\engtitle{.. sharada navaraatri puujaa vidhi ..}## \itxtitle{.. sharada navaraatri puujaa vidhi ..}##\endtitles## iishvara samvat aashwina shuddha prathamaa \.\.\. dashamii paryanta ##Title could be sharannavaratri puuja, or Devi puuja in Navaraatri which falls in the month of ashwiija shuddha day 01 thru day 10 both inclusive. The 10th day is called vijaya dashami, which is auspecious for starting any new venture, starting alphabets for children, learning new languages, music, or for developing new(improved) relationship with your husband or wife or children or office colleagues. \\ \medskip This puja falls on the ist day of the month of aashwiija - generally Oct - this time on Oct 02, 1997 - from ist day till 10th day, being celebrated as navaraatri and the tenth day as vijaya dashami. \\ \medskip According to legend, Durga sat on the tip of a needle for nine days, doing a severe penance to destroy the evil Asura Mahisha. On the first three days, she meditated as Herself, the next three days as Mahalakshmi and the last three days as Sarasvati. This signifies progression from tamsik, to rajasik to satvik and eventually obtaining liberation. The tenth day in october is called vijayadasami to signify the victory on the day of dasami.\\ \medskip Navaratri is celebrated four times a year. They are Ashada Navaratri, the Sharada Navaratri, the Maha Navaratri and the Vasantha Navaratri. Of these, the Sharada Navaratri of the month of Puratashi and the Vasantha Navaratri of the Vasantha kala are very important. If you refer to the agni purana, then it is said that the Puratashi and Panguni (in Tamil months) i.e. Asvin and Chaitra are like the two jaws of Lord Yama. If one wants to escape the mouth of Yama, then one should celebrate Navaratri on these two occassions. A similar analogy is presented in the devi bhagavatam. Devi bhagavatam also talks in detail on how one should observe fasts, and how one should meditate/work on these days. \\ \medskip It is a long tradition that one reads the devi-bhagavatam or the devi mahatmyam (durga saptasati, 700 verses on Durga) during this period. Devi bhagavatam notes that Rama meditated and fasted for nine days after Sita was kidnapped by Ravana. There are numerous such incidents on how people's wishes were granted. This year, Navaratri is from April 8-16 and October 2-10/11. You can find much more details in devi bhagavatam. \newpage \obeyspaceslines Check List 1. Altar, Deity (statue/photo), 2. Two big brass lamps (with wicks, oil/ghee) 3. Matchbox, Agarbatti 4. Karpoor, Gandha Powder, Kumkum, gopichandan, haldi 5. Sri Mudra (for Sandhyaavandan), Vessel for Tirtha, Yajnopaviita 6. Puujaa Conch, Bell, One aaratii (for Karpoor), Two Aaratiis with wicks 7. Flowers, Akshata (in a container), tulsi leaves 8. Decorated Copper or Silver Kalasha, Two pieces of cloth (new), 9. Coconut, 1/2 kg. Rice, Bananas 6, gold coin, gold chain 10. Extra Kalasha, 3 trays, 3 vessels for Abhisheka 11. Beetlenuts 6, Beetlenut Leaves 12, Banana Leaves 2, Mango Leaves 5-25 12. Dry Fruits, 5 bananas, 1 coconut - all for naivedya 13. Panchaamrita - Milk, Curd, Honey, Ghee, Sugar, Tender Coconut Water 14. Puja Book 15. Red flowers and red flower malas. 14. Also fruits and prasad as far as possible 21 varieties. Previous Night, think of the Goddess and mentally decide to perform puujaa the next day. This is the sankalpa. Next day early morning keep the same thoughts of worshipping the Goddess and take a head-bath (if possible an oil-bath). Have some soothing Indian Music (Shehnai or sa.ntuur or sitaar or naadasvaram - preferably any instrumental) going on in the background till the puujaa begins. The music should be pleasing (not too loud) for creating a serene mood. (Of course people should be internally peaceful also!) Wash Kalasha and fill it with clean water upto 3/4 of it. Cover and place it near the altar. Observe Fast (if possible). Decorate the front door, altar and the place near the altar. Invite your relatives, friends (who have bhakti in the Goddess). Keep all the things for puujaa ready, near the altar. Duration - start to aaratii - 2 hours ## \twocolumn \SCOUNT ##At the regular Altar## OM sarvebhyo gurubhyo namaH | OM sarvebhyo devebhyo namaH | OM sarvebhyo braahmaNebhyo namaH || praaraMbha kaaryaM nirvighnamastu | shubhaM shobhanamastu | ishhTa devataa kuladevataa suprasannaa varadaa bhavatu || anuGYaaM dehi || \hrule ##At Devii Altar## \SCOUNT aachamanaH OM keshavaaya svaahaa | OM naaraayaNaaya svaahaa | OM maadhavaaya svaahaa | ## {\ninerm(sip one spoon of water after each of the above three mantras)} ## OM govi.ndaaya namaH | OM vishhNave namaH | OM madhusuudanaaya namaH | OM trivikramaaya namaH | OM vaamanaaya namaH | OM shriidharaaya namaH | OM hR^ishhiikeshaaya namaH | OM padmanaabhaaya namaH | OM daamodaraaya namaH | OM sa.nkarshhaNaaya namaH | OM vaasudevaaya namaH | OM pradyumnaaya namaH | OM aniruddhaaya namaH | OM purushhottamaaya namaH | OM adhoxajaaya namaH | OM naarasi.nhaaya namaH | OM achyutaaya namaH | OM janaardanaaya namaH | OM upe.ndraaya namaH | OM haraye namaH | shrii kR^ishhNaaya namaH || \hrule \SCOUNT praaNaayaamaH OM praNavasya parabrahma R^ishhiH | paramaatmaa devataa | daivii gaayatrii chhandaH | praaNaayaame viniyogaH || OM bhuuH | OM bhuvaH | OM svaH | OM mahaH | OM janaH | OM tapaH | OM satyaM | OM tatsaviturvareNyaM bhargodevasya dhiimahi dhiyo yo naH prachodayaat || punaraachamana ##{\ninerm(Repeat aachamana 2 as given above)}## OM aapojyoti rasomR^itaM brahma bhuurbhuvassuvarom || ##{\ninerm(Apply water to eyes)}## \hrule \SCOUNT sa.nkalpaH ##{\ninerm(Stand and hold a fruit in hand during sankalpa)}## OM shriimaan mahaagaNaadhipataye namaH | shrii gurubhyo namaH | shrii sarasvatyai namaH | shrii vedaaya namaH | shrii vedapurushhaaya namaH | ishhTadevataabhyo namaH | kuladevataabhyo namaH | sthaanadevataabhyo namaH | graamadevataabhyo namaH | vaastudevataabhyo namaH | shachiipura.ndaraabhyaaM namaH | umaamaheshvaraabhyaaM namaH | maataapitR^ibhyaaM namaH | laxmiinaaraayaNaabhyaaM namaH | sarvebhyo devebhyo namo namaH | sarvebhyo braahmaNebhyo namo namaH | yetadkarmapradhaana devataabhyo namo namaH || || avighnamastu || sumukhashcha ekada.ntashcha kapilo gajakarNakaH | laMbodarashcha vikaTo vighnanaasho gaNaadhipaH || dhuumraketurgaNaadhyaxo baalachandro gajaananaH | dvaadashaitaani naamaani yaH paThet shruNuyaadapi || vidyaaraMbhe vivaahe cha praveshe nirgame tathaa | sa.ngraame sa.nkaTeshchaiva vighnaH tasya na jaayate || shuklaaMbaradharaM devaM shashivarNaM chaturbhujam | prasannavadanaM dhyaayet sarva vighnopashaa.ntaye || sarvama.ngala maa.ngalye shive sarvaartha saadhike | sharaNye tryaMbake devii naaraayaNii namo.astute || sarvadaa sarva kaaryeshhu naasti teshhaaM ama.ngalaM | yeshhaaM hR^idistho bhagavaan ma.ngalaayatano hariH || tadeva lagnaM sudinaM tadeva taaraabalaM cha.ndrabalaM tadeva | vidyaa balaM daivabalaM tadeva laxmiipateH te.nghri.ayugaM smaraami || laabhasteshhaaM jayasteshhaaM kutasteshhaaM paraajayaH | yeshhaaM indiivara shyaamo hR^idayastho janaardanaH || vinaayakaM guruM bhaanuM brahmaavishhNumaheshvaraan | sarasvatiiM praNamyaadau sarva kaaryaartha siddhaye || shriimad bhagavato mahaapurushhasya vishhNoraaGYaaya pravartamaanasya adya brahmaNo.advitiiya paraardhe vishhNupade shrii shvetavaraaha kalpe vaivasvata manvantare bhaarata varshhe bharata kha.nDe jaMbuudviipe daNDakaaraNya deshe godaavaryaa daxiNe tiire kR^ishhNaveNyo uttare tiire parashuraama xetre (samyukta amerikaa deshe ##St Lewis ## graame ##or Australia ##deshe ##Victoria ## graame ##or Bahrain## deshe) shaalivaahana shake vartamaane vyavahaarike iishvara naama sa.nvatsare dakshiNaayaNe, sharada R^itau aashviiyaja maase, shukla paxe pratipadaadi navamii paryantaM amuka naxatre amuka vAsare sarva graheshhu yathaa raashi sthaana sthiteshhu satsu yevaM guNavisheshheNa