.. ananta padmanaabha vrata puujaa..
प्रामादि नाम संवत्सरे दक्षिणायणे वर्षा ऋतौ भाद्रपद मासे 
शुक्ल पक्षे चतुर्दश्याम् तिथौ शतभिषा नक्षत्रे शुक्र वासरे

1 At the regular Altar OM sarvebhyo gurubhyo नमः . OM सर्वेभ्यो देवेभ्यो नमः . OM सर्वेभ्यो ब्राह्मणेभ्यो नमः .. प्रारंभ कार्यं निर्विघ्नमस्तु . शुभं शोभनमस्तु . इष्ट देवता कुलदेवता सुप्रसन्नो वरदो भवतु .. अनुज्ञां देहि ..

At Shrii anantapadmanAbha Altar 2 आचमनः OM केशवाय स्वाहा . OM नारायणाय स्वाहा . OM माधवाय स्वाहा . OM गोविंदाय नमः . OM विष्णवे नमः . OM मधुसूदनाय नमः . OM त्रिविक्रमाय नमः . OM वामनाय नमः . OM श्रीधराय नमः . OM हृषीकेशाय नमः . OM पद्मनाभाय नमः . OM दामोदराय नमः . OM संकर्षणाय नमः . OM वासुदेवाय नमः . OM प्रद्युम्नाय नमः . OM अनिरुद्धाय नमः . OM पुरुषोत्तमाय नमः . OM अधोक्षजाय नमः . OM नारसिंहाय नमः . OM अच्युताय नमः . OM जनार्दनाय नमः . OM उपेंद्राय नमः . OM हरये नमः . श्री कृष्णाय नमः ..

3 प्राणायामः OM प्रणवस्य परब्रह्म ऋषिः . परमात्मा देवता . दैवी गायत्री छन्दः . प्राणायामे विनियोगः .. OM भूः . OM भुवः . OM स्वः . OM महः . OM जनः . OM तपः . OM सत्यं . OM तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो योनः प्रचोदयात् .. (Repeat आचमन ) OM आपोज्योति रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ..

4 संकल्पः OM श्रीमान् महागणाधिपतये नमः . श्री गुरुभ्यो नमः . श्री सरस्वत्यै नमः . श्री वेदाय नमः . श्री वेदपुरुषाय नमः . इष्टदेवताभ्यो नमः . कुलदेवताभ्यो नमः . स्थान देवताभ्यो नमः . ग्रामदेवताभ्यो नमः . वास्तुदेवताभ्यो नमः . शचीपुरंदराभ्यां नमः . उमामहेश्वराभ्यां नमः . मातापितृभ्यां नमः . लक्ष्मीनारायणाभ्यां नमः . सर्वेभ्यो देवेभ्यो नमो नमः . सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः . येतद्कर्मप्रधान देवताभ्यो नमो नमः .. .. अविघ्नमस्तु .. सुमुखश्च एकदंतश्च कपिलो गजकर्णकः . लंबोदरश्च विकटो विघ्ननाशो गणाधिपः .. धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः . द्वादशैतानि नामानि यः पठेत् श्रुणुयादपि .. विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा . संग्रामे संकटेश्चैव विघ्नः तस्य न जायते .. शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् . प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये .. सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके . शरण्ये त्रयंबके देवी नारायणी नमोऽस्तुते .. सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलं . येषां हृदिस्थो भगवान् मंगलायतनो हरिः .. तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव . विद्या बलं दैवबलं तदेव लक्ष्मीपतेः te.nghri.ayugaM स्मरामि .. लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः . येषां इन्दिवर श्यामो हृदयस्थो जनार्दनः .. विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् . सरस्वतीं प्रणम्यादौ सर्व कार्यार्थ सिद्धये .. श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य अद्य ब्रह्मणोऽद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे वैवस्वत मन्वंतरे भारत वर्षे भरत खंडे जंबूद्वीपे दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे तीरे परशुराम क्षेत्रे ( संयुक्त अमेरिका deshe West Lafayatte grAme or Australia deshe Victoria grAme bahriinu deshe) शालिवाहन शके वर्तमाने व्यवहारिके प्रामादि नाम संवत्सरे दक्षिणायणे वर्षा ऋतौ भाद्रपद मासे शुक्ल पक्षे चतुर्दश्याम् तिथौ शतभिषा नक्षत्रे शुक्र वासरे सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु येवं गुणविशेषेण विशिष्टायां शुभपुण्यतिथौ मम आत्मन श्रुतिस्मृति पुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ सिध्यर्थं अंगीकृत श्री अनन्तपद्मनाभ व्रतांगत्वेन संपादित सामग्रय्या गणेश वरुण ब्रह्मा सूर्यादि नवग्रह इंद्रादि अष्टलोकपाल गणपति चतुष्ट देवता पूजन पूर्वकं श्री अनन्तपद्मनाभ प्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः पुरुषसूक्त श्रीसूक्त पुराणोक्त मंत्रैश्च ध्यानावाहनादि षोडशोपचारे यमुना पूजनं, शेष पूजनं, श्री अनन्तपद्मनाभ पूजनं च तथा व्रतोक्त कथा श्रवणं च करिष्ये .. इदं फलं मयादेव स्थापितं पुरतस्तव . तेन मे सफलावाप्तिर्भवेत् janmani janmani .. (keep fruits in front of the Lord)

5 ShaDaN^ga nyAsa (touching various parts of the body) OM यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. अंगुष्ठाभ्यायां नमः . (touch the thumbs) हृदयाय नमः .. OM ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. तर्जनीभ्यां नमः . (touch both fore fingers) shirase स्वाहा .. OM चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. मध्यमाभ्यां नमः . (touch middle fingers) शिखायै वौषट् .. नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांगुं अकल्पयन् .. अनामिकाभ्यां नमः . (touch ring fingers) कवचाय हुम् .. धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते .. कनिष्ठिकाभ्यायं नमः . (touch little fingers) नेत्रत्रयाय वौषट् .. यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. करतलपृष्ठाभ्यायां नमः . अस्त्राय फट् .. (snap fingers circle head clockwise and clap hands)

6 digbandhana ( show mudras) OM अनन्तपद्मनाभ इति दिग्बन्धः . दिशो बद्नामि ..

7 गणपति पूजा आदौ निर्विघ्नतासिध्यर्थं महा गणपतिं पूजनं करिष्ये . OM गणानां त्व शौनको घृत्समदो गणपतिर्जगति गणपत्यावाहने विनियोगः .. (pour water) OM गणानां त्वा गणपतिं आवामहे . कविं कविनामुपम श्रवस्तमं . ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत . आनः शृण्वन्नूतिभिः सीदसादनं .. भूः गणपतिं आवाहयामि . भुवः गणपतिं आवाहयामि . स्वः गणपतिं आवाहयामि . OM भूर्भुवस्वः महागणपतये नमः . ध्यायामि . ध्यानं समर्पयामि . OM महा गणपतये नमः . आवाहनं समर्पयामि .. OM महा गणपतये नमः . आसनं समर्पयामि .. OM महा गणपतये नमः . पाद्यं समर्पयामि .. OM महा गणपतये नमः . अर्घ्यं समर्पयामि .. OM महा गणपतये नमः . आचमनीयं समर्पयामि .. OM महा गणपतये नमः . स्नानं समर्पयामि .. OM महा गणपतये नमः . वस्त्रं समर्पयामि .. OM महा गणपतये नमः . यज्ञोपवीतं समर्पयामि .. OM महा गणपतये नमः . चंदनं समर्पयामि .. OM महा गणपतये नमः . परिमल द्रव्यं समर्पयामि .. OM महा गणपतये नमः . पुष्पाणि समर्पयामि .. OM महा गणपतये नमः . धूपं समर्पयामि .. OM महा गणपतये नमः . दीपं समर्पयामि .. OM महा गणपतये नमः . नैवेद्यं समर्पयामि .. OM महा गणपतये नमः . ताम्बूलं समर्पयामि .. OM महा गणपतये नमः . फलं समर्पयामि .. OM महा गणपतये नमः . दक्षिणां समर्पयामि .. OM महा गणपतये नमः . आर्थिक्यं समर्पयामि .. OM भूर्भुवस्वः महा गणपतये नमः . मन्त्रपुष्पं समर्पयामि .. OM भूर्भुवस्वः महा गणपतये नमः . प्रदक्षिणा नमस्कारान् समर्पयामि .. OM भूर्भुवस्वः महा गणपतये नमः . छत्रं समर्पयामि .. OM महा गणपतये नमः . चामरं समर्पयामि .. OM महा गणपतये नमः . गीतं समर्पयामि .. OM महा गणपतये नमः . नृत्यं समर्पयामि .. OM महा गणपतये नमः . वाद्यं समर्पयामि .. OM महा गणपतये नमः . सर्व राजोपचारान् समर्पयामि .. .. अथ प्रार्थना .. OM वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ . निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा .. OM भूर्भुवस्वः महा गणपतये नमः . प्रार्थनां समर्पयामि .. अनया पूजया विघ्न हर्ता महा गणपति प्रीयताम् ..

8 दीप स्थापना अथ देवस्य वाम भागे दीप स्थापनं करिष्ये . अग्नि नाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः .. (light the lamps)

9 भूमि प्रार्थना महिद्यौ पृथ्वीचन इमं यज्ञं मिमिक्षतां पिप्रतान्नो भरीमभिः ..

10 धान्य राशि OM औषधाय संवदंते सोमेन सहराज्ञ . यस्मै कृणेति ब्राह्मणस्थं राजन् पारयामसि .. (Touch the grains/rice/wheat)

11 कलश स्थापना OM आ कलशेषु धावति पवित्रे परिसिंच्यते उक्तैर्यज्ञेषु vardhate .. (keep kalasha on top of rice pile) OM इमं मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमं सचता परुष्ण्य . असिक्न्य मरुद्वृधे वितस्थयार्जीकीये श्रुणुह्या सुषोमय .. (fill kalasha with water) OM गंधद्वारां धूरदर्शां नित्य पुष्पं करिषिणीं . ईश्वरिं सर्व भूतानां तामि होपह्वयेश्रियं .. (sprinkle in/apply गंध तो कलश) OM या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि . बृहस्पति प्रसोतास्थानो मंचत्वं हसः .. (put beetle nut in kalasha) OM सहिरत्नानि दाशुषुसुवाति सविता भगः . तम्भागं chitramiimahe .. (put jewels / washed coin in kalasha) OM हिरण्यरूपः हिरण्य सन्द्रिग्पान्न पात्स्येदु हिरण्य वर्णः . हिरण्ययात् परियोनेर्निषद्या हिरण्यदा ददत्थ्यन् namasmai .. (put gold / daxina in kalasha) OM कान्डात् कान्डात् परोहंति परुषः परुषः परि एवानो दूर्वे प्रतनु सहस्रेण शतेन च .. (पुत् दूर्व । करिक ) OM अश्वत्थेवो निशदनं पर्णिवो वसतिश्कृत . गो भाज इत्किला सथयत्स नवथ पूरुषं .. (put five leaves in kalasha) OM युवासुवासः परीवीतागात् स उश्रेयान् भवति जायमानः . तं धीरासः कावयः उन्नयंति स्वाद्ध्यो स्वाद्ध्यो मनसा देवयंतः.. (tie cloth for kalasha) OM पूर्णादर्वि परापत सुपूर्णा पुनरापठ . वस्नेव विक्रीणावः इषमूर्जं शतकृतो .. (copper plate and ashhTadala with कुंकुं) इति कलशं प्रतिष्ठापयामि .. सकल पूजार्थे अक्षतान् समर्पयामि ..

11. 1 yamunA puujana On the second kalasha) 11. 1 यमुना ध्यानं क्षीरोदार्णव संभूते इन्द्रनील समप्रभे . सुप्रसन्ने महादेवि विष्णुमूर्ते नमोस्तुते .. श्री यमुना देवतायै नमः. ध्यानम् समर्पयामि..

11. 2 यमुना आवाहनं यमुने ते नमस्तुभ्यं सर्व कामप्रदायिनि . सर्व सौभाग्यदे देवि यमुने ते नमोस्तुते .. OM हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. श्री यमुना देवतायै नमः. आवाहनं समर्पयामि..

11. 3 यमुना आसनं वेदपादे नमस्तुभ्यं सर्वलोक हितेरते . सर्व शाप प्रशमने तुङ्गभद्रे नमोस्तुते .. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् .. श्री यमुना देवतायै नमः. आसनं समर्पयामि ..

11. 4 यमुना पाद्यं गरुड पादे नमस्तुभ्यं सर्वाभरण सम्युते . सर्व तीर्थ महादेवि भद्रायै ते नमोस्तुते .. अश्वपूर्वां रथमध्यां हस्तिनाद प्रमोदिनीम् . श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् .. श्री यमुना देवतायै नमः. पादोयो पाद्यं समर्पयामि ..

11. 5 यमुना अर्घ्यं कृष्णवेण्यै नमस्तुभ्यंह् कृष्ण वर्णे सुलोचने . कृष्णमूर्ते नमस्तुभ्यं देवि कृष्णे नमोस्तुते .. कांसोस्मि तां हिरण्यप्राकारा मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् . पद्मेस्थितां पद्मवर्णां त्वामिहोपह्वये श्रियम् .. श्री यमुना देवतायै नमः . अर्घ्यं समर्पयामि ..

