tapah, pooja, kriyaadishu

Noonam sampoornathaam yaathi sadyo vandey tam-achyuthAAm

Manthraheenam, kriyaaheenam, bhakthiheenam JanaardhanI

Yath-poojitham mayaa-deva paripoornam thadasthu mey

Anena mayaa-krathena, Om Maha Laksmi devatha supreetha suprasanna varadaa bhavathu. Madhye manthra, tanthra swara, varna nyunaathiriktha, lopa, dosha, praayaschithth-aartham Achyuthaa-(A)nantha Govinda naama-thriya mahaa-manthra japam karishey

Om Achyuthaaya namah, Ananthaaya namah, Govindaaya namah

Om Achyuthaaya namah, Ananthaaya namah, Govindaaya namah

Om Achyuthaaya namah, Ananthaaya namah, Govindaaya namah

Achyutha-nantha-Govindebhyo namah

Kaayena vaacha manasendriyervaa, bhuddhyaathmanaa vaa prakritheh swabhaavaath

karomi yad yad sakalam parasmei Naaraayanaa yethi samarpayaami

Namasmaromi, Om Maha Laksmi Swamini devatha prassadam shirasa grahnaami

68 KSHAMAAPANA

Aparaadha sahasraani kriyanthe aharnisham mayaa

thaani sarvaani me devi kshamaswa Tripureshwari

Yaanthu maatru gana sarve poojaam aadaaya parthiveem

Ishta kaamyartha sidyartham punar-aagamanaaya-cha

(Shake the kalasha)

Sri Krishnaarpanamasthu

[_private/misc_ftr.htm]

Last Updated on 07/05/03

1