vishishhTaayaaM shubhapuNyatithau mama aatmana shrutismR^itipuraaNokta phalapraapyarthaM mama sakuTumbasya xema sthairya aayuraarogya chaturvidha purushhaartha sidhyarthaM a.ngiikR^ita shrii devii vrataa.ngatvena saMpaadita saamagrayyaa shrii devii priityarthaM yathaa shaktyaa yathaa militopachaara dravyaiH shrii suukta puraaNokta mantraishcha dhyaanaavaahanaadi shhoDashopachaare shrii mahaakaalii, mahaalaxmii, mahaasarasvatii ruupadhaaraM chaNDikaa parameshvarii deviiM uddishya, chaNDikaa parameshwarii priityarthaM puujanaM cha devii maahaatmya mantra paThanaM karishhye || idaM phalaM mayaadevii sthaapitaM puratastava | tena me saphalaavaaptirbhavet janmanijanmani|| ##{\ninerm(keep fruits in front of the Goddess)}## \hrule \SCOUNT shhaDaN^ga nyaasa ##{\ninerm(Purifying the body)}## \hrule \SCOUNT kara nyaasa ##{\ninerm(Purifying the hands)}## OM hraaM | a.ngushhThaabhyaayaaM namaH | hR^idayAya namaH || ##{\ninerm(touch the thumbs)}## OM hriiM | tarjaniibhyAM namaH | shirase svAhA || ##{\ninerm(touch both fore fingers)}## OM hruM | madhyamAbhyAM namaH | shikhaayai vaushhaT || ##{\ninerm(touch middle fingers)}## OM hraiM | anAmikAbhyAM namaH | kavachAya hum || ##{\ninerm(touch ring fingers)}## OM hrauM | kanishhThikaabhyaaM namaH | netratrayaaya vaushhaT || ##{\ninerm(touch little fingers)}## OM hraH | karatalakarapR^ishhThaabhyaaM namaH | astrAya phaT || ##{\ninerm(touch palms and over sleeve of hands)}## \hrule \SCOUNT digbandhana ##{\ninerm( show mudras)}## OM bhurbhuvasvarom iti digbandhaH | ##{\ninerm(snap fingers, circle head clockwise and clap hands)}## disho badnAmi || ##{\ninerm(shut off all directions i.e. distractions so that we can concentrate on the Goddess)}## \hrule \SCOUNT gaNapati puujaa aadau nirvighnataasidhyarthaM mahaa gaNapatiM puujanaM karishhye | OM gaNaanaaM tvaa shaunako ghR^itsamado gaNapatirjagati gaNapatyaavaahane viniyogaH || ##{\ninerm(pour water - signifies making a promise)}## OM gaNaanaaM tvaa gaNapatiM aavaamahe | kaviM kavinaamupama shravastamam | jyeshhTharaajaM brahmaNaaM brahmaNaspata | aanaH shR^iNvannuutibhiH siidasaadanam || bhuuH gaNapatiM aavaahayaami | bhuvaH gaNapatiM aavaahayaami | svaH gaNapatiM aavaahayaami | OM bhuurbhuvasvaH mahaagaNapataye namaH | dhyaayaami | dhyaanaM samarpayaami | OM mahaagaNapataye namaH | aavaahanaM samarpayaami | aasanaM samarpayaami | paadyaM samarpayaami | arghyaM samarpayaami | aachamaniiyaM samarpayaami | snaanaM samarpayaami | vastraM samarpayaami | yaGYopaviitaM samarpayaami | cha.ndanaM samarpayaami | parimala dravyaM samarpayaami | pushhpaaNi samarpayaami | dhuupaM samarpayaami | diipaM samarpayaami | naivedyaM samarpayaami | taambuulaM samarpayaami | phalaM samarpayaami | daxiNaaM samarpayaami | aartikyaM samarpayaami | OM bhuurbhuvasvaH mahaagaNapataye namaH | mantrapushhpaM samarpayaami | OM bhuurbhuvasvaH mahaagaNapataye namaH | pradaxiNaa namaskaaraan samarpayaami | OM bhuurbhuvasvaH mahaagaNapataye namaH | chhatraM samarpayaami | chaamaraM samarpayaami | giitaM samarpayaami | nR^ityaM samarpayaami | vaadyaM samarpayaami | darpaNaM samarpayaami | vyaJNjanaM samarpayaami | aandolaNaM samarpayaami | sarva raajopachaaraan samarpayaami || || atha praarthanaa || OM vakratuNDa mahaakaaya koTi suurya samaprabha | nirvighnaM kuru me deva sarva kaaryeshhu sarvadaa || OM bhuurbhuvasvaH mahaagaNapataye namaH | praarthanaaM samarpayaami | anayaa puujaa vighnahartaa mahaagaNapati priiyataam || \hrule \SCOUNT diipa sthaapanaa ##{\ninerm(light the lamps)}## atha devyai vaama bhaage diipa sthaapanaaM karishhye | agninaagni samidhyate kavirgrahapatiryuvaa havyavaat juvaasyaH || \hrule \SCOUNT bhuumi praarthanaa ##{\ninerm(open palms and touch the ground)}## mahidyau pR^ithviichana imaM yaGYaM mimixataaM piprataanno bhariimabhiH || \hrule \SCOUNT dhaanya raashi ##{\ninerm(Touch the grains/rice/wheat)}## OM aushhadhaya sa.nvada.nte somena saharaaGYa | yasmai kR^iNeti braahmaNasthaM raajan paarayaamasi || \hrule \SCOUNT kalasha sthaapanaa OM aa kalasheshhu dhaavati pavitre parisi.nchyate uktairyaGYeshhu vardhate || ##{\ninerm(keep kalasha on top of rice pile)}## OM imaM me gaN^ge yamune sarasvatii shutudristomaM sachataa parushhNya | asiknya marudvR^idhe vitasthayaarjiikiiye shruNuhyaa sushhomaya || ##{\ninerm(fill kalasha with water)}## OM ga.ndhadvaaraaM dhuraadarshaaM nitya pushhpaM karishhiNiiM | iishvariM sarva bhuutaanaaM taami hopahvayeshriyaM || ##{\ninerm(sprinkle in/apply ga.ndha to kalasha)}## OM yaa phaliniiryaa aphalaa apushhpaayaashcha pushhpaaNi | bR^ihaspati prasotaasthaano ma.nchatvaM hasaH || ##{\ninerm(put beetle nut in kalasha)}## OM sahiratnaani daashushhesuvaati savitaa bhagaH | tambhaagaM chitramiimahe || ##{\ninerm(put jewels / washed coin in kalasha)}## OM hiraNyaruupaH hiraNya sandrigpaanna paatsyedu hiraNya varNaH | hiraNyayaatpariyonernishhadyaa hiraNyadaadadatthyannamasmai || ##{\ninerm(put gold / daxina in kalasha)}## OM kaanDaat kaanDaat paroha.nti parushhaH parushhaH pari evaano duurve pratanu sahasreNa shatena cha || ##{\ninerm(put duurva / karika )}## OM ashvatthevo nishadanaM parNevo vasatishkR^ita | go bhaaja itkilaa sathayatsa navatha puurushhaM || ##{\ninerm(put five leaves in kalasha)}## OM yuvaasuvaasaH pariiviitaagaat sa ushreyaan bhavati jaayamaanaH | taM dhiiraasaH kaavayaH unnaya.nti svaaddhyo svaaddhyo manasaa deva ya.ntaH|| ##{\ninerm(tie cloth for kalasha)}## OM puurNaadarvi paraapata supuurNaa punaraapaTha | vasneva vikriiNaavaH ishhamuurjaM shatakR^ito || ##{\ninerm(copper plate and ashhTadala with ku.nkuM)}## iti kalashaM pratishhThaapayaami || sakala puujaarthe axataan samarpayaami || \hrule \SCOUNT varuNa puujana ##{\ninerm(On the second kalasha)}## tatvAyAmi shunaH shepoH varuNa trishhTup kalashe varuNAvAhane viniyogaH || OM tatvAyAmi brahmaNA vandamAnastadA shAste yajamAno havirbhiH | AhelamAno varuNaH bodhyurushaM samAna AyuH pramoshhiH || OM bhuurbhuvaHsvaH | varuNAya namaH | cha.ndanaM samarpayAmi || ##{\ninerm(add to kalasha)}## OM bhuurbhuvaHsvaH | varuNAya namaH | axatAn samarpayAmi || ## {\ninerm(add to kalasha)}## OM bhuurbhuvaHsvaH | varuNAya namaH | haridraa kuMkumaM samarpayAmi || OM bhuurbhuvaHsvaH | varuNAya namaH | dhuupaM samarpayAmi || OM bhuurbhuvaHsvaH | varuNAya namaH | diipaM samarpayAmi || OM bhuurbhuvaHsvaH | varuNAya namaH | naivedyaM samarpayAmi || OM bhuurbhuvaHsvaH | varuNAya namaH | sakala raajopachArArthe axataan samarpayAmi || avate heLo varuNa namobhirava yaGYebhiriimahe havirbhiH | xayaM namasmabhyaM suraprachetA rAjannenAmsi shishrathaH kR^itAni || varuNAya namaH | mantra pushhpaM samarpayaami || pradaxiNA namaskaarAn samarpayAmi || sakala puujaarthe axataan samarpayAmi || anayA puujayA bhagavaan shrii mahaa varuNa priiyatAm || \hrule \SCOUNT kalasha puujana ##{\ninerm(continue with second kalasha)}## kalashasya mukhe vishhNuH kaNThe rudraH samaashritaH | muule tvasya sthito brahmaa madhye maatR^igaNaaH smR^itaaH || kuxau tu saagaraaH sarve sapta dviipaa vasu.ndharaaH | R^igvedo.ayajurvedaH saamavedohyatharvaNaH || a.ngaHshcha sahitaaH sarve kalasha.ntu samaashritaaH | atra gaayatrii saavitrii shaa.nti pushhTikarii tathaa || aayaantu deva puujaarthaM abhishhekaartha siddhaye || OM sitaasite sarite yatra sa.ngathe tatraaplutaaso divamutpata.nti | ye vaitanvaM visrajanti dhiiraaste janaso amR^itattvaM bhajanti || || kalashaH praarthanaaH || kalashaH kiirtimaayushhyaM praGYaaM medhaaM shriyaM balaM | yogyataaM paapahaaniM cha puNyaM vR^iddhiM cha saadhayet || sarva tiirthamayo yasmaat sarva devamayo yataH | athaH haripriyosi tvaM puurNakuMbhaM namo.astute || kalashadevataabhyo namaH | sakala puujaarthe axataan samarpayaami || \SCOUNT mudraa ##{\ninerm(Show mudras as you chant )}## nirviishhi karaNaarthe taarxa mudraa | ##{\ninerm(to remove poison)}\footnote{Garuda's mudra: interlock both little fingers (forms tail); bring back of the knuckels together; join the thumb (forms beak); six fingers form the wings of garuda.