11. 6 यमुना आचमनं सत्कर्म निरते देवी ज्ञान मूर्त्ति प्रकाशिनि . आत्मज्योति महामूर्त्ति सर्वनुष्ठान कारिणि .. चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् . तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे .. श्री यमुना देवतायै नमः. आचमनीयं समर्पयामि ..

11. 7 यमुना मधुपर्कं सर्वागम नमस्कार्ये प्रधानोचित देवते . इदम् ग्रहाण देवेशि मधुपर्कं ददामिते .. श्री यमुना देवतायै नमः. मधुपर्कं समर्पयामि ..

11. 8 यमुना पंचामृत स्नानं नन्दि पादे नमस्तुभ्यं शङ्करार्ध शरीरिणि . सर्वलोकनुते देवि भीम रत्यै नमोस्तुते .. श्री यमुना देवतायै नमः. पंचामृत स्नानं समर्पयामि.. श्री यमुना देवतायै नमः. गन्धोदक स्नानं समर्पयामि.. श्री यमुना देवतायै नमः. शुद्धोदक स्नानं समर्पयामि.. OM आपोहिष्टा मयो भुवः . तान ऊर्जे दधातन . महेरणाय चक्षसे . योवः शिवतमोरसः तस्यभाजयते हनः . उशतीरिव मातरः . तस्मा अरंगमामवो . यस्य क्षयाय जिंवध . आपो जन यथाचनः .

11. 9 यमुना वस्त्रं सिंहपादे नमस्तुभ्यं नारसिम्ह्यै नमोस्तुते . सर्वलक्षण संयुक्ते यमुने ते नमोस्तुते .. उपैतु मां देवसखः कीर्तिश्च मणिना सह . प्रादुर्भूतोऽस्मिराष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे .. श्री यमुना देवतायै नमः. वस्त्रं समर्पयामि..

11. 10 यमुना कञ्चुकीं कृष्ण पादाब्ज सम्भूते गंगे त्रिपथगामिनि . जटा जूट समद्भूते भागीरथ्यै नमोस्तुते .. श्री यमुना देवतायै नमः. कञ्चुकीं समर्पयामि..

11. 11 यमुना आभरणं गोदावरि नमस्तुभ्यं सर्वाभीष्ट प्रदायिनि . सर्वालङ्कार संयुक्ते गोदावर्यै नमोस्तुते .. श्री यमुना देवतायै नमः. सर्वाभरणानि समर्पयामि..

11. 12 यमुना उपवीतं काञ्चनं ब्रह्मसूत्रं च ब्रह्मणा निर्मितं पुरा . अहम् दास्यामि देवेशि यमुने ते नमोस्तुते .. श्री यमुना देवतायै नमः. उपवीतं समर्पयामि..

11. 13 यमुना चन्दनं चन्दनागरु कस्तूरि रोचनम् कुङ्कुमं तथा . कर्पूरेण समायुक्तं गन्धं ददामि च भक्तितः .. गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् . ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम् .. श्री यमुना देवतायै नमः. गन्धं समर्पयामि..

11. 14 यमुना अक्षतान् श्वेतांश्च चन्द्र वर्णाभान् हरिद्र रागरञ्जितान् . अक्षतान्श्च सुरश्रेष्ठे ददामि यमुनेश्वरी .. श्री यमुना देवतायै नमः. अलङ्कारार्ते अक्षतान् समर्पयामि..

11. 15 यमुना कुङ्कुमं कुङ्कुमं कामदं दिव्यं स्त्रीणां बालस्य भूषणम् . सौभाग्यार्थे प्रयच्छामि देवित्वं प्रतिग्रह्यताम् .. श्री यमुना देवतायै नमः. कुङ्कुमं समर्पयामि..

11. 16 यमुना पुष्पं मन्दार पारिजाताद्यै केतकी पतलादिभिः . मल्लिका पुष्प सम्घातेर् अर्चये त्व शुभप्रदे .. मनसः काममाकूतिं वाचः सत्यमशीमहि . पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. श्री यमुना देवतायै नमः. पुश्पाणि समर्पयामि..

11. 17 अथाङ्ग पूजा चञ्चलायै नमः . पादौ पूजयामि.. चपलायै नमः . जानुनी पूजयामि.. कमलवासिन्यै नमः . जंघे पूजयामि.. मन्मथवासिन्यै नमः . ऊरून् पूजयामि.. कमलनेत्रे नमः . कटिं पूजयामि.. दुष्टहन्त्र्यै नमः . नाभिं पूजयामि ललितायै नमः . भुजौ पूजयामि.. रक्तवर्णायै नमः . कण्ठं पूजयामि.. गङ्गायै नमः . मुखं पूजयामि.. कृष्णवेण्यै नमः . ललाटं पूजयामि.. गौर्यै नमः . नेत्रे पूजयामि.. भागीरत्यै नमः . शिरः पूजयामि.. यमुनायै नमः . सर्वाङ्गानि पूजयामि..

11. 18 यमुना पत्रपूजा यमुनायै नमः . जाजी पत्रं समर्पयामि.. गङ्गायै नमः. शत पत्रं समर्पयामि.. लोकवन्दितायै नमः. चूत पत्रं स्मर्पयामि.. लोकपावनायै नमः. शामी पत्रं समर्पयामि.. कमलवासिन्यै नमः. दत्तूर पत्रं समर्पयामि.. महामायायै नमः. पारिजात पत्रं समर्पयामि.. गोदावर्यै नमः. वेणु पत्रं समर्पयामि.. उत्कण्टिन्यै नमः. मरुग पत्रं समर्पयामि.. भवहर्त्र्यै नमः . देवदारु पत्रं समर्पयामि.. अघनासिन्यै नमः . अपामार्ग पत्रं समर्पयामि.. कान्त्यै नमः . धाती पत्रं समर्पयामि.. विन्द्यवासिन्यै नमः . अगस्त्य पत्रं समर्पयामि.. भागीरत्यै नमः . तुलसी पत्रं समर्पयामि.. सुरासुरपूजितायै नमः . समस्त पत्राणि समर्पयामि..

11. 19 अथः पुश्प पूजा भागीरत्यै नमः . कमल पुष्पं समर्पयामि.. विन्द्यवासिन्यै नमः . नीलोत्पल पुष्पं समर्पयामि.. कौमार्यै नमः . नन्दावर्त पुष्पं समर्पयामि.. काळ्यै नमः . मन्दार पुष्पं समर्पयामि.. कान्त्यै नमः . सुरन्गि पुष्पं समर्पयामि.. aGhanAshinyai नमः . पारिजात पुष्पं समर्पयामि.. भवहन्त्र्यै नमः . सुगन्धि पुष्पं समर्पयामि.. गौर्यै नमः . केतकी पुष्पं समर्पयामि.. उत्कण्टिन्यै नमः . जाजी पुष्पं समर्पयामि.. महामायायै नमः . शत पुष्पं समर्पयामि.. तेजसे नमः . मल्लिका पुष्पं समर्पयामि.. मन्मथवासिन्यै नमः . चम्पका पुष्पं समर्पयामि.. लोकपावनायै नमः . अशोक पुष्पं समर्पयामि.. लोकवन्दितायै नमः . अगस्त्य पुष्पं समर्पयामि.. गङ्गायै नमः . पूग पुष्पं समर्पयामि.. यमुनायै नमः . समस्त पुश्पाणि समर्पयामि..

11. 20 अथः नामपूजा सर्व पाप हरे देवी सर्वोपद्रव नाशिनि . सर्वव्रितसखे देवि यमुने ते नमोस्तुते .. शीताकर्शिण्यै नमः .. शुभ्रवर्णायै नमः .. कनकायै नमः .. कण्ठोत्पलायै नमः .. त्रिगुणात्मिकायै नमः .. ब्रह्मरूपायै नमः .. महारूपायै नमः .. गौर्यै नमः .. अभीष्टदात्र्यै नमः .. धात्र्यै नमः .. हरिप्रियायै नमः .. सिन्धुचूदायै नमः .. शिवायै नमः .. शङ्करार्धशरीरिण्यै नमः .. सरस्वत्यै नमः .. गायत्रियै नमः .. गोदावर्यै नमः .. गोमत्यै नमः .. गरुडायै नमः .. गिरिजायै नमः .. चन्द्रचूडायै नमः .. कावेर्यै नमः .. गङ्गायै नमः .. तुङ्गायै नमः .. नर्मदायै नमः .. कृष्णवेण्यै नमः .. भीमरत्यै नमः .. श्री यमुनायै नमः ..

11. 21 यमुना धूपः दशाङ्गम् गुग्गुलम् धूपं चन्दनागरु संयुतम् . येतेशेव्योत्तमं धूपं यमुने ते नमोस्तुते .. कर्दमेन प्रजाभूतामयि सम्भवकर्दम . श्रियं वासय मे कुले मातरं पद्ममालिनीम् .. श्री यमुना देवतायै नमः. धूपं समर्पयामि ..

11. 22 यमुना दीपं घृतवर्ति समायुक्तं भवान्यै च निवेदितम् . ग्रहाण मङ्गलं दीपं सर्वेश्वर्य प्रदायिनि .. आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे . निचदेवीं मातरं श्रियं वासय मे कुले .. श्री यमुना देवतायै नमः. दीपं समर्पयामि ..

11. 23 यमुना नैवेद्यं कदळी नारिकेळेस्च चणकादि समन्वितम् . ग्रहाण मङ्गलं दीपं सर्वेश्वर्य प्रदायिनि .. क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् . अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् .. श्री यमुना देवतायै नमः. नैवेद्यं समर्पयामि .. प्राणाय स्वाहा अपानाय स्वाहा व्यानाय स्वाहा उदानाय स्वाहा समानाय स्वाहा श्री यमुना देवतायै नमः. उत्तरापोशनं समर्पयामि ..

11. 24 यमुना पानीयं पानीयं पावनं श्रेश्टं गन्गादि सलिलोद्भवम् . मुखं प्रक्षालनं देवि ग्रहाणत्वां नमोस्तुते .. श्री गङ्गायै नमः. मुखप्रक्षालनं समर्पयामि ..

11. 25 यमुना करोद्वर्तनकं कर्पूरेण समायुक्तं नागवल्लिदलैर्युतम् . चूर्ण कर्पूर संयुक्तं ताम्बूल् प्रतिगृह्यताम् .. आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् . सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. श्री गङ्गायै नमः. करोद्वर्थनार्ते चन्दनं समर्पयामि ..

11. 26 यमुना ताम्बूलं पूगिफलम् समायुक्तं नागवल्लि दलैर्युतम् . चूर्णकर्पूर संयुक्तं ताम्बूलं प्रतिगृह्यताम् .. श्री यमुना देवतायै नमः . ताम्बूलं समर्पयामि ..

11. 27 यमुना फल समर्पणं इदम् फलम् मया देवि स्तापितं पुरतः स्तव . तेन मे सफलावाप्तिर् भवेत् जन्मनि जन्मनि .. श्री यमुना देवतायै नमः . फलम् समर्पयामि ..

11. 28 यमुना दक्षिणा हिरण्य गर्भ गर्भस्थं हेमबीज विभावसोः अनन्तपुण्य पलदं अतः शान्तिं प्रयस्च मे श्री यमुना देवतायै नमः . दक्षिणां समर्पयामि ..

11. 29 यमुना नीराजनं मङ्गलं च महादेवि मङ्गलं च शुभप्रदे . मङ्गलं सर्व पापघ्ने मङ्गलं मङ्गलप्रदं .. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान् विन्देयं पुरुषानहम् .. श्री यमुना देवतायै नमः . नीराजनं समर्पयामि ..

11. 30 यमुना पुष्पांजलि सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे . भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् .. श्री यमुना देवतायै नमः . पुश्पांजलिं समर्पयामि ..

11. 31 यमुना प्रदक्षिणा प्रदक्षिण त्रयं देवि प्रयत्नेन मयाक्रतं . अनन्त सागरात् पूर्वं सर्व सौभाग्यदायिनि .. श्री यमुना देवतायै नमः . प्रदक्षिणां समर्पयामि ..

11. 32 यमुना नमस्कारः करिश्यामि व्रितं देवि त्वद् भक्त्यात् त्वत् प्रसादतः . viGnAni प्रशमं याव्रिताद्यन्तु त्वदाग्नया .. श्री यमुना देवतायै नमः . नमस्करान् समर्पयामि .. यस्य स्मृत्या च नाम्नोक्त्या तपः पूज क्रियादिशु . न्यूनं संपूर्णता याति सद्यो वन्दे तमच्युतं .. मन्त्रहीनं क्रियहीनं भक्तिहीनं जनार्दन . यत्क्रतन्तु मयादेवि परिपूर्णम् तदस्तुमे . अनेन यमुनापुजनेन यमुनान्तर्गत . श्रीमद् अनन्तः प्रीयताम् प्रीतो भवतु ..

11. 2 अथः शेष पूजनं अथः शेष ध्यानं ब्रह्मान्दाधार भूतम् च यमुनान्तर वसिनं . फणा सप्त समायुक्तम् ध्याये नन्तं हरिप्रियम् .. श्री शेषाय नमः ध्यायामि ..

11. 2. 1 शेष आवाहनं शेषम् सप्त फणायुक्तम् काल पन्नग नायकम् . अनन्त शयनार्तं त्वां भक्त्या ह्यावा हयांयहम् .. OM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद् दशाङ्गुलम् ..

11. 2. 2 शेष आसनं नवनाग कुलाधीश शेशोधारक काश्यप . नानारत्न समायुक्तं आसनं प्रतिगृह्यतां .. पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेना तिरोहति .. श्री शेषाय नमः . आसनं समर्पयामि ..

11. 2/3 शेष पाद्यं अनन्त प्रिय शेशेष जगदाधार विग्रह . पाद्यम् ग्रहाण भक्त्या त्वम् काद्रवेय नमोस्तुते .. एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. श्री शेषाय नमः . पाद्यं समर्पयामि ..

11. 2/4 शेष अर्घ्यं कश्यपानन्द जनक मुनिवन्दित भो प्रभो . अर्घ्यं ग्रहाण सर्वग्न सागरं शकरप्रिये .. त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि .. श्री शेषाय नमः . अर्घ्यं समर्पयामि ..

11. 2/5 शेष आचमनं सहस्र फणिरूपेण वसुधोधारक प्रभो . ग्रहाणाचमनं देव पावनं च सुशीतलं .. तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यरिच्यत पश्चाद्भूमि मथो पुरः .. श्री शेषाय नमः . आचमनं समर्पयामि ..

11. 2/6 शेष मधुपर्कं कुमाररूपिणे तुभ्यं दधिमध्वज्य सम्युतं . मधुपर्कं प्रदास्यामि सर्पराज नमोस्तुते .. यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः .. श्री शेषाय नमः . मधुपर्कं समर्पयामि ..

11. 2/7 sheSha pa.nchAmR^ita snAnaM (chant purusha sukta shlokas in the pages below) shrii शेषाय नमः . पयः स्नानं समर्पयामि .. श्री शेषाय नमः . दधि स्नानं समर्पयामि .. श्री शेषाय नमः . घृत स्नानं समर्पयामि .. श्री शेषाय नमः . मधु स्नानं समर्पयामि .. श्री शेषाय नमः . शर्करा स्नानं समर्पयामि .. श्री शेषाय नमः . पंचामृत स्नानं समर्पयामि ..

11. 2/8 शेष स्नानं गङ्गादि पुण्य तीर्ते त्वाम् अभ्शिन्चेय मादरात् . बलबद्रावतारेश नन्दनः स्रिपतेः सखिन् .. सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन् पुरुषं पशुम् . श्री शेषाय नमः . शुद्धोदक स्नानम् समर्पयामि ..

11. 2/9 शेष वस्त्रं कौशेय युग्मम् देवेश प्रीत्य तव मयार्पितम् . पन्नगाधिश नागेश तार्क्ष्यशत्रो नमोस्तुते .. तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये .. श्री शेषाय नमः . वस्त्रं समर्पयामि ..

11. 2. 10 शेष यज्ञोपवीतं सुवर्ण निर्मितं सूत्रं ग्रन्थितं कण्टहारकम् . अनेकरत्नये खचितं सर्पराज नमोस्तुते .. तस्माद् यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्माद् अजायत .. श्री शेषाय नमः . यज्ञोपवीतं समर्पयामि ..

11. 2. 11 शेष आभरणं अनेक रत्नान्वित हेमकुन्डले माणिक्य सम्काशित कन्कणद्वयम् . हैमान्गुलीयं कृत रत्न मुद्रिकं हैमं किरीटं फणिराजितेर्पितं .. श्री शेषाय नमः . सर्वाभरणानि समर्पयामि ..

11. 2. 12 शेष गन्धं श्रीकन्डं चन्दनं दिव्यं गन्धाड्यम् सुमनोहरं . विलेपनं सुरश्रेश्ट चन्दनं प्रतिगृह्यताम् .. तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये .. श्री शेषाय नमः . गन्धं समर्पयामि ..

11. 2. 13 शेष अक्षताः अक्षतास्च सुरश्रेश्ट कुङ्कुमाक्तः सुशोभिताः . मया निवेदिता भक्त्या ग्रहाण परमेश्वर .. श्री शेषाय नमः . अक्षतान् समर्पयामि ..

11. 2. 14 शेष पुष्पमाला कर्वीरेय जाजि कुसुमैस्चम्पकै बकुले शुबै . शतपत्रयेय्च कल्लारै अर्चयेत् परमेश्वर .. तस्मादश्वा अजायन्त ये के चोभयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. श्री शेषाय नमः . पुष्पाणि समर्पयामि ..

11. 2. 15 अथः शेष अङ्ग पूजा सहस्रपादाय नमः . पादौ पूजयामि .. गूडगुल्फाय नमः . गुल्फौ पूजयामि .. हेमजङ्घाय नमः . जंघे पूजयामि .. मन्द गतये नमः . जानुनि पूजयामि .. पीताम्बरधराय नमः . कतीं पूजयामि .. गम्भीरनाभाय नमः . नाभिं पूजयामि .. पवनाशाय नमः . उदरं पूजयामि .. उरगाय नमः . हस्तौ पूजयामि .. कालीयाय नमः . भुजौ पूजयामि .. कम्बुकण्टाय नमः . कण्टं पूजयामि .. विशवक्त्राय नमः . वक्त्रं पूजयामि .. फणाभूषणाय नमः . ललातं पूजयामि .. लक्ष्मणाय नमः . शिरः पूजयामि .. अनन्त प्रियाय नमः . सर्वाङ्गानि पूजयामि ..

11. 2. 16 शेष धूपं वनस्पति रसोद्भूतो गन्दाड्यो गन्ध उत्तमः . आघ्रेय सर्व देवानाम् धूपोयम् प्रतिगृयताम् .. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. श्री शेषाय नमः . धूपं समर्पयामि ..

11. 2. 17 शेष दीपं साज्यं चवर्ति संयुक्तं वह्निना योजितम् मया . दीपं गृहाण देवेश त्रैलोक्य तिमिरापह .. भक्त्या दीपं प्रयश्चामि देवाय परमात्मने . त्राहि मां नरकात् घोरात् दीपं ज्योतिर् नमोस्तुते .. ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. श्री शेषाय नमः . दीपं समर्पयामि ..

11. 2. 18 शेष नैवेद्यं नैवेद्यं गृह्यतां देव भक्ति मे अचलां कुरुः . ईप्सितं मे वरं देहि इहत्र च परां गतिम् .. sharkarAKhanDaKhAdyAni दधिक्षीरगृतानि च . आहारं भ्क्ष्य भोज्यं च नैवेद्यं प्रतिगृह्यताम् .. चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. श्री शेषाय नमः . नैवेद्यं समर्पयामि .. नैवेद्यात् पूर्वे आचमनीयं समर्पयामि .. प्राणाय स्वाहा अपानाय स्वाहा व्यानाय स्वाहा उदानाय स्वाहा समानाय स्वाहा मध्ये पानीयं समर्पयामि . उत्तरापोशनं समर्पयामि .. श्री शेषाय नमः . हस्त प्रक्षाळनं समर्पयामि .. श्री शेषाय नमः . मुखप्रक्षाळनं समर्पयामि .. श्री शेषाय नमः करोद्वर्तनार्थे चंदनं समर्पयामि .. पूगीफलं महद्दिव्यं नागवल्यादलैर्युतम् . कर्पूरेळा समायुक्तं ताम्बूलं प्रतिगृह्यताम् ..

11. 2. 19 शेष दक्षिणां हिरण्य गर्भ गर्भस्थं हेमबीज विभावसोः . अनंत पुण्य फलदं अथः शांतिं प्रयश्चामि .. OM श्री शेषाय नमः . सुवर्ण पुष्प दक्षिणां समर्पयामि ..

11. 2. 20 महा फलं (पुत् तुल्सि । अक्षथा on a big fruit) इदं फलं मयादेव स्थापितं पुरतस्थव . तेन मय् सफलावाप्तिर्भवेत् जन्मनि जन्मनि .. OM श्री शेषाय नमः . महाफलं समर्पयामि ..

11. 2. 21 महा नीराजन श्रीयै जातः श्रिय आनिर्याय श्रियं वयो जनित्रभ्यो ददातु श्रियं वसाना अमृतत्त्व मायन् भवंति सत्या समिधा विदत्यून् श्रिय येवैनं तत् श्रिया मादधाति संततमृचा वषट्कृत्यं संतत्तं संधीयते प्रजया पशुभिः य येवं वेद .. कर्पूर दीपं करुणावतारं संसार सारं भुजगेन्द्रहारम् . सदावसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि .. नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. OM श्री शेषाय नमः . महानीराजन दीपं समर्पयामि ..

11. 2. 22 पुश्पांजलीं नानाकुसुम संयुक्तं पुश्पान्जलिमिमं प्रभो . कश्यपानन्द जनक सर्पेश प्रतिगृह्यताम् .. श्री शेषाय नमः . पुश्पांजलिं समर्पयामि ..

11. 2. 23 प्रदक्षिणः नमस्कारः यानि कानि च पापानि जन्मांतर कृतानि च . तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे .. नमोस्त्वनंताय सहस्र मूर्तये सहस्र पादाक्षि शिरोरु बाहवे . सहस्र नाम्ने पुरुषाय शाश्वते सहस्र कोटी युगधारिणे नमः .. सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन् पुरुषं पशुम् . श्री शेषाय नमः . प्रदक्षिणः नमस्कारान् समर्पयामि ..

11. 2. 24 प्रार्तना अनन्तकल्पोक्तफलं देहिमे त्वं महेश्वर . त्वत्पूजारहितच्छार्धं फलं प्राप्नोति मानवः .. श्री शेषाय नमः . प्रार्थनां समर्पयामि .. अनेन कृत पूजनेन श्री शेषः प्रियताम् .. shriimad ananta puujaa (keep a few red threads each with 14 knots smeared with kumkum on the altar )

12 kalasha puujana (continue with second kalasha) kalashasya mukhe विष्णुः कंठे रुद्रः समाश्रितः . मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाः स्मृताः .. कुक्षौतु सागराः सर्वे सप्त द्वीपा वसुंधराः . ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः .. अंगैश्च सहिताः सर्वे कलशंतु समाश्रिताः . अत्र गायत्री सावित्री शांति पुष्टिकरी तथा .. आयान्तु देव पूजार्थं अभिषेकार्थ सिद्धये .. OM सितासिते सरिते यत्र संगथे तत्राप्लुतासो दिवमुत्पतंति . ये वैतन्वं विस्रजन्ति धीरास्ते जनासो अमृतत्त्वं भजन्ति .. .. कलशः प्रार्थनाः .. कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलं . योग्यतां पापहानिं च पुण्यं वृद्धिं च साधयेत् .. सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः . अथः हरिप्रियोसि त्वं पूर्णकुंभं नमोऽस्तुते .. कलशदेवताभ्यो नमः . सकल पूजार्थे अक्षतान् समर्पयामि .. .. मुद्रा .. (Show mudras as you chant ) निर्वीषि करणार्थे तार्क्ष मुद्रा . अमृति करणार्थे धेनु मुद्रा . पवित्री करणार्थे शंख मुद्रा . संरक्षणार्थे चक्र मुद्रा . विपुलमाया करणार्थे मेरु मुद्रा .

13 sha.nkha puujana (pour water from kalasha to शंख अद्द् गंध flower) शंखं चंद्रार्क दैवतं मध्ये वरुण देवतां . पृष्ठे प्रजापतिं विंद्याद् अग्रे गंगा सरस्वतीं .. त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे . नमितः सर्व देवैश्च पांचजन्यं नमोऽस्तुते .. पांचजन्याय विद्महे . पावमानाय धीमहि . तन्नो शंखः प्रचोदयात् .. शंख देवताभ्यो नमः . सकल पूजार्थे अक्षतान् समर्पयामि ..

14 gha.nTArchanaa (Pour drops of water from sha.nkha on top of the bell apply गंध flower) आगमार्थन्तु देवानां गमनार्थन्तु राक्षसां . कुरु घंटारवं तत्र देवतावाहन लांछनं .. ज्ञानथोऽज्ञानतोवापि कांस्य घंटान् नवादयेत् . राक्षसानां पिशाचनां तद्देशे वसतिर्भवेत् . तस्मात् सर्व प्रयत्नेन घंटानादं प्रकारयेत् . घंट देवताभ्यो नमः . सकल पूजार्थे अक्षतान् समर्पयामि .. (Ring the gha.nTA)

15 Atmashuddhi ( Sprinkle water from sha.nkha on puujA items and devotees) apavitro pavitro vA sarva अवस्थांगतोपि वा . यः स्मरेत् पुंडरीकाक्षं सः बाह्याभ्यंतरः शुचिः ..