}## amR^iti karaNaarthe dhenu mudraa | ##{\ninerm(to provide nectar )}\footnote{Dhenu mudra :(Kaama dhenu) hold both hands together with fingers touching each other forming a hollow and four sets of fingers forming the nipples of udder of cow.}## pavitrii karaNaarthe sha.nkha mudraa | ##{\ninerm(to make auspicious)}\footnote{Shankh mudra: All fingers of right hand push between the thumb and the fore finger of left hand. Other fingers of left hand grip the right hand forming a shankha like mudra.}## sa.nraxaNaarthe chakra mudraa | ##{\ninerm(to protect)}\footnote{Chakra mudra: Spread all fingers wide. bring the right hand on top of left hand with palms touching each other, and little finger of right hand touching the thumb of left hand and vice versa. A chakra formation is shown.}## vipulamaayaa karaNaarthe meru mudraa | ##{\ninerm(to remove maayaa)}\footnote{Meru mudra: clasp both hands interlocking all fingers in between each other. Open only middle fingers pointing down to earth. a form of gadaa is shown. }## \hrule \SCOUNT sha~Nkha puujana ##{\ninerm(pour water from kalasha to sha.nkha add ga.ndha flower)}## sha~NkhaM cha.ndraarka daivataM madhye varuNa devataaM | pR^ishhThe prajaapatiM vi.ndyaad agre ga.ngaa sarasvatiiM || tvaM puraa saagarotpanno vishhNunaa vidhR^itaH kare | namitaH sarva devaishcha paaJNchajanyaM namo.astute || paaJNchajanyaaya vidmahe | paavamaanaaya dhiimahi | tanno sha~NkhaH prachodayaat || sha~Nkha devataabhyo namaH | sakala puujaarthe axataan samarpayaami|| \hrule \SCOUNT gha.nTaarchanaa ##{\ninerm(Pour drops of water from sha.nkha on top of the bell apply ga.ndha flower)}## aagamaarthantu devaanaaM gamanaarthantu raaxasaaM | kuru gha.nTaaravaM tatra devataavaahana laa.nchhanaM || GYaanatho.aGYaanatovaapi kaa.nsya gha.nTaan navaadayet | raaxasaanaaM pishaachanaaM taddeshe vasatirbhavet | tasmaat sarva prayatnena gha.nTaanaadaM prakaarayet | gha.nTaa devataabhyo namaH | sakala puujaarthe axataan samarpayaami || ##{\ninerm(Ring the gha.nTaa)}## \hrule \SCOUNT aatmashuddhi ##{\ninerm( Sprinkle water from sha.nkha on puujaa items and devotees)}## apavitro pavitro vaa sarva avasthaa.ngatopi vaa | yaH smaret pu.nDariikaaxaM saH baahyaabhya.ntaraH shuchiH || \hrule \SCOUNT shhaT paatra puujaa ##{\ninerm( put tulasi leaves or axatAs in empty vessels)}## vaayavye arghyaM | naiR^itye paadyaM | iishaanye aachamaniiyaM | aagneye madhuparkaM | puurve snaaniyaM | pashchime punaraachamanaM | \hrule \SCOUNT paJNchaamR^ita puujaa ##{\ninerm( put tulasi leaves or axataas in vessels )}## xiire somaaya namaH | ##{\ninerm(keep milk in the centre)}## dadhini vaayave namaH | ##{\ninerm(curd facing east )}## ghR^ite ravaye namaH | ##{\ninerm(Ghee to the south)}## madhuni savitre namaH | ##{\ninerm( Honey to west )}## sharkaraayaaM vishvebhyo devebhyo namaH | ##{\ninerm( Sugar to north)}## \hrule \SCOUNT dvaarapaalaka puujaa puurvadvaare dvaarashriye namaH | dhAtre namaH | vidhAtre namaH | daxiNadvaare dvaarashriye namaH | chaNDAya namaH | prachaNDAya namaH | pashchimadvaare dvaarashriye namaH | jayAya namaH | vijayAya namaH | uttaradvaare dvaarashriye namaH | ga~NgAyai namaH | yamunAyai namaH | shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH || dvaarapaalaka puujaaM samarpayaami || \hrule \SCOUNT piiTha puujaa piiThasya adhobhaage aadhaara shaktyai namaH || aadikuurmaaya namaH || anantaaya namaH | varaahaaya namaH || svarNavedikaayai namaH || ratnama.nDapaaya namaH || si.nhaasanaaya namaH || tanmadhye shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | piiTha puujaaM samarpayaami || \hrule \SCOUNT praaNa pratishhThaa ##{\ninerm(hold flowers/axata in hand)}## dhyAyet satyam guNAtiitaM guNatraya samanvitaM lokanAthaM trilokeshaM kaustubhAbharaNaM harim | niilavarNaM piitavAsaM shriivatsa padabhuushhitaM gokulAnandaM brahmAdhyairapi puujitam || ##{\ninerm(hold flowers/axataa in hand)}## OM asya shrii praaNa pratishhThaa mahaama.ntrasya brahmaa vishhNu maheshvaraa R^ishhayaH | R^igyajussaamaatharvaaNi chhandaa.nsi | sakalajagatsR^ishhTisthiti sa.nhaarakaariNii praaNashaktiH paraa devataa | aaM biijam | hriiM shaktiH | kroM kiilakam | asyaaM muurtau praaNa pratishhThaapane viniyogaH || || karanyaasaH || aaM a.ngushhThaabhyaaM namaH || hriiM tarjaniibhyaaM namaH || kroM madhyamaabhyaaM namaH || aaM anaamikaabhyaaM namaH || hriiM kanishhThikaabhyaaM namaH || kroM karatalakarapR^ishhThaabhyaaM namaH || || aN^ganyaasaH || aaM hR^idayaaya namaH || hriiM shirase svaahaa || krauM shikhaayai vashhaT || aaM kavachaaya huM || hriiM netratrayaaya vaushhaT || krauM astraaya phaT || bhuurbhuvasvaroM iti digbandhaH || || dhyaanam || raktaambhodhistha potollasadaruNa sarojaadhiruuDhaa karaabjaiH paashaM kodaNDa mixudbhavamaLiguNa mapya.nkushaM pa.nchabaaNaan | bibhraaNaasR^ikkapaalaM trinayanalasitaa piinavaxoruhaaDhyaa devii baalaarkavarNaa bhavatu sukhakarii praaNashaktiH paraa naH || laM pR^ithvyaatmikaayai gandhaM samarpayaami | haM aakaashaatmikaayai pushhpaiH puujayaami | yaM vaayvaatmikaayai dhuupamaaghraapayaami | raM agnyaatmikaayai diipaM darshayaami | vaM amR^itaatmikaayai amR^ita mahaanaivedyaM nivedayaami | saM sarvaatmikaayai sarvopachaarapuujaaM samarpayaami || aaM, hriiM, kroM, kroM, hriiM, aaM | ya, ra, la, va, sha, shha, sa, ha, OM ahaM saH so.ahaM so.ahaM ahaM saH || asyaaM muurte praaNa tishhThatu | asyaaM muurte jiivastishhThatu | asyaaM muurte sarvendriyaaNi manastvakchaxuH shrotra jihvaa ghraaNa vaak paaNi paada paayuupasthaakhyaani praaNa apaana vyaana udaana samaanaashchaagatya sukhaM chiraM tishhThantu svaahaa || asuniite punarasmaasu chaxuH punaH praaNa miha no dhehi bhogam | jyok pashyema suuryamuchcharanta manumate mR^iLaayaanasvasti || praaNaaM pratishhThaapayaami || ## {\ninerm(offer flowers)} ## \hrule \SCOUNT dhyaanaM OM hraaM, hriiM, hraiM, kliiM, chaamuNDaayai vichhe ##{\ninerm(repeat 9 times)}## ##{\ninerm( Close eyes and bring Goddess in your mind and chant )}## OM mahishhaghniiM mahaadeviiM kumaariiM siMhavaahiniim | daanavaa.nstarjayantiiM cha sarvakaamadughaaM shivaam || dhyaayaami manasaa durgaaM naabhimadhye vyavasthitaam | aagachchha varade devi daityadarpanipaatini || puujaaM gR^ihaaNa sumukhi namaste sha.nkarapriye | sarvatiirthamayaM vaari sarvadevaMsamanvitam || imaM ghaTaM samaagachchha tishhTha devagaNaiH saha | durge devi samaagachchha saannidhyamiha kalpaya || iti deviiM dhyaatvaa muulaadhaaraat kuNDalinimutthaapya | tayaa saha shivena sa.nyojya | vaayubiijen naasaapuTena deviiM kusumaa.njalau aaniiya || padmaasane padmakare, sarvalokaika puujite | naarayaNapriye devi supriitaa bhava sarvadaa || ## {\ninerm(you can add more related shlokas)} ## shrii mahaakaalii, mahaalaxmii, mahaasarasvatii, devataatmakaa chaNDikaayai namaH | dhyaanaat dhyaanaM samarpayaami || \hrule \SCOUNT aavaahanaM ##{\ninerm( hold flowers in hand)}## ehi durge mahaabhaage raxaarthaM mama sarvadaa | aavaahayaamyahaM devi sarvakaamaartha siddhaye || ityanena pushhpaa.njaliM kalashe yantre vaa nidhaaya | aatmaanaM deviiruupaM vibhaavya puujayet || hiraNyavarNaaM hariNiiM suvarNarajatasrajaam | chandraaM hiraNmayiiM laxmiiM jaatavedo mamaavaha || 1|| aagachchheha mahaadevi sarvasaMpatpradaayini | yaavadvrataM samaapyeta taavat tvaM sannidho bhava || deviiM aavaahayaami || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | aavaahanaM samarpayaami || ##{\ninerm(offer flowers to Goddess)}##. aavaahito bhava | sthaapito bhava | sannihito bhava | sanniruddho bhava | avakuNThito bhava | supriito bhava | suprasanno bhava | sumukho bhava | varado bhava | prasiida prasiida || ##{\ninerm(show mudras to Goddess)}## \hrule \SCOUNT aasanaM taaM ma aavaha jaatavedo laxmiimanapagaaminiim | yasyaaM hiraNyaM vindeyaM gaamashvaM purushhaanaham || 2 || anekaratna sa.nyuktaM naanaamaNigaNaa.nvitam | kaartasvaramayaM daivyaM aasanaM pratigR^ihyataam || suuryaayuta nibhaH spuurte, spuradratna vibhuushhitaM | ma.ndaasanaM idaM devi, sthiiyataaM sura puujite || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | aasanaM samarpayaami || ##{\ninerm(offer flowers/axathaas)}## \hrule \SCOUNT paadyaM ##{\ninerm(offer water)}## ashvapuurvaaM rathamadhyaaM hastinaadapramodiniim | shriyaM deviimupahvaye shriirmaa devii jushhataam || 3 || ga~Ngaadi sarvatiirthebhyo mayaa praarthanaahR^itam | toyametat sukhasparsha paadyaarthaM pratigR^ihyataam | suvaasitajalaM ramyaM sarvatiirtha samudbhavam | gR^ihaaNa devi tvaaM sarva deva namaskR^ite || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | paadyaM samarpayaami || \hrule \SCOUNT arghyaM ##{\ninerm(offer water)}## kaa.nsosmi taaM hiraNyapraakaaraamaardraaM jvalantiiM tR^iptaaM tarpayantiim | padmesthitaaM padmavarNaaM taamihopahvaye shriyam || 4 || nidhiinaaM sarvaratnaanaaM tvamanarghyaguNaahyasi | siMhoparisthite devi gR^ihaaNaarghyaM namo.astute || shuddhodakaM paatrasthaM gandha pushhpaadi mishritam | arghya daasyaamite devi, gR^ihaaNa surapuujite || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | arghyaM samarpayaami || \hrule \SCOUNT aachamaniiyaM ##{\ninerm(offer water or axathaa/ leave/flower)}## chandraaM prabhaasaaM yashasaa jvala.ntiiM shriyaM loke devii jushhTaamudaaraam | taaM padminiimiiM sharaNamahaM prapadye.alaxmiirme nashyataaM tvaaM vR^iNe || 5 || karpuureNa sugandhena surabhisvaadu shiitalam | toyamaachaniiyaarthaM devi tvaM pratigR^ihyataam || suvarNa kalashaanvitaM, chandanaa garu sa.nyutaM | gR^ihaaNaachamanaM devi, mayaadattaM shubhaprade || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | aachamaniiyaM samarpayaami || \hrule \SCOUNT snaanaM aadityavarNe tapaso.adhijaato vanaspatistava vR^ixo.atha bilvaH | tasya phalaani tapasaanudantumaayaantaraayaashcha baahyaa alaxmiiH || 6 || mandaakinyaaH samaaniitairhemaaMbhoruhavaasitaiH | snaanaM kurushhva deveshi salilaishcha sugandhibhiH || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | malaapakarsha snaanaM samarpayaami || \hrule \SCOUNT paJNchaamR^ita snaanaM \.1 paya snaanaM ##{\ninerm(milk bath)}## OM aapyaaya sva svasametute vishvataH somavR^ishhNyaM bhavaavaajasya sangadhe || surabhestu samutpannaM devaanAM api durlabham | payo dadAmi deveshi snaanaarthaM pratigR^ihyatAm || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | payaH snaanaM samarpayAmi || payaH snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.2 dadhi snaanaM ##{\ninerm(curd bath)}## OM dadhikraavaNo akaarishhaM jishhNorashvasyavaajinaH | surabhino mukhaakarat praaNa aayu.nshhitaarishhat || chandra manDala samkAshaM sarva deva priyaM hi yat | dadhi dadAmi deveshi snaanaarthaM pratigR^ihyatAm || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | dadhi snaanaM samarpayaami || dadhi snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.3 ghR^ita snaanaM ##{\ninerm(ghee bath)}## OM ghR^itaM mimixe ghR^itamasya yonirghR^ite shrito ghR^itaMvasyadhaama anushhThadhamaavaha maadayasva svaahaakR^itaM vR^ishhabha vaxihavyaM || AjyaM surAnAM AhAraM AjyaM yaGyaia pratishhThitam | AjyaM pavitraM paramaM snAnaarthaM pratigR^ihyatA || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ghR^ita snaanaM samarpayaami || ghR^ita snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.4 madhu snaanaM ##{\ninerm(honey bath)}## madhuvaataa R^itaayathe madhuxara.nti sindhavaH maadhvinaH sa.ntoshhvadhiiH madhunakta muthoshhaso madhumatvaarthivaM rajaH madhudyau rastunaH pita madhumaanno vanaspatirmadhumaaM astu suuryaH maadhviirgaavo bhava.ntunaH || sarvaushhadhi samutpannaM piiyushha sadR^ishaM madhu | snAnartante mayA dattaM gR^ihANa parameshvarii || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | madhu snaanaM samarpayaami || madhu snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.5 sharkaraa snaanaM ##{\ninerm(sugar bath)}## OM svaaduH pavasya divyaaya janmane svaadudarindraaya suhaviitu naamne | svaadurmitraaya varuNaaya vaayave bR^ihaspataye madhumaa adaabhyaH || ixu danDAt samutpannaa rasyasnigdha tarA shubhA | sharkareyaM mayA dattA snaanaarthaM pratigR^ihyatAm || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | sharkaraa snaanaM samarpayaami || sharkaraa snaanaana.ntara shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.6 ga.ndhodaka snaanaM ##{\ninerm(Sandlewood water bath)}## OM ga.ndhadvaaraaM duraadharshaaM nitya pushhpaaM kariishhiNiiM | iishvariiM sarva bhuutaanaaM taami hopa vhayeshriyaM || hari cha.ndana saMbhuutaM hari priiteshcha gauravaat | surabhi priya govinda ga.ndha snaanaaya gR^ihyataaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ga.ndhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.7 abhya.nga snaanaM ##{\ninerm(Perfumed Oil bath)}## OM kanikradajvanushaM prabhruvaana. iyathirvaachamariteva naavaM | suma.ngalashcha shakune bhavaasi maatvaa kaachidabhibhaavishvyaa vidata || abhya.ngaarthaM sundarii devi tailaM pushhpaadi saMbhavaM | suga.ndha dravya saMmishraM sa.ngR^ihaaNa jaganmaate || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | abhya.nga snaanaM samarpayaami. sakala puujaarthe axataan samarpayaami || \.8 a.ngodvartanakaM ##{\ninerm(To clean the body)}## a.ngodvartanakaM devii kastuuryaadi vimishritaM | lepanaarthaM gR^ihaaNedaM haridraa ku.nkumairyutaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | a.ngodvartanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.9 ushhNodaka snaanaM ##{\ninerm(Hot water bath)}## naanaa tiirthaadaahR^itaM cha toyamushhNaM mayaakR^itaM | snaanaarthaM cha prayashchame sviikurushva dayaanidhe || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ushhNodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || \.10 shuddhodaka snaanaM ##{\ninerm(Pure water bath)} sprinkle water all around## OM aapohishhTaa mayo bhuvaH | taana uurje dadhaatana | maheraNaaya chaxase | yovaH shivatamorasaH tasyabhaajayate hanaH | ushatiiriva maataraH | tasmaa ara.ngamaamavo | yasya xayaaya ji.nvadha | aapojana yathaa chanaH || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | shuddhodaka snaanaM samarpayaami || sakala puujaarthe axataan samarpayaami || ##{\ninerm(after sprinkling water around throw one tulasi leaf to the north)}## \hrule \SCOUNT mahaa abhishhekaH## {\ninerm( Sound the bell pour water from kalasha)}## shrii suukta hiraNyavarNaaM hariNiiM suvarNarajatasrajaam | chandraaM hiraNmayiiM laxmiiM jaatavedo mamaavaha || 1|| taaM ma aavaha jaatavedo laxmiimanapagaaminiim | yasyaaM hiraNyaM vindeyaM gaamashvaM purushhaanaham || 2 || ashvapuurvaaM rathamadhyaaM hastinaadapramodiniim | shriyaM deviimupahvaye shriirmaa devii jushhataam || 3 || kaa.nsosmi taaM hiraNyapraakaaraamaardraaM jvalantiiM tR^iptaaM tarpayantiim | padmesthitaaM padmavarNaaM taamihopahvaye shriyam || 4 || chandraaM prabhaasaaM yashasaa jvala.ntiiM shriyaM loke devii jushhTaamudaaraam | taaM padminiimiiM sharaNamahaM prapadye.alaxmiirme nashyataaM tvaaM vR^iNe || 5 || aadityavarNe tapaso.adhijaato vanaspatistava vR^ixo.atha bilvaH | tasya phalaani tapasaanudantumaayaantaraayaashcha baahyaa alaxmiiH || 6 || upaitu maaM devii sakhaH kiirtishcha maNinaa saha | praadurbhuuto.asmi raashhTresminkiirtimR^iddhiM dadaatu me || 7 || xutpipaasaamalaaM jyeshhThaamalaxmiiM naashayaamyaham | abhuutimasamR^iddhiM cha sarvaaM nirNudame gR^ihaat || 8 || gandhadvaaraaM duraadharshhaaM nityapushhTaaM kariishhiNiim | IshvariiM sarvabhuutaanaaM taamihopahvaye shriyam || 9 || manasaH kaamamaakuutiM vaachaH satyamashiimahi | pashuunaaM ruupamannasya mayi shriiH shrayataaM yashaH || 10 || kardamena prajaabhuutaamayi sambhavakardama | shriyaM vaasaya me kule maataraM padmamaaliniim || 11 || aapaH sR^ijantu snigdhaani chikliitavasame gR^ihe | nichadeviiM maataraM shriyaM vaasaya me kule || 12 || aardraaM pushhkariNiiM pushhTiM suvarNaaM hemamaaliniim | suuryaaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || 13 || aardraaM yaHkariNiiM yashhTiM piN^galaaM padmamaaliniim | chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || 14 || taaM ma aavaha jaatavedo laxmiimanapagaaminiim | yasyaaM hiraNyaM prabhuutaM gaavodaasyoshvaanvindeyaM purushhaanaham || 15 || yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham | suuktaM paJNchadasharchaM cha shriikaamaH satataM japet || 16 || padmaanane padma uuruu padmaaxii padmasambhave | tanmebhajasi padmaaxii yena saukhyaM labhaamyaham || 17 || ashvadaayii godaayii dhanadaayii mahaadhane | dhanaM me jushhataaM devii sarvakaamaa.nshcha dehi me || 18 || padmaanane padmavipadmapatre padmapriye padmadalaayataaxi | vishvapriye vishvamanonukuule tvatpaadapadmaM mayi sa.nnidhatsva || 19 || putrapautraM dhanaM dhaanyaM hastyashvaadigaveratham | prajaanaaM bhavasi maataa aayushhmantaM karotu me || 20 || dhanamagnirdhanaM vaayurdhanaM suuryo dhanaM vasuH | dhanamindro bR^ihaspatirvaruNaM dhanamastu te || 21 || vainateya somaM piba somaM pibatu vR^itrahaa | somaM dhanasya somino mahyaM dadaatu sominaH || 23 || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | shrii suukta snaanaM samarpayaami || \hrule \SCOUNT pratishhThaapanaa OM namo mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai || ##{\ninerm(Repeat 12 times)}## OM tadustu mitra varuNa tadagne samyorashmabhyamidame stushastam, ashiimahi gAdhamuta pratishhThAm namo dive brahate sAdhanAya OM grahAvai pratishhThA suuktam tat pratishhThita tamayA vAchA sham stavyam tasmAdya odyapi duura eva pashuun labhate graha vai nAnA jigamishati grahAhi pashuunAm pratishhThA, pratishhThA || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH || supratishhThamastu || \hrule \SCOUNT vastra ##{\ninerm(offer two pieces of cloth for the Goddess)}## upaitu maaM devii sakhaH kiirtishcha maNinaa saha | praadurbhuuto.asmi raashhTresminkiirtimR^iddhiM dadaatu me || 7 || paTTa kuulayagaM devi ka.nchukena samanvitam | paridhehi kR^ipaaM kR^itvaa durge durgatinaashini || tapta kA.nchana sa.nkAshaM piitAmbaraM idaM hari | sa.ngrahANa mahaakaali, chaNDikaayai namostute || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | vastrayugmaM samarpayaami || \.1 ka.nchukii navaratnaabhirdadhaaM sauvarNaishchaiva ta.ntubhiH | nirmitaaM ka.nchukiiM bhaktyaa gR^ihaaNa parameshvarii || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH| ka.nchukiiM samarpayaami || \.2 kaNTha suutra maa.ngalya ta.ntumaNibhiH muktaishchaiva viraajitaM | sauma.ngallyaabhivR^idhyarthaM ka.nThasuutraM dadaamite || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ka.nThasuutraM samarpayaami || \.3 taaDapatraaNi taaDapatraaNi divyaaNi vichitraaNi shubhaani cha | karaabharaNayuktaani maatastatpratigR^ihyataaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | taaDapatraaNi samarpayaami || \hrule \SCOUNT upaviita xutpipaasaamalaaM jyeshhThaamalaxmiiM naashayaamyaham | abhuutimasamR^iddhiM cha sarvaaM nirNudame gR^ihaat || 8 || svarNasuutramayaM divyaM brahmNaa nirmitaM puraa | upaviitaM mayaa dattaM gR^ihaaNa parameshvari || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | upaviitaM samarpayaami || \hrule \SCOUNT ga.ndha gandhadvaaraaM duraadharshhaaM nityapushhTaaM kariishhiNiim | IshvariiM sarvabhuutaanaaM taamihopahvaye shriyam || 9 || shriikhaNDachandanaM divyaM gandhaaDhyaM sumanoharam | vilepanaM cha deveshi chandanaM pratigR^ihyataam || kumkumAgaru kastuuri karpuuram chandanam tathA | tubhyam dAsyAmi devii sviikaru tripura sundari || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ga.ndhaM samarpayaami || \hrule \.1 haridraa haridraa ra.njite devii sukha saubhaagya daayinii | haridraa.nte pradaasyaami gR^ihaaNa parameshvari || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | haridraa samarpayaami || \.2 ku.nkuma ku.nkumaM kaamadaaM divyaM kaaminii kaama saMbhavaM | ku.nkumaarchite devii saubhaagyaarthaM pratigR^ihyataaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ku.nkumaM samarpayaami || \.3 kajjala suniila bhramaraabhasaM kajjalaM netra maNDanaM | mayaadattamidaM bhaktyaa kajjalaM pratigR^ihyataaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | kajjalaM samarpayaami || \.4 si.nduura vidyut kR^ishaanu sa.nkaashaM japaa kusumasannibhaM | sinduura.nte pradaasyaami saubhaagyaM dehi me chiraM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | sinduuraM samarpayaami || \.5 naanaa aabharaNaM svabhaavaa sundaraa.ngi tvaM naanaa ratna yutaani cha | bhuushhaNaani vichitraaNi priityarthaM pratigR^ihyataaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | naanaa aabharaNaani samarpayaami || \.6 naanaa parimala dravya OM ahiraiva bhoghyaiH paryeti bAhuM jAyA hetiM paribhAdamAnaH | hastagno vishvA vaayunAni vidvAna pumAspra mAnsaM paripAtu vishvataH || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | naanaa parimala dravyaM samarpayaami || \.7 aabharaNaM suvarNena kR^itaM haaraM, mauktikaishcha sushobhitaM | bhaktyaa samarpitaM tubhyaM, bhuushhaNaM pratigR^ihyataaM || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | sarva aabharaNaani samarpayaami || \hrule \.8 naanaa ala.nkaara kaTi suutanguli yecha kuNDale mukuTaM tathaa | vanamAlAM kaustubhaM cha gR^ihANa sulochani || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | nAnA ala.nkArAn samarpayAmi || \hrule \SCOUNT axata manasaH kaamamaakuutiM vaachaH satyamashiimahi | pashuunaaM ruupamannasya mayi shriiH shrayataaM yashaH || 10 || axataan nirmalaa shuddhaan muktaamaNi samanvitaan | gR^ihaaNemaan mahaadevi dehi me nirmalaaM dhiyam || shveta tuNDala saMyuktAn, kuMkumena virAjitAn | akshatAn gR^ihyatAm devi nArAyaNi namo.astute || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | axataan samarpayaami || \hrule \SCOUNT pushhpa kardamena prajaabhuutaamayi sambhavakardama | shriyaM vaasaya me kule maataraM padmamaaliniim || 11 || mAlyadiini sugandhiini, mAlyatAdiini vaiprabho | mayA hR^itAni puujaartham, pushhpaaNi pratigR^ihyatAm || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | pushhpaaNi samarpayaami || padmasha.nkhaja pushhpaadi shatapatrairvichitrataam | pushhpamaalaaM prayachchhaami gR^ihaaNa tvaM sureshvari || tulasii kunda-mandAra, jAjii punnaga champakaiH | kadamba karaviiraishcha kusume shatapatrakaiH || jalAmbujairbilvapatraischamapkai varalamiiM shubhaam | puujayishhyAmyaham bhaktyA sa.ngR^ihANa chaNDike || tulasii kunda mandAra pArijAmbujairyutAm | vanamAlAM pradAsyAmi gR^ihANa jagadiishvari || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | patra pushhpaaNi vanamAlAM cha samarpayaami || \hrule \SCOUNT athaa~Ngapuujaa ##{\ninerm(for Goddess Durga)}## OM durgaayai namaH | paadau puujayaami || OM mahaakaalyai namaH | gulfau puujayaami | OM ma.ngalaayai namaH | jaanunii puujayaami || OM kaatyaayanyai namaH | uuruun puujayaami || OM bhadrakaalyai namaH | kaTiM puujayaami || OM kamalavaasinyai namaH | naabhiM puujayaami || OM shivaayai namaH | udaraM puujayaami || OM xamaayai namaH | hR^idayaM puujayaami || OM kaumaaryai namaH | vaxasthalaM puujayaami || OM umaayai namaH | hastau puujayaami || OM mahaagauryai namaH | daxiNabaahuM puujayaami || OM vaishhNvyai namaH | vaamabaahuM puujayaami || OM ramaayai namaH | skandhau puujayaami || OM skandamaatre namaH | ka.nThaM puujayaami || OM mahishhamardinyai namaH | netre puujayaami || OM siMhavaahinyai namaH | mukhaM puujayaami | OM maaheshvaryai namaH | shiraH puujayaami || OM shubhapradAyai namaH | lalaaTaM puujayaami || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | sarvaa.ngaaNi puujayaami || \hrule \SCOUNT atha pushhpa puujaa OM gauryai namaH | karaviira pushhpaM samarpayaami || OM paarvatyai namaH | jaajii pushhpaM samarpayaami || OM umaayai namaH | champaka pushhpaM samarpayaami || OM shivaayai namaH | vakula pushhpaM samarpayaami || OM vijayaayai namaH | shatapatra pushhpaM samarpayaami || OM rudraayai namaH | kalhaara pushhpaM samarpayaami || OM girijaayai namaH | sevantikaa pushhpaM samarpayaami || OM iishvaryai namaH | mallikaa pushhpaM samarpayaami || OM bhaaratyai namaH | iruva.ntikaa pushhpaM samarpayaami || OM kaatyaayinai namaH | girikarNikaa pushhpaM samarpayaami || OM kaalyai namaH | aathasii pushhpaM samarpayaami || OM bhadraayai namaH | pArijAta pushhpaM samarpayaami || OM haimvatyai namaH | punnAga pushhpaM samarpayaami || OM shivapriyaayai namaH | kunda pushhpaM samarpayaami || OM bhavadaayai namaH | mAlati pushhpaM samarpayaami || OM aparNaayai namaH | ketakii pushhpaM samarpayaami || OM durgaayai namaH | mandAra pushhpaM samarpayaami || OM mR^iDaanyai namaH | pAtalii pushhpaM samarpayaami || OM chaNDikaayai namaH | ashoka pushhpaM samarpayaami || OM bhavaanyai namaH | puuga pushhpaM samarpayaami || OM sarvapaapaharaayai namaH | dAdimA pushhpaM samarpayaami || OM braahmyai namaH | devadAru pushhpaM samarpayaami || OM maaheshvaryai namaH | sugandha rAja pushhpaM samarpayaami || OM kaumaaryai namaH | kamala pushhpaM samarpayaami || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | pushhpa puujaaM samarpayaami || \hrule \SCOUNT atha patra puujaa OM chaNDikaayai namaH | tulasii patraM samarpayaami || OM raajiivalochanAyai namaH | jAjii patraM samarpayaami || OM varapradaayai namaH | champakA patraM samarpayaami || OM ramAyai namaH | bilva patraM samarpayaami || OM chaamuNDaayai namaH | duurvaayugmaM samarpayaami || OM vishvaruupAyai namaH | sevantikA patraM samarpayaami || OM vishhNu vallabhaayai namaH | maruga patraM samarpayaami || OM shivaayai namaH | davana patraM samarpayaami || OM kambukanTinyai namaH | karaviira patraM samarpayaami || OM vishvamuurtayai namaH | vishhNu kraanti patraM samarpayaami || OM paramAtmikaayai namaH | mAchi patraM samarpayaami || OM shriyai namaH | mallikA patraM samarpayaami || OM Lokajananyai namaH | iruvantikaa patraM samarpayaami || OM Adi shaktyai namaH | apaamaarga patraM samarpayaami || OM kamala hastaayai namaH | pArijAta patraM samarpayaami || OM tripuraayai namaH | daaDimaa patraM samarpayaami || OM indiraayai namaH | badarii patraM samarpayaami || OM dayA sAgaryai namaH | devadaaru patraM samarpayaami || OM sarvadaayinyai namaH | shaamii patraM samarpayaami || OM ma.ngala devataayai namaH | aamra patraM samarpayaami || OM shubhapradAyai namaH | mandaara patraM samarpayaami || OM GYAna gamyAyai namaH | vaTa patraM samarpayaami || OM kaamaakshyai namaH | kamala patraM samarpayaami || OM kamalaakshyai namaH | veNu patraM samarpayaami || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | patrapuujaaM samarpayaami || \hrule \SCOUNT naama puujaa OM mahaalaxmyai namaH | OM kamalaayai namaH | OM padmaasanayai namaH | OM somaayai namaH | OM chaNDikaayai namaH | OM anaghaayai namaH | OM ramaayai namaH | OM piitaambaradhaariNyai namaH | OM divyagandhaanulepanaayai namaH | OM suruupaayai namaH | OM ratnadiiptaayai namaH | OM vaaJNchitaarthapradaayinyai namaH | OM i.ndiraayai namaH | OM naaraayaNaayai namaH | OM kaMbu griivaayai namaH | OM haripriyaayai namaH | OM shubhadaayai namaH | OM lokamaatre namaH | OM daityadarpaapahaariNyai namaH | OM suraasurapuujitaayai namaH | OM mahaa laxmyai namaH | OM mahaalaxmii naama puujaaM samarpayaami || OM svarNa gauryai namaH | OM mahaa gauryai namaH | OM kaatyaayanyai namaH | OM kaumaaryai namaH | OM bhadraayai namaH | OM vishhNusaundaryai namaH | OM ma.ngaladevataayai namaH | OM raakenduvadanaayai namaH | OM chandrashekharapatnyai namaH | OM vishveshvarapriyaayai namaH | OM daakshaayaNyai namaH | OM kR^ishhNaveNyai namaH | OM lolalochanaayai namaH | OM bhavaanyai namaH | OM pa.nchakaatmajaayai namaH | shrii mahaa gauryai namaH | OM mahaagaurii naama puujaaM samarpayaami || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH || \SCOUNT durgaa ashhTottarashatanaama puujaa ##Chant Dhyaan Shlokas## ##to concentrate on the Goddess## OM mahishhaghniiM mahaadeviiM kumaariiM siMhavaahiniim | daanavaa.nstarjayantiiM cha sarvakaamadughaaM shivaam || OM shriyai namaH | OM umaayai namaH | OM bhaaratyai namaH | OM bhadraayai namaH | OM sharvaaNyai namaH | OM vijayaayai namaH | OM jayaayai namaH | OM vaaNyai namaH | OM sarvagataayai namaH | OM gauryai namaH | OM vaaraahyai namaH | OM kamalapriyaayai namaH | OM sarasvatyai namaH | OM kamalaayai namaH | OM maayaayai namaH | OM maata.ngyai namaH | OM aparaayai namaH | OM ajaayai namaH | OM shaa.nkabharyai namaH | OM shivaayai namaH | OM chaNDyai namaH | OM kuNDalyai namaH | OM vaishhNavyai namaH | OM kriyaayai namaH | OM shriyai namaH | OM aindrayai namaH | OM madhumatyai namaH | OM girijaayai namaH | OM subhagaayai namaH | OM aMbikaayai namaH | OM taaraayai namaH | OM padmaavatyai namaH | OM ha.nsaayai namaH | OM padmanaabhasahodaryai namaH | OM aparNaayai namaH | OM lalitaayai namaH | OM dhaatryai namaH | OM kumaaryai namaH | OM shikhavaahinyai namaH | OM shaaMbhavyai namaH | OM sumukhyai namaH | OM maitryai namaH | OM trinetraayai namaH | OM vishvaruupiNyai namaH | OM aaryaayai namaH | OM mR^iDaanyai namaH | OM hiiMkaaryai namaH | OM krodhinyai namaH | OM sudinaayai namaH | OM achalaayai namaH | OM suuxmaayai namaH | OM paraatparaayai namaH | OM shobhaayai namaH | OM sarvavarNaayai namaH | OM harapriyaayai namaH | OM mahaalaxmyai namaH | OM mahaasiddhyai namaH | OM svadhaayai namaH | OM svaahaayai namaH | OM manonmanyai namaH | OM trilokapaalinyai namaH | OM udbhuutaayai namaH | OM trisa.ndhyaayai namaH | OM tripuraa.ntakyai namaH | OM trishaktyai namaH | OM tripadaayai namaH | OM durgaayai namaH | OM braahmyai namaH | OM trailokyavaasinyai namaH | OM pushhkaraayai namaH | OM atrisutaayai namaH | OM guu.Dhaayai namaH | OM trivarNaayai namaH | OM trisvaraayai namaH | OM triguNaayai namaH | OM nirguNaayai namaH | OM satyaayai namaH | OM nirvikalpaayai namaH | OM nira.njinyai namaH | OM jvaalinyai namaH | OM maalinyai namaH | OM charchaayai namaH | OM krvyaadopa nibarhiNyai namaH | OM kaamaaxyai namaH | OM kaaminyai namaH | OM kaantaayai namaH | OM kaamdaayai namaH | OM kalaha.nsinyai namaH | OM salajjaayai namaH | OM kulajaayai namaH | OM praaGYyai namaH | OM prabhaayai namaH | OM madanasu.ndaryai namaH | OM vaagiishvaryai namaH | OM vishaalaaxyai namaH | OM suma.ngalyai namaH | OM kaalyai namaH | OM maheshvaryai namaH | OM chaNDyai namaH | OM bhairavyai namaH | OM bhuvaneshvaryai namaH | OM nityaayai namaH | OM saanandavibhavaayai namaH | OM satyaGYaanaayai namaH | OM tamopahaayai namaH | OM maheshvarapriyaMkaryai namaH | OM mahaatripurasundaryai namaH | OM durgaaparameshvaryai namaH | \hrule \SCOUNT dhuupaM aapaH sR^ijantu snigdhaani chikliitavasame gR^ihe | nichadeviiM maataraM shriyaM vaasaya me kule || 12 || dashaa.nga guggulaM dhuupaM chandanaagaru sa.nyutam | samarpitaM mayaa bhaktyaa mahaadevi pratigR^ihyataam || vanaspati rasodbhuuto gandhADyo gandha uttamaH | dhuupam dAsyAmi deveshi mahakaali gR^ihANatam || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | dhuupaM aaghraapayaami || \hrule \SCOUNT diipaM aardraaM pushhkariNiiM pushhTiM suvarNaaM hemamaaliniim | suuryaaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || 13 || ghR^itavartiMsamaayuktaM mahaatejo mahojjvalam | diipaM daasyaami deveshi supriitaa bhava sarvadaa || sAjyaM trivarti saMyuktaM vahninA yojitum mayA | gR^ihANa ma.ngalaM diipaM trailokya timirApahe || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | diipaM darshayaami || \hrule \SCOUNT naivedyaM ##{\ninerm dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. remove lid and sprinkle water around the vessel; place in each food item one washed leaf or flower or akshata}## %OM mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa %chaNDikaayai vidmahe vishhNupatniicha dhiimahi | %tanno devii prachodayaat || % OM kaatyaayanyai vidmahe | kanyaakumaaryai cha dhiimahi | tanno durgaa prachodayaat || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH || ##{\ninerm(show mudras)}## nirviishhikaraNaarthe taarxa mudraa | amR^itii karaNaarthe