16 नवग्रह अष्ट एवं चतुर्दल देवता पूजन .. नवग्रह देवता puujana .. (begin at east go clockwise) आकृष्णेनाङ्गीरसो हिरण्यस्तुपः सविता त्रिष्टुप् सूर्यावाहने विनियोगः .. हिरण्ययेन सवितारतैन् देवो याति भुवनानि पश्यन् .. सूर्याय नमः . सूर्यं आवाहयामि .. आप्यायस्वेति गौतमः सोमो गायत्रि चंद्रावाहने विनियोगः .. OM आप्यायस्वसमेतुते विश्वतः सोमवृष्णम् भवा वाजस्य संघदे . चंद्राय नमः . चन्द्रं आवाहयामि .. अग्नि मूर्द्ध विरूपाङ्गारको गायत्रि अङ्गारकावाहने विनियोगः .. OM अग्निमूर्धादिवः ककुत्पतिः पृथिव्या अयम् . आपाम्रेताम्सि जिंवति . अङ्गारकाय नमः . अङ्गारकं आवाहयामि .. उद्भुद्दद्वं सौम्यो बुधः त्रिष्टुप् बुधावाहने विनियोगः .. OM उद्भूद्यद्वं समनसः सखायाः समग्नि विंद्वं बहवः सनीलः दधिक्रामग्नि मशसञ्च देवीमिंद्रावतो वसनिह्वयेवः . बुधाय नमः . बुधं आवाहयामि .. बृहस्पते घृत्समधो बृहस्पति त्रिष्टुप् बृहस्पत्यावाहने विनियोगः .. OM बृहस्पते अति यदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेष . यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् .. बृहस्पतये नमः . बृहस्पतिं आवाहयामि .. शुक्रांते भारद्वाजः शुक्रः त्रिष्टुप् शुक्रावाहने विनियोगः .. OM शुक्रांते अन्यद्य जतन्ते अन्यद्विशुरुषे अहनि दौरिवासि विश्वहिमाया अवसि स्वाध्वो भद्रते पूशन्निहिरातिरस्तु शुक्राय नमः . शुक्रं आवाहयामि .. शमग्निरिरिंबिरः शनैश्चर उष्णिक् शन्यावाहने विनियोगः .. OM शमग्निराग्निभिः करश्चन्न तपतु सूर्यः शमवातो वात्वरपा अपसृधः शनैश्चराय नमः . शनैश्चरं आवाहयामि .. कयानो वामदेवो राहुर्गायत्रि राहु आवाहने विनियोगः .. OM कयानश्चित्र आभूवदूती सदावृधः सखा . कया शचिष्टयाऽवृता .. राहवे नमः . राहुं आवाहयामि .. केतुं कृण्वन् मधुश्चंदः केतुर्गायत्रि केत्वावाहने विनियोगः .. OM केतुं कृण्वन् केतवे पेशो मर्य आपेशसे . समुषड्भिरजायथा .. केतवे नमः . केतुं आवाहयामि .. .. अष्टदल देवता पूजन .. OM इंद्राय नमः . अग्नये नमः . यमाय नमः . नैऋतये नमः . वरुणाय नमः . वायवे नमः . कुबेराय नमः . ईशानाय नमः . .. चतुर्दल देवता .. OM गणपतये नमः . OM दुर्गायै नमः . OM क्षेत्रपालाय नमः . OM वसोष्पतये नमः . रव्यादि नवग्रह अष्टदल चतुर्दलेषु स्थित सर्वदेवताभ्यो नमः .. ध्यायामि . ध्यानं समर्पयामि .. आवाहनं समर्पयामि . आसनं समर्पयामि .. पाद्यं समर्पयामि . अर्घ्यं समर्पयामि .. आचमनीयं समर्पयामि . स्नानं समर्पयामि .. वस्त्रं समर्पयामि . यज्ञोपवीतं समर्पयामि .. गंधं समर्पयामि . धूपं आघ्रापयामि .. दीपं दर्शयामि . नैवेद्यं निवेदयामि .. मन्त्रपुष्पं समर्पयामि . सकल पूजार्थे अक्षतान् समर्पयामि .. यस्य स्मृत्या च नाम्नोक्त्या तपः पूजा क्रियादिषु . न्यूनं संपूर्णतां यादि सद्यो वन्दे तमच्युतम् .. (achyuta is that Lord who is blemishless. When we think of Him or utter His name, any blemishes in our tapa (penance), puja (worship) or kriya (actions), will be removed and our actions become pure) अनया पूजया नवग्रहादि देवता प्रियताम् ..

17 ShaT.h pAtra puujA ( put tulasi leaves or axatAs in empty vessels) वायव्ये अर्घ्यं . नैऋत्ये पाद्यं . ईशान्ये आचमनीयं . आग्नेये मधुपर्कं . पूर्वे स्नानियं . पश्चिमे पुनराचमनं .

18 pa.nchAmR^ita puujA ( put tulasi leaves or axatAs in vessels ) xiire govindAya namaH . (keep milk in the centre) dadhini vAmanAya namaH . (curd facing east ) ghR^ite viShNave namaH . (Ghee to the south) madhuni madhusuudhanAya namaH . ( Honey to west ) sharkarAyAM achyuthAya namaH . ( Sugar to north)

19 मन्डप द्वार पूजा पूर्वद्वारे द्वारश्रियै नमः . जयाय नमः . विजयाय नमः . दक्षिणद्वारे द्वारश्रियै नमः . नंदाय नमः . सुनंदाय नमः .. पश्चिमद्वारे द्वारश्रियै नमः . बलाय नमः . प्रबलाय नमः .. उत्तरद्वारे द्वारश्रियै नमः . कुमुदाय नमः . कुमुदाक्षाय नमः .. मध्ये नव रत्नखचित दिव्य सिंहासनस्योपरि श्री अनन्तपद्मनाभ स्वामिने नमः .. द्वारपालक पूजां समर्पयामि ..

20 पीठ पूजा पीठस्य अधोभागे आधार शक्त्यै नमः .. कूर्माय नमः .. दक्षिणे क्षीरोदधिये नमः . सिंहाय नमः .. सिंहासनस्य आग्नेय कोणे वराहाय नमः .. नैऋत्य कोणे ज्ञानाय नमः .. वायव्य कोणे वैराग्याय नमः .. ईशान्य कोणे ऐश्वर्याय नमः .. पूर्व दिशे धर्माय नमः .. दक्षिण दिशे ज्ञानाय नमः .. पश्चिम दिशे वैराग्याय नमः .. उत्तर दिशे अनैश्चराय नमः .. पीठ मद्ध्ये मूलाय नमः .. नालाय नमः .. पत्रेभ्यो नमः .. केसरेभ्यो नमः .. कर्णिकायै नमः .. कर्णिका मध्ये सं सत्त्वाय नमः .. रं रजसे नमः .. तं तमसे नमः .. सूर्यमण्डलाय नमः .. सूर्यमण्डलाधिपतये ब्रह्मणे नमः .. सोममण्डलाय नमः .. सोममण्डलाधिपतये विष्णवे नमः .. वह्निमण्डलाय नमः .. वह्निमण्डलाधिपतये ईश्वराय नमः .. श्री अनन्तपद्मनाभाय नमः . पीठ पूजां समर्पयामि ..

21 digpAlaka puujA (Start from east of kalasha or deity) इंद्राय नमः .. अग्नये नमः .. यमाय नमः .. नैऋतये नमः .. वरुणाय नमः .. वायव्ये नमः .. कुबेराय नमः .. ईशानाय नमः .. इति दिग्पालक पूजां समर्पयामि ..

22 prANa pratiShThA (hold flowers/axata in hand) ध्यायेत् सत्यम् गुणातीतं गुणत्रय समन्वितं लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् . नीलवर्णं पीतवासं श्रीवत्स पदभुषितं गोकुलानन्दं ब्रह्माध्यैरपि पूजितम् .. (hold flowers/axatA in hand) OM asya shrii प्राण प्रतिष्ठापना महा मंत्रस्य ब्रह्मा विष्णु महेश्वरा ऋषयः ऋग्यजुर्सामाथर्वाणि छन्दांसि प्राण शक्तिः परा देवता AM बीजं ह्रीं शक्तिः क्रों कीलकं अस्यां मूर्तौ स्रिमद् अनन्त प्राण प्रतिष्ठा सिद्ध्यर्थे जपे विनियोगः .. .. करन्यासः .. AM अंगुष्ठाभ्यां नमः .. ह्रीं तर्जनीभ्यां नमः .. क्रौं मध्यमाभ्यां नमः .. AM अनामिकाभ्यां नमः .. ह्रीं कनिष्ठिकाभ्यां नमः .. क्रौं करतलकरपृष्ठाभ्यां नमः .. .. अङ्गन्यासः .. AM हृदयाय नमः .. ह्रीं शिरसे स्वाह .. क्रौं शिखायै वौषट् .. AM कवचाय हुं .. ह्रीं नेत्रत्रयायवौशट् .. क्रौं अस्त्राय फट् .. भूर्भुवस्वरोम् .. AM ह्रीं क्रौं क्रौं ह्रीं AM य र ल व श ष स ह OM अहं सः सोहं सोहं अहं सः . अस्यां मूर्ते प्राणा तिष्ठंतुः अस्यां मूर्ते जीवा तिष्ठन्तु अस्यां मूर्ते सर्वेन्द्रियाणि मनस्त्वत् चक्षुः श्रोत्र जिह्व घ्राणैः वाक्वाणि पादपायोपस्थानि प्राण अपान व्यान उदान समान अत्रागत्य सुखेन स्थिरं तिष्ठन्तु स्वाहा. असुनीते पुनरस्मासु चक्षुवः पुनः प्राणमिहीनो देहिभोगं जोक्षश्येम सूर्यमुच्चरन्तु मनुमते मृडयान स्वस्ति अमृतं वै प्राणा अमृतमापः प्राणानेव यथा स्थानं उपह्वयेत् .. स्वामिन् सर्व जगन्नाथ यावत्पूजावसानकम् . तावत्व प्रीतिभावेन बिम्बेस्मिन् कलशेस्मिन् .. प्रतिमायां सन्निधिं कुरु ..

23 dhyAnaM OM OM (repeat 15 times) OM शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं gaganasadR^iashaM मेघवर्णं शुभांगम् . लक्ष्मीकान्तं कमलनयनं योगिहृध्यानगंयं वंदेविष्णुं भवभयहरं सर्वलोकैकनाथम् .. (you can add more related shlokas)

24 AvAhanaM ( hold flowers in hand) OM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. आगच्छानन्त देवेश तेजोराशे जगत्पते . क्रियमाणां मया पूजां ग्रहाण सुरसत्तमे .. OM हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. श्री लक्ष्मी सहित श्री अनन्तपद्मनाभ सांगाय सपरिवाराय सायुधाय सशक्तिकाय नमः . श्री लक्ष्मी सहित श्री अनन्तपद्मनाभं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि .. (offer flowers to Lord) आवाहितो भव . स्थापितो भव . सन्निहितो भव . सन्निरुद्धो भव . अवकुंठिथो bhava . supriito bhava . suprasanno bhava . sumukho bhava . varado bhava . prasiida prasiida .. (show mudras to Lord)

25 आसनं पुरुष एवेदगं सर्वम् यद्भूतं यच्छ भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति .. अनन्ताय नमस्तेस्तु सहस्र शिरसे नमः . नमोस्तु पद्मनाभाय नागाधिपतये नमः .. OM श्री अनन्तपद्मनाभाय नमः . आसनं समर्पयामि .. (offer flowers/अक्षथास्) तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ..

26 pAdyaM (offer water) एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. अनन्त देवदेवेश पुराण पुरुशोत्थम . पाद्यम् गृहाण भगवन् गन्धपुश्पाक्षतैर्युतं . OM श्री अनन्तपद्मनाभाय नमः . पादोयो पाद्यं समर्पयामि .. अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् . श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् .. पादोयो पाद्यं समर्पयामि ..

27 arghyaM (offer water) त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः . ततो विश्वङ्व्यक्रामत् साशनानशने अभि .. अनन्त देवदेवेश अनन्त फलदायक . अनन्त मूर्ते विश्वात्मान् ग्रहाणर्घ्यं नमोस्तुते .. OM श्री अनन्तपद्मनाभाय नमः . अर्घ्यं समर्पयामि .. कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् . पद्मेस्थितां पद्मवर्णां त्वामिहोपह्वये श्रियम् .. अर्घ्यं समर्पयामि ..

28 AchamaniiyaM (offer water or axathA/ leave/flower) तस्माद्विराडजायत विराजो अधि पूरुषः . स जातो अत्यरिच्यत पश्चाद्भूमितथो पुरः .. कर्पूर वासितं तोयं मन्दाकिन्यः समाहृतम् . आच्म्यतां जगन्नाथ मयाधत्तं हि भक्तिथः .. OM श्री अनन्तपद्मनाभाय नमः . आचमनीयं समर्पयामि .. चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् . तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे .. आचमनीयं समर्पयामि ..

29 स्नानं यत्पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः .. गंगाच यमुनाश्चैव नर्मदाश्च सरस्वति . तापि पयोष्णि रेवच ताभ्यः स्नानार्थमाहृतं .. OM श्री अनन्तपद्मनाभाय नमः . मलापकर्श स्नानं समर्पयामि .. आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः . तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ..