dhenu mudraa | pavitriikaraNaarthe sha.nkha mudraa | sa.nraxaNaarthaM chakra mudraa | vipulamaaya karaNaarthe meru mudraa | ##{\ninerm(Touch naivedya and chant 9 times)}## 'AUM' OM satya.ntavartena parisi.nchaami ##{\ninerm(sprinkle water around the naivedya)}## bhoH! devii bhojanaarthaM aagashchaadi viGYaapya | ##{\ninerm(request Goddess to come for dinner)}## sauvarNe sthaalivairye maNigaNakhachite goghR^itaaM supakvaaM bhaxyaaM bhojyaaM cha lehyaanapi sakalamahaM joshhyamna niidhaaya naanaa shaakai ruupetaM samadhu dadhi ghR^itaM xiira paaniiya yuktaM taaMbuulaM chaapi devi pratidivasamahaM manase chi.ntayaami || adya tishhThati yatkiJNchit kalpitashchaapara.ngrihe pakvaannaM cha paaniiyaM yathopaskara sa.nyutaM yathaakaalaM manushhyaarthe moxyamaanaM shariiribhiH tatsarvaM devipuujaastu prayataaM me jagadiishvarii sudhaarasaM suviphulaM aaposhhaNamidaM tava gR^ihNa kalashaaniitaM yatheshhTamupa bhujjyataam || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | amR^itopastaraNamasi svaahaa | ##{\ninerm(drop water from sha.nkha)}## aardraaM yaHkariNiiM yashhTiM piN^galaaM padmamaaliniim | chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha || 14 || OM praaNaatmane durgaayai svaahaa | OM aapaanaatmane chaNDikAyai svaahaa | OM vyaanaatmane bhAratyai svaahaa | OM udaanaatmane haripriyAyai svaahaa | OM samaanaatmane bhuvaneshwaryai svaahaa | naivedyaM gR^ihyataaM devi bhakti me achalaaM kuru | iipsitaM me varaM dehi ihatra cha paraaM gatiM || shrii devyai namastubhyam mahA naivedyaM uttamam | sangR^ihANa surashreshhThin bhakti mukti pradAyakam || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | naivedyaM samarpayaami || ##{\ninerm(cover face with cloth, and chant gaayatri ma.ntra five times or repeat 12 times om namo mahakaali, mahalxmi, mahasaraswatii, devataatmaka chandikaayai)} ## sarvatra amR^itopidhaanyamasi svaahaa || \hrule \SCOUNT uttaraaposhhaNaM OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | uttaraaposhhaNaM samarpayaami || ##{\ninerm(Let flow water from sha.nkha)}## \hrule \SCOUNT mahaa phalaM ##{\ninerm(put tulsi / axathaa on a big fruit)}## idaM phalaM mayaa devii sthaapitaM puratasthava | tena me saphalaavaaptirbhavet janmani janmani || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | mahaaphalaM samarpayaami | \hrule \SCOUNT phalaashhTaka## {\ninerm(put tulsi/akshata on fruits)}## kuushmAnda mAtuli.ngaM cha karkatii dAdimii phalam | rambhA phalaM jambiiraM badaraM tathA || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | phalaashhTakaM samarpayaami || \hrule \SCOUNT karodvartana karpuura mishritaM toyaM kastuuryaadi sama.nvitam | gR^ihaaNa parameshvarii karodvartanakaM shubham || karodvartankaM devii mayaa dattaM hi bhaktithaH | chaaru cha.ndra prabhaaM divyaM gR^ihNa jagadiishvarii || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | karodvartanaarthe cha.ndanaM samarpayaami || \hrule \SCOUNT taaMbuulaM taaM ma aavaha jaatavedo laxmiimanapagaaminiim | yasyaaM hiraNyaM prabhuutaM gaavodaasyoshvaanvindeyaM purushhaanaham || 15 || elaalava.nga kastuurii karpuuraiH puNyavaasitaam | viiTikaaM mukhavaasaarthaM arpayaami sureshvari || puugiphalaM sataaMbuulaM naagavalli dalairyutam | tAmbuulaM gR^ihyatAM devii yela lava.nga samyuktam || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | puugiphala taambuulaM samarpayaami || \hrule \SCOUNT daxiNaa hiraNya garbha garbhastha hemabiija vibhAvasoH | ananta puNya phalada ataH shAntiM prayachchhame || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | suvarNa pushhpa daxiNaaM samarpayaami || \hrule \SCOUNT mahaa niiraajana shriyai jAtaH shriya aniriyAya shriyaM vaayo jaritrabhyo dadAti shriyam vasAnA amR^itatva mAyaan bhavanti satyA samidhA mitadrau shriya yevainam tacshriA mAdadhAti santata mrichA vashatkrityam santatmai sandhiiyate prajayA pashubhirya yevam veda || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | uttaraniiraajanaM samarpayaami | OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | mahaaniiraajanaM diipaM samarpayaami || \hrule \SCOUNT karpuura diipa archata praarchata priya meghaa so archata | archantu putra kaa ut ura na dhR^ishhNa varchata || karpuurakaM mahaaraaGYii raMbhodbhuutaM cha diipakaM | ma.ngalaarthaM mahiipaala sa.ngR^ihaana jagatpate || OM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | karpuura diipaM samarpayaami || \hrule \SCOUNT aaratii ##\footnote{Normally, the arati is done just after we chant the slokas for mahaa niraajana and karpura deepa. All the devotees sing the arati bhajan, while one by one each person comes and gives arati. The arati plate normally has 5 small diyas (with cotton balls dipped in oil and with a fine tiri -end). Some kumukum and flowers should also be kept in the plate. The arati is done at the puja altar, accompanied by the ghanta (bell) and once everyone completes the arati, we take it to the regular altar (assuming these are different), show it there, come back and offer arati to the bell. We also offer kumkum and flowers to the bell, prostrate and then offer the arati to the devotees. Here, all pujas are attended by minimum 40 to max 100+. So we have one or 2 aratis depending on the size of the crowd. Since this takes a lot of time, while the devotees offer the arati, the people who are doing the puja complete all other slokas upto the mantra pushpam. Once the arati is over we chant the mantra pushpam after which everybody offers akshata or flowers. After the visarjana puja, we offer a karpura arati in a similar fashion.}## || OM jaya jagadiish hare || ##{\ninerm(you can add more aaratii songs as needed)}## \hrule \SCOUNT pushhpaa.njali mandaara paarijaataadi paaTalii ketakaani cha | jaatii chaMpaka pushhpaaNi gR^ihaaNemaani shobhane || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | pushhpaa.njali samarpayaami || \hrule \SCOUNT balidaanam OM hriiM sarva vighnakR^idbhayaH sarvabhuutebhyo huM phaT svaahaa || \hrule \SCOUNT pradaxiNaa durge smR^itaa harasi bhiitimasheshhajantoH svasthaiH smR^itaa matimatiiva shubhaaM dadaasi | daaridrya duHkhabhayahaariNi kaa tvadanyaa sarvopakaara karaNaaya sadaardrachittaa || yaani kaani cha paapaani janmaa.ntara kR^itaani cha | taani taani vinashyanti pradaxiNe pade pade || anyathA sharaNaM nAsti tvamev sharaNaM mama | tasmAt kAruNya bhAvena raxa raxa gajaanana || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | pradaxiNaan samarpayaami || \hrule \SCOUNT namaskaara ##{\ninerm(Try doing 21 namaskaaram; Caution: See that you are medically fit for this exersion; do not over exert under any circumstances)}## namaH sarva hitArthAya jagadaadhAra hetave | saashhTaaN^goyaM praNaamaste prayatnena mayaa kR^itaH | uuruusaa shirasA dR^ishhTvA manasA vaachasaa tathA | padbhyAM karAbhyAM jaanubhyaaM praNaamoshhTaaN^gaM uchyate || shatyenApi namaskArAn, kurvataH jagadiishwari | shata janmArchitam pApam, tatkshaNadeva nashyati || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | namaskaaraan samarpayaami || \hrule \SCOUNT navadurgaapuujanam shailaputryai namaH | brahmachaariNyai namaH | chandraghaNTaayai namaH | kuushhmaaNDaayai namaH | skandamaatre namaH | kaatyaayanyai namaH | kaalaraatryai namaH | mahaagauryai namaH | siddhidaayai namaH | shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | navadurgaapuujanam samarpayaami || \hrule \SCOUNT jyotiH puujanam pradhaana saadhaara vikalpasattaa svabhaava bhaavaadbhuvanatrayasya | saa vidyayaa vyaktamapiiha maayaa jyotiH paraa paatu jaganti nityam || tejassvaruupa shriidurgaayai namaH | shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | jyotiH puujanam samarpayaami || \hrule \SCOUNT praarthanaa sarva ma.ngala maa.ngalye shive sarvaartha saadhike | sharaNye tryambike gauri naaraayaNi namo.astute || ruupaM dehi yasho dehi dehi bhagaM bhagavati dehi me | putraan dehi dhanaM dehi sarvaan kaamaan pradehi me || iti praarthanaaM samarpayaami || \hrule \SCOUNT kumaariipuujanam ashhTadala piiThopari kumaariiM samupaveshya | OM kliiM kulakumaarikaayai namaH | mantraaxaramayiiM laxmiiM maatR^iNaaM ruupadhaariNiim | navadurgaatmikaaM saaxaat kanyaamaavaahayaamyaham || anenaiva mantreNa navaapi aavaahayet | ashaktau yathaashakti ekaamapi puujayet || OM kliiM kulakumaarikaayai namaH | paadyaM samarpayaami | arghyaM samarpayaami | aachamaniiyaM samarpayaami | vastrayugmaM samarpayaami | gandhaM samarpayaami | bhuushhaNaM samarpayaami | pushhpaM samarpayaami | OM kliiM kaumaaryai namaH | tripuraayai namaH | kalyaaNyai namaH | rohiNyai namaH | kaaminyai namaH | chaNDikaayai namaH | shaa.nkaryai namaH | durgaayai namaH | subhadraayai namaH | archanam samarpayaami || dhuupaM aaghraapayaami diipaM darshayaami naivedyaM samarpayaami | niiraajanaM samarpayaami | ruupaM dehi jayaM dehi yasho dehi dvishho jahi || iti praarthanaa || \hrule \SCOUNT shrii guru puujanam shrii gurave namaH || shrii paramagurave namaH || shrii parameshhThigurave namaH || \hrule \SCOUNT samarpaNam saadhuvaasaadhu vaa karma yadyadaacharitaM mayaa | tatsarvaM kR^ipayaa devi gR^ihaaNaaraadhanaM mama || \hrule \SCOUNT durgaa saptashatii paaraayaNam ##{\ninerm(Reading of Devi mahatmya from markandeya purana, which is also known as Durga sapta shati - 700 shlokas in praise of Durga or ChaNDii PaaTha Mahatmya.)} \footnote{ Chapter 1(Madhu kaitabha samhaara) is to be read for 1st day, on the second day ch 2 thru 4(Mahishhasura samhaara) to be read, ch5 and 6(Dhuumralochana vadha) on the 3rd day, ch7 (Chanda Munda vadha) on 4th day, ch 8(Rakta biija samhaara) on 5th day, ch9 and 10 (Shumbha Nishumbha vadha) on 6th day, ch 11(Praise of Narayani) on 7th day, ch 12 (Phalastuti) on 8th day, ch 13 (Blessings to Suratha and the Merchant)on 9th day ch 14 (aparaadha xamaapaNa) on 10th day}## navaaxarii muulamantrajapaM kR^itvaa kavachaargala kiilaka puurvakaM charitatryaM rahasyatrayayutaM paThet | evaM pratipatkR^ityaM vidhaaya evameva navamyantam || navamyaaM homaH kaaryaH || tataH karmasheshhaM samaapya muulamantreNa dugdhamishritjalena tarpaNaM kR^itvaa taddashaa.nshena maarjayet || dashamyaaM kalashodakena yajamaanaM saparivaaraM abhishhi.ncheyuH | mahishhghni mahaamaaye chaamuNDe muNDamaalini | aayuraarogyamaishvaryaM dehi devi namo.astute || iti praarthya || \hrule \SCOUNT raajopachaara gR^ihaaNa parameshvarii saratne chhatra chaamare | darpaNaM vyaJNjanaM chaiva raajabhogaaya yatnathaH || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | chhatraM samarpayaami || chaamaraM samarpayaami || giitaM samarpayaami || nR^ityaM samarpayaami || vaadyaM samarpayaami || darpaNaM samarpayaami || vyaJNjanaM samarpayaami || aandolaNaM samarpayaami || raajopachaaraan samarpayaami || sarvopachaaraan samarpayaami || samasta raajopachaaraarthe axatAn samarpayaami || \hrule \SCOUNT ma.ntra pushhpa yaH shuchiH prayato bhuutvaa juhuyaadaajyamanvaham | suuktaM paJNchadasharchaM cha shriikaamaH satataM japet || vidyaa buddhi dhaneshvarya putra pautraadi saMpadaH | pushhpaa.njali pradaanena dehime iipsitaM varam || OM svasti saamraajyaM bhojyaM svaaraajyaM vairaajyaM paarameshhThaM raajyaM mahaaraajyamaadhipatyamayaM sama.nta paryaayisyaat saarva bhaumaH saarvaayushaH a.ntaada parardhat pR^ithivyai samudra parya.ntaya ekaraaliti tadapyesha shlokobhigiito maruutaH pariveshhTaaro maruttasyaa vasan grihe aavixitaasya kaamaprervishvedevaa sabhaasada iti || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | ma.ntrapushhpaM samarpayaami || \hrule \SCOUNT sha~Nkha bramaNa ##{\ninerm(make three rounds of sha.nkha with water like aarati and pour down; chant OM 9 times and show mudras)}## imaaM aapashivatama imaM sarvasya bheshhaje | imaaM raashhTrasya vardhini imaaM raashhTra bhratomata || \hrule \SCOUNT tiirtha praashana akaala mR^ityu haraNaM sarva vyaadhi nivaaraNam | sarva duritaH naashanaM durgaa paadodakaM shubham || \hrule \SCOUNT arghya pradaanaM ##\footnote{arghya pradaanam: offering arghya by those who fasted and those who came late or those like ladies of the house who could not participate in the puujas because of other works, can now get full merit by offering arghya which is equivalent to whole puuja. } ## \hrule \SCOUNT visarjana puujaa aaraadhitaanaaM devataanaaM punaH puujaaM karishhye || || punaH puujaa || shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | dhyaayaami| dhyaanaM samarpayaami | aavaahayaami | aasanaM samarpayaami | paadyaM samarpayaami | arghyaM samarpayaami | aachamaniiyaM samarpayaami | paJNchaamR^ita snaanaM samarpayaami | mahaa abhishhekaM samarpayaami | vastrayugmaM samarpayaami | yaGYopaviitaM samarpayaami | gandhaM samarpayaami | naanaa parimala dravyaM samarpayaami | hastabhuushhaNaM samarpayaami | akshataan samarpayaami | pushhpaM samarpayaami | naanaa ala.nkaaraM samarpayaami | a.nga puujaaM samarpayaami | pushhpa puujaaM samarpayaami | patra puujaaM samarpayaami | naama puujaaM samarpayaami | ashhTottara puujaaM samarpayaami | dhuupaM aaghraapayaami diipaM darshayaami naivedyaM samarpayaami | mahaaphalaM samarpayaami | phalaashhTakaM samarpayaami | karodvartanakaM samarpayaami | taambuulaM samarpayaami | dakshiNaaM samarpayaami | mahaaniiraajanaM samarpayaami | karpuuradiipaM samarpayaami | pradakshiNaaM samarpayaami | namaskaaraan samarpayaami | raajopachaaraM samarpayaami | mantrapushhpaM samarpayaami | puujaa.nte chhatraM samarpayaami | chaamaraM samarpayaami | nR^ityaM samarpayaami | giitaM samarpayaami | vaadyaM samarpayaami | aa.ndolikaarohaNaM samarpayaami | ashvaarohaNaM samarpayaami | gajaarohaNaM samarpayaami | shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaayai namaH | samasta raajopachaara devopachaara shaktyupachaara bhaktyupachaara puujaaM samarpayaami || uttishhThi devi chaNDeshi shubhaaM puujaaM pragR^ihya cha | kurushhva mama kalyaaNaM ashhTibhiH shaktibhiH saha || iti utthaapya || durge devi jaganmaataH svasthaanaM gachchha puujite | sa.nvatsare vyatiite tu punaraagamanaaya vai || \hrule \SCOUNT aatma samarpaNa yasya smR^ityA cha naamnoktyaa tapaH puujaa kriyAdishu | nyuunaM sampuurNatAM yAti sadyo vandey taM achyutam || madhye mantra tantra svara varNa nyuunAtirikta lopa doshha prAyashchittArthaM devi naamatraya mahAmantra japaM karishhye || OM ramAyai namaH, laxmyai namaH, mahaakaali, mahaalaxmi, mahaasaraswatii, devataatmakaa chaNDikaayai namaH || OM ramAyai namaH, laxmyai namaH, mahaakaali, mahaalaxmi, mahaasaraswatii, devataatmakaa chaNDikaayai namaH || OM ramAyai namaH, laxmyai namaH, mahaakaali, mahaalaxmi, mahaasaraswatii, devataatmakaa chaNDikaayai namaH || ma.ntrahiinaM kriyaahiinaM bhaktihiinaM janaardana | yatpuujitaM mayaa devii paripuurNaM tathaastu me || anena mayA kR^itena shrii chaNDikaa devi supriito suprasanno varado bhavatu | kAyena vAchaa manasendriyairvaa buddhyAtmanA vA prakR^iteH svabhAvAt | karomi yadyat sakalaM parasmai naaraayaNaayeti samarpayaami || namasmaromi | imaaM puujaaM mayaa devi yathaashaktyupapaaditaam | raxaarthaM tvaM samaadaaya vraja svasthaanamuttamam || \hrule \SCOUNT prasaada gR^ihaNaM shrii mahaakaalii mahaalaxmii mahaasarasvatii devataatmakaa chaNDikaa devii prasaadaM shirasaa gR^ihNaami || \hrule \SCOUNT xamaapanaM aparAdha sahasrANi kriyante aharnishaM mayA | tAni sarvANi me devii xamasva parameshvari || yAntu deva gaNa sarve puujAM AdAya partiviim | ishhTa kAmyartha sidhyarthaM punarAgamanAya cha || ##{\ninerm(Shake the kalasha)}## || shrii kR^ishhNaarpaNamastu || ## \hrule\medskip {\ninerm Puja Text by Sri S A Bhandarkar} {\ninerm converted to suit ITRANS encoding.} {\ninerm ProofReading Required} {\ninerm Last updated on} \today {\ninerm Please send corrections to shree@usa.net} \end{document} % File name : navratri.itx % Text title : navaratri puujaa % Transliterated by : Guruji (achkumg3@batelco.com.bh) % Sowmya Ramkumar (ramkumar@batelco.com.bh) %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%