29. 1 पंचामृत स्नानं 29. 1. 1 पय स्नानं (milk bath) OM आप्याय स्व स्वसमेतुते . विश्वतः सोमवृष्ण्यं भवावाजस्य सन्गधे .. सुरभेस्तु समुत्पन्नं देवानां अपि दुर्लभम् . पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् .. OM श्री अनन्तपद्मनाभाय नमः . पय स्नानम् समर्पयामि .. पयः स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 1. 2 दधि स्नानं (curd bath) OM दधिक्रावणो अकारिषं जिष्णोरश्वस्यवाजिनः . सुरभिनो मुखाकरत् प्रण आयुंषितारिषत् .. चन्द्र मन्डल संकाशं सर्व देव प्रियं हि यत् . दधि ददामि देवेश स्नानार्थम् प्रतिगृह्यताम् .. OM श्री अनन्तपद्मनाभाय नमः . दधि स्नानं समर्पयामि .. दधि स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 1. 3 घृत स्नानं (घी बथ्) OM घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतंवस्यधाम अनुष्ठधमावह मादयस्व स्वाहाकृतं वृषभ वक्षिहव्यं .. आज्यं सुरानां आहारं आज्यं यज्ञेय प्रतिष्ठितम् . आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यता .. OM श्री अनन्तपद्मनाभाय नमः . घृत स्नानं समर्पयामि .. घृत स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 1. 4 मधु स्नानं (honey bath) OM मधुवात ऋतायथे मधुक्षरंति सिन्धवः माध्विनः संतोष्वधीः मधुनक्त मुथोशसो मधुमत्वार्थिवं रजः मधुद्यौ रस्तुनः पित मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवंतुनः .. सर्वौषधि समुत्पन्नं पीयुष सदृशं मधु . स्नानर्तन्ते मया दत्तं गृहाण परमेश्वर .. OM श्री अनन्तपद्मनाभाय नमः . मधु स्नानं समर्पयामि .. मधु स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 1. 5 शर्करा स्नानं (sugar bath) OM स्वादुः पवस्य दिव्याय जन्मने स्वादुदरिन्द्राय सुहवीतु नाम्ने . स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमा अदाभ्यः .. इक्षु दन्डात् समुत्पन्ना रस्यस्निग्ध तरा शुभा . शर्करेयम् मया दत्ता स्नानार्थम् प्रतिगृह्यताम् .. OM श्री अनन्तपद्मनाभाय नमः . शर्करा स्नानं समर्पयामि .. शर्करा स्नानानंतर शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 2 गंधोदक स्नानं (Sandlewood water bath) OM गंधद्वारां दुराधर्शां नित्य पुष्पां करीषिणीं . ईश्वरीं सर्व भूतानां त्वामि होपह्वये श्रियं .. हरि चंदन संभूतं हरि प्रीतेश्च गौरवात् . सुरभि प्रिय गोविन्द गंध स्नानाय गृह्यतां .. OM श्री अनन्तपद्मनाभाय नमः . गंधोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 3 अभ्यंग स्नानं (Perfumed Oil bath) OM कनिक्रदज्वनुशं प्रभ्रुवान इयथिर्वाचमरितेव नावं . सुमंगलश्च शकुने भवासि मात्वा काचिदभिभाविश्व्या विदत .. अभ्यंगार्थं महीपाल तैलं पुष्पादि संभवं . सुगंध द्रव्य संमिश्रं संगृहाण जगत्पते .. OM श्री अनन्तपद्मनाभाय नमः . अभ्यंग स्नानं समर्पयामि. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 4 अंगोद्वर्तनकं (To clean the body) अंगोद्वर्तनकं देव कस्तूर्यादि विमिश्रितं . लेपनार्थं गृहाणेदं हरिद्रा कुंकुमैर्युतं .. OM श्री अनन्तपद्मनाभाय नमः . अंगोद्वर्तनकं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 5 उष्णोदक स्नानं (Hot water bath) नाना तीर्था दाहृतं च तोयमुष्णं मयाकृतं . स्नानार्थं च प्रयश्चामि स्वीकुरुश्व दयानिधे .. OM श्री अनन्तपद्मनाभाय नमः . उष्णोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. 29. 6 शुद्धोदक स्नानं (Pure water bath) sprinkle water all around OM आपोहिष्टा मयो भुवः . तान ऊर्जे दधातन . महेरणाय चक्षसे . योवः शिवतमोरसः तस्यभाजयते हनः . उशतीरिव मातरः . तस्मा अरंगमामवो . यस्य क्षयाय जिंवध . आपो जन यथाचनः .. OM श्री अनन्तपद्मनाभाय नमः . शुद्धोदक स्नानं समर्पयामि .. सकल पूजार्थे अक्षतान् समर्पयामि .. (after sprinkling water around throw one tulasi leaf to the north)

30 mahA abhiShekaH ( Sound the bell pour water from kalasha) 30. 1 पुरुष सूक्त OM सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . स भूमिं विश्वतो वृत्वा अतिष्ठद् दशान्गुलम् .. 01 .. पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् . उतामृतत्वस्येशानः यदन्नेनातिरोहति .. 02 .. एतावानस्य महिमा अतोज्यायांश् च पूरुषः . पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि .. 03 .. त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः . ततो विष्वन् व्यक्रामत् साशनानशने अभि .. 04 .. तस्माद् विराडजायत विराजो अधि पूरुषः . सजातो अत्यरिच्यत पश्चाद् भूमि ंअथोपुरः .. 05 .. यत् पुरुषेण हविषा देवा यज्ञमतन्वत . वसन्तो अस्यासीद् आज्यं ग्रीष्म इध्मः शरद्धविः .. 06 .. सप्तास्यासन्परिधयः त्रिः सप्त समिधः कृताः . देवा यद् यज्ञं तन्वाना अबध्नन्पुरुषं पशुं .. 07 .. तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश् च ये .. 08 .. तस्माद् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् . पशून् तांश् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये .. 09 .. तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे . छन्दांसि जज्ञिरे तस्माद् यजुस्तस्माद् अजायत .. 10 .. तस्मादश्वा अजायन्त येके चोभयादतः . गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. 11 .. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौबाहू काऊरू पादा उच्येते .. 12 .. ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः . ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. 13 .. चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश् चाग्निश् च प्राणाद्वायुर् अजायत .. 14 .. नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत . पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाम् अकल्पयन् .. 15 .. वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे . सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाऽभिवदन् यदास्ते .. 16 .. धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्त्रः . तमेवं विद्यानमृत इह भवति नान्यः पन्था अयनाय विद्यते .. 17 .. यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . तेह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ..18 .. OM श्री अनन्तपद्मनाभाय नमः . पुरुषसूक्तेण स्नानं समर्पयामि ..

30. 2 श्री सूक्त हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. 1.. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् .. 2 .. अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् . श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् .. 3 .. कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् . पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् .. 4 .. चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् . तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ..5.. आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः . तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः .. 6 .. उपैतु मां देवसखः कीर्तिश्च मणिना सह . प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे .. 7 .. क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् . अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् .. 8 .. गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् . ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम् .. 9 .. मनसः काममाकूतिं वाचः सत्यमशीमहि . पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. 10 .. कर्दमेन प्रजाभूता मयि सम्भवकर्दम . श्रियं वासय मे कुले मातरं पद्ममालिनीम् .. 11 .. आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे . निचदेवीं मातरं श्रियं वासय मे कुले .. 12 .. आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् . सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. 13 .. आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. 14 .. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् .. 15 .. यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् . सूक्तं पंचदशर्चं च श्रीकामः सततं जपेत् .. 16 .. पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे . तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् .. 17 .. अश्वदायी गोदायी धनदायी महाधने . धनं मे जुषतां देवि सर्वकामांश्च देहि मे .. 18 .. पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि . विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व .. 19 .. पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् . प्रजानां भवसि माता आयुष्मन्तं करोतु मे .. 20 .. धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः . धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते .. 21 .. वैनतेय सोमं पिब सोमं पिबतु वृत्रहा . सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः .. 22 .. नक्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः . . भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् .. 23 .. सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे . भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् .. 24 .. विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् . लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् .. 25 .. महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि . तन्नो लक्ष्मीः प्रचोदयात् .. 26 .. श्रीवर्च स्वमायुष्यमारोग्य माविधाच् छोभमानं महीयते . धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः .. 27 .. OM श्री अनन्तपद्मनाभाय नमः . श्री सूक्त स्नानं समर्पयामि ..

30. 3 विष्णु सूक्त अतो देवा अवन्तुनो यतो विष्णुर् विचक्रमे . पृथिव्याः सप्त धामभिः .. इदं विष्णुर् विचक्रमे त्रेधा निदधे पदम् . समूढमस्य पागुंसुरे .. त्रीणि पदा विचक्रमे विष्णुर् गोपा अदाभ्यः . ततो धर्माणि धारयन् .. विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे . इन्द्रस्य युज्यः सखा .. तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .. तद् विप्रासो विपन्यवो जाग्रुवां सःसमिन्धते . विष्णोर् यत् परमं पदं .. देवश्य त्वा सवितुः प्रसवेश्विनोर् भाहुभ्यां पूष्णो हस्ताभ्याम् अग्नेय्स्तेजसा सूर्यश्च अर्चसेन्द्रस्यं इन्द्रियेनाभिशिञ्चामि .. बलाय श्रियै यशसेन्नाध्याय अम्रुताभिषेको अस्तु . शान्तिः पुष्टिः तुष्टिः च अस्तु .. OM श्री अनन्तपद्मनाभाय नमः . महा अभिषेक स्नानं समर्पयामि ..

31 pratiShThApanA OM namo anantapadmanAbhAya .. (Repeat 12 times) OM tadastu मित्रा वरुणा तदग्ने सम्योरश्मभ्यमिदमेस्तुशस्तं . अशीमहि गादमुत प्रतिष्ठां नमो दिवे ब्रहते साधनाय .. OM ग्रिहावै प्रतिष्ठासूक्तं तत् प्रतिष्टित तमया वाचा . शं स्तव्यं तस्माद्यद्यपिदूर इव पशून् लभते गृहानेवै .. नानाजिगमिशति ग्रिहाहि पशूनां प्रतिष्ठा प्रतिष्ठा .. OM श्री अनन्तपद्मनाभाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय नमः . श्री अनन्तपद्मनाभ सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि .. श्री लक्ष्मी सहित श्री अनन्तपद्मनाभाय नमः .. सुप्रतिष्ठमस्तु ..

32 vastra (offer two pieces of cloth for the Lord) OM तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः . तेन देवा अयजन्त साध्या ऋषयश्च ये .. OM उपैतु मां देवसखः कीर्तिश्च मणिना सह . प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे .. तप्त कान्चन सम्काशं पीताम्बरं इदं हरे . सम्गृहाण जगन्नाथ अनन्तपद्मनाभ नमोऽस्तुते .. OM श्री अनन्तपद्मनाभाय नमः . वस्त्रयुग्मं समर्पयामि ..

33 श्री महा लक्ष्मी पूजा 33. 1 कंचुकि नवरत्नाभिर्दधां सौवर्णैश्चैव तंतुभिः . निर्मितां कंचुकीं भक्त्या ग्रहाण परमेश्वरी .. OM श्री महा लक्ष्म्ये नमः . कंचुकीं समर्पयामि .. 33. 2 कांता सूत्र मांगल्य तंतुमणिभिः मुक्तैश्चैव विराजितं . सौमंगल्याभिवृध्यर्थं कंठसूत्रं दद्दमिते .. OM श्री महा लक्ष्म्ये नमः . कंठसूत्रं समर्पयामि .. 33. 3 ताडपत्राणि ताडपत्राणि दिव्याणि विचित्राणि शुभानि च . कराभरणयुक्तानि मातस्तत्प्रतिग्रह्यतां .. OM श्री महा लक्ष्म्ये नमः तादपत्रानि समर्पयामि .. 33. 4 हरिद्रा हरिद्रा रंजिते देवि सुख सौभाग्य दायिनी . हरिद्रांते प्रदास्यामि ग्रहाण परमेश्वरि .. OM श्री महा लक्ष्म्ये नमः . हरिद्रा समर्पयामि .. 33. 5 कुंकुम कुंकुमं कामदां दिव्यं कामिनी काम संभवं . कुंकुमार्चिते देवि सौभाग्यार्थं प्रतिगृह्यतां .. OM श्री महा लक्ष्म्ये नमः . कुंकुमं समर्पयामि .. 33. 6 कज्जल सुनील भ्रमराभसं कज्जलं नेत्र मण्डनं . मयादत्तमिदं भक्त्या कज्जलं प्रतिगृह्यतां .. OM श्री महा लक्ष्म्ये नमः . कज्जलं समर्पयामि .. 33. 7 सिंदूर विद्युत् कृशानु संकाशं जपा कुसुमसन्निभं . सिन्दूरंते प्रदास्यामि सौभाग्यं देहि मे चिरं .. OM श्री महा लक्ष्म्ये नमः . सिन्दूरं समर्पयामि .. 33. 8 नाना आभरण स्वभाव सुन्दरांगि त्वं नाना रत्न युथानि च . भूषणानि विचित्राणि प्रीत्यर्थं प्रतिगृह्यतां .. OM श्री महा लक्ष्म्ये नमः . नाना आभरणानि समर्पयामि .. 33. 9 नाना परिमल द्रव्य नाना सुगन्धिकं द्रव्यं चूर्णीकृत्य प्रयत्नतः . ददामि ते नमस्तुभ्यं प्रीत्यर्थं प्रतिगृह्यतां .. OM श्री महा लक्ष्म्ये नमः . नाना परिमल द्रव्यं समर्पयामि ..

34 यज्ञोपवीत तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् . पशूगँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये .. क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् . अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् .. ब्रह्मा विष्णु महेशश्च निर्मितं ब्रह्मसूत्रकं . यज्ञोपवीतं तद्दानात् प्रीयतां कमलापतिः .. OM श्री अनन्तपद्मनाभाय नमः . यज्ञोपवीतं समर्पयामि ..

35 आभरणं हस्त भूषणं गृहाण नानाभरणानि अनन्तपद्मनाभ निर्मितानि . ललाट कंठोत्तम कर्ण हस्त नितम्ब हस्तांगुलि भूषणानि .. OM श्री अनन्तपद्मनाभाय नमः . आभरणानि समर्पयामि .. OM श्री अनन्तपद्मनाभाय नमः . हस्त भूषणं समर्पयामि ..

36 गंध तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे . छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत .. गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् . ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् .. गौरोचन चंदन देवदारु कर्पूर कृष्णागरु नागराणि . कस्तुरिका केशर मिश्रितानि यथोचितं अनन्तमयार्पितानि .. OM श्री अनन्तपद्मनाभाय नमः . गंधं समर्पयामि ..

37 नाना परिमल द्रव्य OM अहिरैव भोग्येः पर्येति बाहुं जाया हेतिं परिभादमानः . हस्तज्ञो विश्वावयुनानि विद्वान्पुमास्प्रमांसं परिपातु विश्वतः .. OM श्री अनन्तपद्मनाभाय नमः . नाना परिमल द्रव्यं समर्पयामि ..

38 अक्षत तस्मादश्वा अजायन्त ये के चो भयादतः . गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः .. मनसः काममाकूतिं वाचः सत्यमशीमहि . पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः .. श्वेत तुण्डल संयुक्तान् कुङ्कुमेन विराजितान् . अक्षतान् गृह्यतां देव नारायण नमोऽस्तुते .. श्री अनन्तपद्मनाभाय नमः . अक्षतान् समर्पयामि ..

39 पुष्प माल्यादीनि सुगन्धीनि माल्यतादीनि वैप्रभो . मया ह्रितानि पूजार्थम् पुष्पाणि प्रतिगृह्यताम् .. OM श्री अनन्तपद्मनाभाय नमः . पुष्पाणि समर्पयामि .. तुलसी कुंदमंदार पारिजाताम्बुजैस्तथा . पंचभिर्ग्रथिता माला वैजयंति कथ्यते .. OM श्री अनन्तपद्मनाभाय नमः . वैजयंती माला समर्पयामि ..

40 नाना अलंकार कटि सूताङ्गुली येच कुण्डले मुकुटं तथा . वनमालां कौस्तुभं च गृहाण पुरुषोत्तम .. श्री अनन्तपद्मनाभाय नमः . नाना अलन्कारान् समर्पयामि ..

41 अथांगपूजा OM मत्स्याय नमः . पादौ पूजयामि .. OM कूर्माय नमः . जानुनी पूजयामि .. OM वराहाय नमः . ऊरून् पूजयामि .. OM नारसिम्हाय नमः . कटिं पूजयामि .. OM वामनाय नमः . उदरं पूजयामि .. OM परशुरामाय नमः . हृदयं पूजयामि .. OM रामाय नमः . कन्टं पूजयामि .. OM कृष्णाय नमः . बाहून् पूजयामि .. OM बुद्धाय नमः . चक्षुशीन् पूजयामि .. OM कल्किने नमः . शिरः पूजयामि .. OM श्रीमद् अनन्ताय नमः . सर्वाङ्गाणि पूजयामि ..

41.1 अथ ग्रन्थि पूजा OM अनन्ताय नमः . प्रथम ग्रन्थिं पूजयामि . OM कपिलाय नमः . द्वितीय ग्रन्थिं पूजयामि . OM नागाधिपतये नमः . त्रतीय ग्रन्थिं पूजयामि . OM शेषाय नमः . चतुर्थ ग्रन्थिं पूजयामि . OM तालकाय नमः . पंचम ग्रन्थिं पूजयामि . OM कामपालाय नमः . शष्ठ ग्रन्थिं पूजयामि . OM हलायुधाय नमः . सप्तम ग्रन्थिं पूजयामि . OM शिरः पाणये नमः . अष्टम ग्रन्थिं पूजयामि . OM बलबद्राय नमः . नवम ग्रन्थिं पूजयामि . OM मुसलिने नमः . दशम ग्रन्थिं पूजयामि . OM अच्युताय नमः . एकादश ग्रन्थिं पूजयामि . OM कालनाताय नमः . द्वादश ग्रन्थिं पूजयामि . OM सहस्रफणामनिभूशिताय नमः . त्रयोदश ग्रन्थिं पूजयामि . OM सहस्रशिरसे नमः . चतुर्दश ग्रन्थिं पूजयामि .

42 अथ पुष्प पूजा OM कृष्णाय नमः . करवीर पुष्पं समर्पयामि .. OM ब्रह्मने नमः . जाजी पुष्पं समर्पयामि .. OM भास्कराय नमः . चम्पक पुष्पं समर्पयामि .. OM शिवाय नमः . वकुल पुष्पं समर्पयामि .. OM विश्णवे नमः . शतपत्र पुष्पं समर्पयामि .. OM हरये नमः . कल्हार पुष्पं समर्पयामि .. OM शेषाय नमः . सेवन्तिका पुष्पं समर्पयामि .. OM सर्वव्यापिने नमः . मल्लिका पुष्पं समर्पयामि .. OM ईश्वराय नमः . इरुवंतिका पुष्पं समर्पयामि .. OM विश्वरूपाय नमः . गिरिकर्णिका पुष्पं समर्पयामि .. OM महाकायाय नमः . आथसी पुष्पं समर्पयामि .. OM सृष्टि स्थित्यन्तकाय नमः . पारिजात पुष्पं समर्पयामि .. OM अनन्ताय नमः . पुन्नाग पुष्पं समर्पयामि .. OM स्रिमद् अनन्त पद्मनाभाय नमः . कुन्द पुष्पं समर्पयामि ..

43 अथ पत्र पूजा OM जगन्नाताय नमः . तुलसी पत्रं समर्पयामि .. OM वरहाय नमः . जाजी पत्रं समर्पयामि .. OM धरणीधराय नमः . चम्पका पत्रं समर्पयामि .. OM मुकुन्दाय नमः . बिल्व पत्रं समर्पयामि .. OM सहस्राक्षाय नमः . दूर्वायुग्मं समर्पयामि .. OM अचंचलाय नमः . सेवन्तिका पत्रं समर्पयामि .. OM कृष्णाय नमः . मरुग पत्रं समर्पयामि .. OM विष्णवे नमः . दवन पत्रं समर्पयामि .. OM शिवाय नमः . करवीर पत्रं समर्पयामि .. OM भास्कराय नमः . विष्णु क्रान्ति पत्रं समर्पयामि .. OM त्रिमूर्तये नमः . माचि पत्रं समर्पयामि .. OM पद्मनाभाय नमः . मल्लिका पत्रं समर्पयामि .. OM मधुसूदणाय नमः . इरुवन्तिकाअ पत्रं समर्पयामि .. OM सर्वव्यापिने नमः . अपामार्ग पत्रं समर्पयामि .. OM श्रीमद् अनन्ताय नमः . पारिजात पत्रं समर्पयामि ..

44 नाम पूजा OM केशवाय नमः . OM नारायणाय नमः . OM माधवाय नमः . OM गोविंदाय नमः . OM विष्णवे नमः . OM मधुसूदनाय नमः . OM त्रिविक्रमाय नमः . OM वामनाय नमः . OM श्रीधराय नमः . OM हृषीकेशाय नमः . OM पद्मनाभाय नमः . OM दामोदराय नमः . OM संकर्षणाय नमः . OM वासुदेवाय नमः . OM प्रद्युम्नाय नमः . OM अनिरुद्धाय नमः . OM पुरुषोत्तमाय नमः . OM अधोक्षजाय नमः . OM नारसिंहाय नमः . OM अच्युताय नमः . OM जनार्दनाय नमः . OM उपेंद्राय नमः . OM हरये नमः . OM श्री कृष्णाय नमः . OM परशुरामाय नमः OM रामाय नमः . OM बुद्धाय नमः . OM कल्किने नमः OM श्री अनन्त पद्मनाभाय नमः . नाम पूजां समर्पयामि ..

45 लक्ष्मि नाम पूजा OM महालक्ष्म्यै नमः . OM कमलायै नमः . OM पद्मासनायै नमः . OM सोमायै नमः . OM चण्डिकायै नमः . OM अनघायै नमः . OM रमायै नमः . OM पिताम्बरधारिण्यै नमः . OM दिव्यगन्धानुलेपनायै नमः . OM सुरूपायै नमः . OM रत्नदीप्तायै नमः . OM वांछितार्थप्रदायिन्यै नमः . OM इंदिरायै नमः . OM नारायणायै नमः . OM कंबु ग्रीवायै नमः . OM हरिप्रियायै नमः . OM शुभदायै नमः . OM लोकमात्रे नमः . OM दैत्यदर्पापहारिण्यै नमः . OM सुरासुरपूजितायै नमः . OM महा लक्ष्म्यै नमः . लक्ष्मी नाम पूजां समर्पयामि ..

46 आवरण पूजा

46. 1 प्रथमावरण पूजा OM नारायणाय नमः . OM नराय नमः . OM अच्युताय नमः . OM आदिमध्यांत शून्याय नमः . OM विष्णवे नमः . OM हरये नमः . OM सृष्टिस्थितिसंहारकाय नमः . OM दामोदराय नमः श्री पद्मनाभ स्वामिने नमः . प्रथमावरण पूजां समर्पयामि..

46. 2 द्वितीयावरण पूजा OM ऋग्वेदाय नमः . OM यजुर्वेदाय नमः . OM सामवेदाय नमः . OM अथर्वण वेदाय नमः . OM वह्निमण्डलाय नमः . OM सूर्यमण्डलाय नमः . OM सोमैमण्डलाय नमः . OM श्री अनन्तपद्मनाभ स्वामिने नमः . द्वितीयावरण पूजां समर्पयामि ..

46. 3 तृतीयावरण पूजा OM केशवाय नमः . OM नारायणाय नमः . OM माधवाय नमः . OM गोविंदाय नमः . OM विष्णवे नमः . OM मधुसूदनाय नमः . OM त्रिविक्रमाय नमः . OM वामनाय नमः . OM श्रीधराय नमः . OM हृषीकेशाय नमः . OM पद्मनाभाय नमः . OM दामोदराय नमः . OM संकर्षणाय नमः . OM वासुदेवाय नमः . OM प्रद्युम्नाय नमः . OM अनिरुद्धाय नमः . OM पुरुषोत्तमाय नमः . OM अधोक्षजाय नमः . OM नारसिंहाय नमः . OM अच्युताय नमः . OM जनार्दनाय नमः . OM उपेंद्राय नमः . OM हरये नमः . श्री कृष्णाय नमः . श्री अनन्त पद्मनाभ स्वामिने नमः . तृतीयावरण पूजां समर्पयामि ..

46. 4 चतुर्थावरण पूजा OM सूर्याय नमः . OM सोमाय नमः . OM अंगारकाय नमः . OM बुधाय नमः . OM बृहस्पतये नमः . OM शुक्राय नमः . OM शनैश्चराय नमः . OM राहवे नमः OM केतवे नमः . OM श्री अनन्त पद्मनाभ स्वामिने नमः . छतुर्थाऽवरण पूजां समर्पयामि ..

46. 5 पंचमावरण पूजा OM इंद्राय नमः . OM अग्नये नमः . OM यमाय नमः . OM नैऋतये नमः . OM वरुणाय नमः . OM वायव्ये नमः . OM कुबेराय नमः . OM ईशानाय नमः . OM श्री अनन्त पद्मनाभ स्वामिने नमः . पंचमावरण पूजां समर्पयामि ..

46. 6 षष्ठावरण पूजा OM मेशाय नमः . OM वृषभाय नमः . OM मिथुनाय नमः . OM कटकाय नमः . OM सिंहाय OM कन्यायै नमः . OM तुलायै नमः . OM वृश्चिकाय नमः . OM धनुषे नमः . OM मकराय नमः . OM कुंभाय नमः . OM मीनाय नमः . OM श्री अनन्त पद्मनाभ स्वामिने नमः . षष्ठावरण पूजां समर्पयामि ..

46. 7 सप्तमावरण पूजा OM ब्राह्मै नमः . OM माहेश्वर्यै नमः . OM कौमार्यै नमः . OM वैष्णव्यै नमः . OM वाराह्यै नमः . OM नारसिंहायै नमः . OM चामुण्डायै नमः . OM इंद्रान्यै नमः . OM श्री अनन्त पद्मनाभ स्वामिने नमः . सप्तमावरण पूजां समर्पयामि ..

46. 8 अष्टमावरण पूजा OM मत्यसाय नमः . OM कूर्माय नमः . OM वराहाय नमः . OM नारसिंहाय नमः . OM वामनाय नमः . OM परशुरामाय नमः . OM रामाय नमः . OM कृष्णाय नमः . OM बुद्धाय नमः . OM कल्किने नमः . OM श्री अनन्त पद्मनाभ स्वामिने नमः . अष्टमावरण पूजां समर्पयामि ..

47 kathA ANANTA CHATURDASHI VRATA - STORY When Pandava kings were banished for 12 years from their kingdom, and were in the jungle, Lord Krishna visits them. Yudhishtira, the eldest among them asks Lord Krishna an easy way out of all their difficulties. Lord Krishna says 'yes there is a great vrata which destroys all your sins, removes all your difficulties, promotes your material prosperity and will give you eventually moksha(liberation). The vrata is called Ananata Padmanabha vrata. This vrita needs to be done a day prior to pournami(bhadrapada shukla chaturdashi) of the month of bhadrapada. In respect of protecting devotees this vrata is reputed to be the foremost. Dharmaraja(yudhishtira) wants to know now who this ananta represents; whether he is aadishesha or taxaka, or brahma. Lord Krishna replies that ananta is none other than He Himself; ananta is the endless time. you can call him Hari, Vishnu, Krishna, shiva, Surya, Adishesha or Brahma. Having resided in the hearts of all creatures, and assuming different avataar for protecting the good and punishing the wicked, I am that parmeshwar Himself. In me reside all the 14 lokas, 14 indras, 12 adityas, 11 rudras, 8 vasus, 7 rishis,the earth and the sky, rivers and mountains. Saying thus the Lord displays his vishwarupa to Dharmaraja. Overwhelmed at seing the Lord's vishwaswaroopa, dharmaraja wants to know more details of the vrata; how to perform the vrata, what benefits one gets and who all have done this vrata earlier. The Lord now pleased narrates him the story of this vrata which took place in kritayuga. There was a brahmin called Sumanta born in vasishta gotra and who had married Brigu's daughter Dheeksha. They had a charming daughter called Susheela. When Susheela was a young girl, she lost her mother. Her father married a woman called karkashe who was a hard hearted, quarrelsome, termagant. She made the life of Suheela miserable. In spite of these difficulties at home, Susheela grew to be a fine lady ready to be married. When Sumanta was worried over her marriage, there came to his house looking for a bride, a rishi called Kaundinya. Sumanta gives his daughter to Kaundiya rishi in marriage. With his wife being uncooperative, he could give to his son in law as a marriage gift a little of fried wheat flour. Kaundinya accompnied by his wife Susheela travels and by afternoon reaches the bank of a river. That day being Bhadrapada shukla chaturdashi many brahmins and their wives who were wearing red dress, were worshipping Ananta Padmanabha. Curious Susheela approaches these ladies and asks them for details of the vrata. They say that the vrata is called Ananata vrata and the fruits are infinite(ananta); when Sushila showed interest to do the vrata, they tell Susheela the details as follows : The vrata is to be performed on Bhadrapada shukla chaturdashi. Having taken bath and wearing a clean dress, decorate the altar with devotion. Keep akalasha on the south of the altar in which you invite the Lord. Keep 7 darbhas tied to each other to represent ananta. Keep a red thread with 14 knots on the altar. Worship lord with 14 variety of flowers and 14 variety of leaves. The prasad for this vrata is Atiras. Make 28 of them and serve them to brahmanas. Those attendning should be given food and respect. Do this vrata for 14 years each year replacing the thread that was worn in the earlier year. 15th year do the udyapana(conclusion with donation of gifts to brahmanas). Having listened to the narration with attention, faith and devotion, Susheela performed the puja with those gathered there, distributed half of the fried wheat flour to brahmanas, wore the red thread and with the thoughts of Ananta Padmanabha accompnied her husband to his ashram. Because of the power of anantavrata, Kaundinya's ashram acquired beauty and wealth. All his relatives were eagerly waiting to do the Anantavrata. Susheela had acquired an aura of brilliance. One day Kundinya sees the red thread on Susheela's hand and asks for an explanation; In spite of her telling him the truth, in a fit of anger and jealousy, Kaundinya forcibly removes the thread and throws in the fire. Sushila picks up the half burnt thread and immerses it in milk. His behaviour proved very dear to Kaundinya; pretty soon all his wealth was lost; his relatives desert him; his cattle died and he now knows that this was on account of his rudeness to Ananta Padmanabha swami in the form of red thread. Kaundinya leaves his house in search of Anantha padmanabha. Like ademented person enters the jungle and asks a mango tree full of mangoes, have you seen Ananta Padmanabha swami ? He goes further and asks a cow along with its calf the same question. A little further he meets a bullock to who he poses this question. His travel brings him near two lakes which were overflowing to whom he puts the same question. The next in line were a donkey and an elephant who could not answer his question. By now he was tired and heartbroken. He falls down there. Lord in His infinite compassion comes there in the form an old brahman, revives him and takes him to a palace where he shows him his four armed form along with Mahalakshmi. Kaundinya praises the Lord in many stotras. The Lord please gives him three boons viz., Removal of poverty, ability to follow dharma, mukti saubhagya. Now Kaundinya asks the Lord about the strange sights he saw on the way to Him. The Lord explains. The man who was full of knowledge but did not teach his disciples and was useless became the mango tree. Although wealthy one who never ate himsef and did not give to others as became this cow. The king who gave non productive lands as gifts is born now as a bullock. The two lakes which overflow are dharma and adharma. One who neglected his ancestors' dharma has become an elephant. The donkey reperesents the person who condemned others and lived through unrighteous metheds. Do this vrita for 14 years and I shall grant you a permanat place in the heavens. Kaundinya returned home and did the puja with shraddha and bhakti. He lived a life of wealth and happiness. In the bygone days, sages like Agastya, kings like Janaka, Sagara, Dilipa, Harischandra have done this vrita. You to do this vrita and all your troubles will be over. Listening to this the exiled king Dharmaraja also performed this vrita. One who hears this story or narrates it will be rid of all woes and difficulties and will acquire all kinds of wealth. \twocol 48 अष्टोत्तरशतनाम पूजा छन्त् ढ्यान ष्लोकस् OM श्रीमद् अनन्ताय नमः . OM कृष्णाय नमः . OM अच्युताय नमः . OM पुरुषाय नमः . OM अनन्ताय नमः . OM साक्षिणे नमः . OM योगाय नमः . OM ज्ञानाय नमः . OM ज्ञानप्रियाय नमः . OM पद्मनाभाय नमः . OM पुरुशोत्तमाय नमः . OM प्रभवे नमः . OM ईश्वराय नमः . OM अधोक्षजाय नमः . OM पवित्राय नमः . OM मंगलाय नमः . OM श्रीगर्भाय नमः . OM प्रजापतये नमः . OM त्रिविक्रमाय नमः . OM सिद्धाय नमः . OM रावणछेदनाय नमः . OM महावीराय नमः . OM श्रीवत्सलाय नमः . OM धर्माय नमः . OM शृश्टिकर्त्रे नमः . OM संतुष्टाय नमः . OM वरहाय नमः . OM नारायणाय नमः . OM पूर्णाय नमः . OM औषधाय नमः . OM शाश्वताय नमः . OM श्रीपतये नमः . OM विभवे नमः . OM ज्येष्ठाय नमः . OM श्रेष्ठाय नमः . OM विक्रमिणे नमः . OM धन्विने नमः . OM मेधाय नमः . OM अधीशाय नमः OM क्रतवे नमः . OM कालाय नमः . OM वत्सलाय नमः . OM विश्वाय नमः . OM परत्रये नमः . OM रुद्राय नमः . OM ब्रह्मणे नमः . OM अमृताय नमः . OM वेदांगाय नमः . OM चतुरात्मने नमः . OM भोक्त्रे नमः . OM सुचये नमः . OM अचंचलाय नमः . OM इंद्राय नमः . OM हरये नमः . OM स्वर्गाय नमः . OM अनन्तमूर्तये नमः . OM मेधाय नमः . OM वेद्याय नमः . OM दर्पग्ने नमः . OM मायाय नमः . OM मोहाय नमः . OM सुरानंदाय नमः . OM सागराय नमः . OM तपसे नमः . OM सिंहाय नमः . OM मृगाय नमः . OM लोकपालकाय नमः . OM स्थिताय नमः . OM औषधाय नमः . OM दिक्पालकाय नमः . OM धनुर्धराय नमः . OM अम्बुजाय नमः . OM वाक्याय नमः . OM गुरवे नमः . OM शोभनाय नमः . OM वरश्रेश्टाय नमः . OM संवृताय नमः . OM सम्प्रदाय नमः . OM वह्नये नमः . OM वायुवे नमः . OM शिखराय नमः . OM अनेकाय नमः . OM अनर्तनाय नमः . OM श्रीपादाय नमः . OM गुह्याय नमः . OM अनन्त उदराय नमः . OM अनन्त थृदयाय नमः . OM कमलाय नमः . OM दर्पग्ने नमः . OM अनातहस्ताय नमः . OM अनन्तबाहवे नमः . OM अनन्तमुखाय नमः . OM अनन्तजिह्वाय नमः . OM अनन्त दौंष्ट्राय नमः . OM श्रीपदाय नमः . OM श्रोत्राय नमः . OM अनन्त चक्षसे नमः . OM अनन्त शिरसे नमः . OM मुकुटाय नमः . OM अंबराय नमः . OM आभरणाय नमः . OM आयुधाय नमः . OM ह्रीवल्लभाय नमः . OM गुप्ताय नमः . OM पुष्कराय नमः . OM ध्रिदाय नमः . OM स्वर्णनाभाय नमः . OM अनेकमूर्तये नमः . OM श्री अनन्त पद्मनाभाय नमः . इति अष्टोत्तर पूजां समर्पयामि ..

49 धूपं वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्धवुथ्थम . अनन्तपद्मनाभ महिपालो धूपोयं प्रतिगृह्यताम् .. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् . मुखं किमस्य कौ बाहू कावूरू पादावुच्येते .. OM श्री अनन्तपद्मनाभाय स्वामिने नमः . धूपं आघ्रापयामि ..

50 दीपं साज्यं त्रिवर्ति संयुक्तं वह्निना योजितुं मया . गृहाण मन्गलं दीपं त्रैलोक्य तिमिरापहम् .. भक्त्या दीपं प्रयश्चामि देवाय परमात्मने . त्राहि मां नरकात् घोरात् दीपं ज्योतिर् नमोस्तुते .. ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः . उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत .. OM श्री अनन्तपद्मनाभाय नमः . दीपं दर्शयामि ..

51 naivedyaM (dip finger in water and write a square and 'shrii' mark inside the square. Place naivedya on 'shrii'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha) OM अनन्ताय विद्महे . पद्मनाभाय धीमहि . तन्नो विष्णु प्रचोदयात् .. OM अनन्तपद्मनाभाय नमः .. (show mudras) निर्वीशिकरणार्थे तार्क्ष मुद्रा . अमृति करणार्थे धेनु मुद्रा . पवित्रि करणार्थे शंख मुद्रा . संरक्षणार्थे चक्र मुद्रा . विपुलमाय करणार्थे मेरु मुद्रा . Touch naivedya and chant 9 times ' OM' OM satya.ntavartena parisi.nchAmi (sprinkle water around the naivedya) भोः! स्वामिन् भोजनार्थं आगश्चादि विज्ञाप्य (request Lord to come for dinner) सौवर्णे स्थालिवैर्ये मणिगणकचिते गोघृतां सुपक्वां भक्ष्यां भोज्यांश लेह्यानपि सकलमहं जोष्यम्न नीधाय नाना शाकै रूपेतं समधु दधि घृतं क्षीर पानिय युक्तं तांबूलं चापि विष्णु प्रतिदिवसमहं मनसे चिंतयामि .. अद्य तिष्ठति यत्किंचित् कल्पितश्चापरंग्रिहे पक्वान्नं च पानीयं यथोपस्कर संयुतं यथाकालं मनुष्यार्थे मोक्ष्यमानं शरीरिभिः तत्सर्वं विष्णुपूजास्तु प्रयतां मे जनार्दन सुधारसं सुविफुलं आपोषणमिदं तव गृहाण कलशानीतं यथेष्टमुप भुज्ज्यताम् .. OM नमो नारायणाय . श्री लक्ष्मी नारायणाय नमः .. अमृतोपस्तरणमसि स्वाहा .. (drop water from शंख) OM प्राणात्मने नारायणाय स्वाहा . OM अपानात्मने वासुदेवाय स्वाहा . OM व्यानात्मने संकार्षणाय स्वाहा . OM उदानात्मने प्रद्युम्नाय स्वाहा . OM समानात्मने अनिरुद्धाय स्वाहा . OM नमः अनन्तपद्मनाभाय . नैवेद्यं गृह्यतां देव भक्ति मे अचलां कुरुः . ईप्सितं मे वरं देहि इहत्र च परां गतिम् .. श्री अनात पद्मनाभाय नमस्तुभ्यं महा नैवेद्यं उत्तमम् . संगृहान सुरश्रेष्ठ भक्ति मुक्ति प्रदायकम् .. चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत .. आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् . सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. OM नमो नारायणाय . श्री लक्ष्मीसहित अनन्त पद्मनाभाय नमः . नैवेद्यं समर्पयामि .. (cover face with cloth and chant gAyatrii ma.ntra five times or repeat 12 times OM नमः नारायणाय ) सर्वत्र अमृतोपिधान्यमसि स्वाहा . OM श्री लक्ष्मीसहित अनन्त पद्मनाभाय नमः . उत्तरापोषणं समर्पयामि .. (Let flow water from sha.nkha)

52 महा फलं (पुत् तुल्सि । अक्षथा on a big fruit) इदं फलं मयादेव स्थापितं पुरतस्थव . तेनमे सफलावाप्तिर्भवेत् जन्मनि जन्मनि .. OM श्री अनन्तपद्मनाभाय नमः . महफलं समर्पयामि .

53 phalAShTaka (put tulsi/axata on fruits) कूश्मान्द मातुलिन्गं च कर्कटी दादिमी फलम् . रम्भा फलं जम्बीरं बदरं तथा .. OM श्री अनन्तपद्मनाभाय नमः . फलाष्टकं समर्पयामि ..

54 करोद्वर्तन करोद्वर्तनकं देवमया दत्तं हि भक्तिथः . चारु चंद्र प्रभां दिव्यं गृहाण जगदीश्वर .. OM श्री अनन्तपद्मनाभाय नमः . करोद्वर्थनार्थे चंदनं समर्पयामि ..

55 तांबूलं पूगिफलं सतांबूलं नागवल्लि दलैर्युतम् . ताम्बूलं गृह्यतां देव येल लवंग संयुक्तम् .. OM श्री अनन्तपद्मनाभाय नमः . पूगिफल ताम्बूलं समर्पयामि ..

56 दक्षिणा हिरण्य गर्भ गर्भस्थं हेमबीज विभावसोः . अनंत पुण्य फलदं अथः शांतिं प्रयश्चामि .. OM श्री अनन्तपद्मनाभाय नमः . सुवर्ण पुष्प दक्षिणां समर्पयामि ..

57 महा नीराजन श्रीयै जातः श्रिय आनिर्याय श्रियं वयो जनित्रभ्यो ददातु श्रियं वसाना अमृतत्त्व मायन् भवंति सत्या समिधा विदत्यून् श्रिय येवैनं तत् श्रिया मादधाति संततमृचा वषट्कृत्यं संतत्तं संधीयते प्रजया पशुभिः य येवं वेद .. OM श्री अनन्तपद्मनाभाय नमः . महानीराजन दीपं समर्पयामि ..

58 कर्पूर दीप अर्चत प्रार्चत प्रिय मे दासो अर्चत . अर्चन्तु पुत्र का वतपुरन्न धृष्ण वर्चत .. कर्पूरकं महाराज रंभोद्भूतं च दीपकं . मंगलार्थं महीपाल संगृहान जगत्पते .. OM श्री अनन्तपद्मनाभाय नमः . कर्पूर दीपं समर्पयामि ..

59 प्रदक्षिणा नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत . पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् .. आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. यानि कानि च पापानि जन्मांतर कृतानि च . तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे .. अन्यथा शरणं नास्ति त्वमेव शरणं मम . तस्मात् कारुण्य भावेन रक्ष रक्ष रमापते .. श्री अनन्तपद्मनाभाय नमः . प्रदक्षिणान् समर्पयामि ..

60 नमस्कार सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः . देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुम् .. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् .. नमः सर्व हितार्थाय जगदाधार हेतवे . साष्टाङ्गोयं प्रणामस्ते प्रयत्नेन मया कृतः .. ऊरुसा शिरसा दृष्ट्वा मनसा वाचसा तथा . पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते .. शाट्येनापि नमस्कारान् कुर्वतः शार्ङ्ग पाणये . शत जन्मार्चितं पापं तत्क्षणतेव नश्यति .. OM श्री अनन्तपद्मनाभाय नमः . नमस्कारान् समर्पयामि ..

60.1 chaturdhasha namaskAraH (Offer 14 prostrations at the chant of 14 names of shrii ananthapadmanAbha from ashtothara) OM shriimad अनन्ताय नमः . चतुर्दश नमस्कारान् समर्पयामि ..

61 राजोपचार गृहाण परमेशान सरत्ने छत्र चामरे . दर्पणं व्यञ्जनं चैव राजभोगाय यत्नथः .. श्री अनन्तपद्मनाभाय नमः . छत्रं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . चामरं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . गीतं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . नृत्यं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . वाद्यं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . दर्पणं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . व्यजनं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . आन्दोलणं समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . राजोपचारान् समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . सर्वोपचारान् समर्पयामि .. श्री अनन्तपद्मनाभाय नमः . समस्त रजोपचारर्थे अक्षतान् समर्पयामि..

62 मंत्र पुष्प यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः .. यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् . सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् .. विद्या बुद्धि धनेश्वर्य पुत्र पौत्रादि संपदः . पुष्पांजलि प्रदानेन देहिमे ईप्सितं वरम् .. नमोऽस्त्वनंताय सहस्र मूर्तये सहस्र पादाक्षि शिरोरु बाहवे . सहस्र नाम्ने पुरुषाय शाश्वते सहस्र कोटी युगधारिणे नमः .. OM नमो महद्भ्यो नमः अर्भकेभ्यो नमः युवभ्यो नमः आशिनेभ्यः . यजां देवान्य दिशक्रवा ममा जायसः शं समावृक्षिदेव .. OM ममत्तुनः परिज्ञावसरः ममत्तु वातो अपां व्रशन्वान् . शिशीतमिन्द्रा पर्वता युवन्नस्थन्नो विश्वेवरिवस्यन्तु देवाः .. OM कथात अग्ने शुचीयंत अयोर्ददा शुर्वाजे भिराशुशानः . उभेयत्तो केतनये दधाना ऋतस्य सामनृणयंत देवाः .. OM राजाधि राजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कूर्महे समे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो दधातु कुबेराय वैश्रवणाय महाराजाय नमः .. OM स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठं राज्यं महाराज्यमाधिपत्यमयं समंत पर्यायिस्यात् सार्व भौमः सार्वायुशः अंताद परार्धात् पृथिव्यै समुद्र पर्यंताय एकरालिति तदप्येश श्लोकोभिगीतो मरूतः परिवेष्टारो मरुत्तस्य वसन् ग्रिहे आविक्षितास्य कामप्रेर्विश्वेदेवा सभासद इति .. OM श्री अनन्तपद्मनाभाय नमः . मंत्रपुष्पं समर्पयामि ..

Dora grahaNaM (accepting the thread) swiikaromi शुभं सूत्रम् अग्नानं च हरम् परं डोररूपेण मा रक्ष पुराण purushottama (wear the red thread to the right hand) Dora bandanaM (tie the thread) संसार गव्हरगुहासु सुखम् विहर्तुम् वान्चन्ति ये कुरुकुलोद्भव शद्धसत्वाः सम्पूज्य च त्रिभुवनेशमनत देवं बद्नन्ति दक्षिणकरे वर दोरकम् ते अनत गुणरत्नाय विश्वरुपधराय च सूत्र ग्रन्तिशु सम्स्ताप्य श्री अनन्ताय नमो नमः puurva Dora visarjanam (removing the old thread) विसर्जयामि देवेश सूत्रंपूर्वं ध्रतंपरं सम्पूर्ण व्रतमस्त्वद्य देव देव नमोस्तुते विसर्जित् डोर नमस्कारः (offering respects to the previous thread) (chant 14 names of ananta padmanAbha from ashtothara)

63 sha.nkha brAhmaNa (make three rounds of sha.nkha with water like Arati and pour down; chant OM 9 times and show mudras) इमां आपशिवतम इमं सर्वस्य भेषजे . इमां राष्ट्रस्य वर्धिनि इमां राष्ट्र भ्रतोमत ..

64 तीर्थ प्राशन OM श्रियः कान्ताय कल्याण निधये निधयेर्तिनाम् . श्री वेङ्कट निवासाय श्रीनिवासाय मंगलम् .. सर्वदा सर्व कार्येषु नास्ति तेषां अमंगलम् . येषां हृदयिस्थो भगवान् मङ्गलायतनो हरिः .. लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः . येषां इन्दीवर श्यामो हृदयस्तो जनार्दनः .. अकाल मृत्यु हरणं सर्व व्याधि उपशमनं सर्व पापहरकरम् विष्णु पादोदकं शुभम् ..

65 उपायन दानं ब्राह्मण सुहासिनि पूजा (wash feet wipe offer gandha, kumkum, flowers, fruits and gitfs and make obeisances) इष्ट काम्यार्थ प्रयुक्त सम्यग् आचरित श्री अनन्त पद्मनाभ व्रत साम्पूर्न फल वाप्यर्तं श्री अनन्तपद्मनाभ स्वरूपाय ब्रह्मनाये वायन दानं करिष्ये .. श्री अनन्तपद्मनाभ स्वरूपाय ब्रह्मनाय आवाहन पूर्वक आसनं गन्ध अक्षत धूप दीपादि सकलाराधनै स्वर्चितम् . नारायण प्रतिगृह्नातु नारायणो वै ददाति च नारायणो तारकोभ्यां नारायणाय नमो नमः . देवश्य त्व सवितुः प्रसवेश्विनोर् भाहुभ्यां पूश्नो हस्ताभ्यां अग्ने तेजसा सूर्यस्य वर्च सेन्द्रियेना भिसिन्चामि. बलाय श्रियै यश सेन्नद्याय श्री अनन्तपद्मनाभाय नमः . वायनदानं प्रतिगृह्नातु ( प्रतिगृह्ना विलाति प्रतिवचनं)

66 विसर्जन पूजा आराधितानां देवतानां पुनः पूजां करिष्ये . श्री अनन्तपद्मनाभ स्वामि देवताभ्यो नमः .. पूजांते छत्रं समर्पयामि . चामरं समर्पयामि . नृत्यं समर्पयामि . गीतं समर्पयामि . वाद्यं समर्पयामि . आंदोलिक् आरोहणं समर्पयामि . अश्वारोहणम् समर्पयामि . गजारोहणं समर्पयामि . OM श्री अनन्तपद्मनाभ स्वामी देवताभ्यो नमः . समस्त राजोपचार देवोपचार शक्त्युपचार भक्त्युपचार पूजां समर्पयामि ..

67 आत्म समर्पण यस्य स्मृत्या च नाम्नोक्त्य तपः पूजा क्रियादिशु . न्यूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् .. मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन . यत्पूजितं मयादेव परिपूर्णं तथास्तु मे .. आवाहनं न जानामि, न जानामि विसर्जनम् . पूजाविधिं न जानामि क्षमस्व पुरुषोत्तम .. अनेन मया क्रतेन श्री अनन्तपद्मनाभ देवता सुप्रीत सुप्रसन्न वरदा भवतु . मध्ये मन्त्र तन्त्र स्वर वर्ण न्युनातिरिक्त लोप दोश प्रायस्चित्तार्थं अच्युत अनन्तपद्मनाभ गोविंद नामत्रिय महा मन्त्र जपं करिष्ये .. OM अच्युताय नमः . OM अनंताय नमः . OM गोविंदाय नमः OM अच्युताय नमः . OM अनंताय नमः . OM गोविंदाय नमः OM अच्युताय नमः . OM अनंताय नमः . OM गोविंदाय नमः अच्युतानंतगोविन्देभ्यो नमः . कायेन वाचा मनसेन्द्रियेर्वा बुद्ध्यात्मनावा प्रक्रितेः स्वभावात् . करोमि यद् यद् सकलं परस्मै नारायणायेति समर्पयामि .. नमस्मरोमि . श्री अनन्तपद्मनाभ स्वामी देवता प्रसादं शिरसा गृह्नामि ..

68 क्षमापनं अपराध सहस्राणि क्रियन्ते अहर्निशं मया . तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम .. यान्तु देव गण सर्वे पूजां आदाय पर्तिवीम् इष्ट काम्यर्थ सिद्यर्थं पुनरागमनाय च .. (षके थे कलश) .. श्री कृष्णार्पणमस्तु .. Puja Text by Sri S. A. Bhandarkar (achkumg3@batelco.com.bh) ITRANSliterated by Sowmya Ramkumar (ramkumar@batelco.com.bh) Corrections by Saroja Sundaresan (sunderji@batelco.com.bh) Last updated on \today;

Please send comments & suggestions to sanskrit@cheerful.com

Last Updated on 07/05/03